Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
Aitareyabrāhmaṇa
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
Atharvaveda (Śaunaka)
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 14, 1, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.2 dve ūrje viṣṇus tvā 'nvetu /
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 26, 12.0 dve nāmanī kuryāt //
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
Chāndogyopaniṣad
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
Gautamadharmasūtra
GautDhS, 3, 4, 29.1 dve paradāre //
Gopathabrāhmaṇa
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 12.1 dve nāmanī kuryāt /
Jaiminigṛhyasūtra
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 21, 15.2 dve ūrje viṣṇustvānvetu /
Jaiminīyabrāhmaṇa
JB, 1, 102, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 102, 11.0 tasyai dve akṣare dyotayati //
JB, 1, 113, 3.0 sa ete dve akṣare gāyatryā udakhidat //
JB, 1, 131, 3.0 dve akṣare stobhati //
JB, 1, 135, 8.0 dvyakṣareṇottare dve prastauti //
JB, 1, 260, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 260, 11.0 tasyai dve akṣare dyotayati //
JB, 1, 286, 11.0 tasyai dve aṣṭākṣare pade prāyacchat //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 317, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 317, 9.0 tasyai dve akṣare dyotayati //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
Kauśikasūtra
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 3.0 pratisakhi prakrīḍayaty ekam ahar dve vāhorātre //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
Kāṭhakasaṃhitā
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
Mānavagṛhyasūtra
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
Taittirīyasaṃhitā
TS, 1, 6, 8, 15.0 dve dve saṃbharati //
TS, 1, 6, 8, 15.0 dve dve saṃbharati //
TS, 6, 1, 6, 34.0 padbhyāṃ dve savane samagṛhṇān mukhenaikam //
TS, 6, 3, 1, 2.4 aṅgārair dve savane viharati śalākābhis tṛtīyam /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 6, 11, 52.0 dve uttare //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vaitānasūtra
VaitS, 3, 8, 1.1 āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati /
Vasiṣṭhadharmasūtra
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
Vārāhagṛhyasūtra
VārGS, 14, 23.3 dve ūrje /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 37.1 dve dve abhyukṣya pātrāṇi pratyāharati //
VārŚS, 1, 2, 3, 37.1 dve dve abhyukṣya pātrāṇi pratyāharati //
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 5.2 dve darbhāgre pratyasyaty ekaṃ vā //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 18, 16, 9.2 ekaṃ dve sarvāṇi vā //
ĀpŚS, 19, 14, 20.2 hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām //
ĀpŚS, 19, 21, 5.3 dve prāśitre 'ṣṭāv iḍāyām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 2, 1, 4, 14.3 dve akṣare pariśinaṣṭi /
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
Ṛgveda
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 8.1 tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 1, 13.1 tasyā dve uttamārdhe 'kṣare dyotayati //
ṢB, 2, 1, 29.1 tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 29.1 tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 33.1 gāyatre dve gāyati //
ṢB, 2, 2, 9.1 yā dvitīyā tāṃ gāyatrīm āgāṃ gāyaṃs tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 2, 10.1 yā tṛtīyā tāṃ triṣṭubham āgāṃ gāyaṃs tasyā dve uttamārdhe 'kṣare dyotayati /
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
Carakasaṃhitā
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Cik., 5, 91.1 nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 1, 3, 41.1 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake /
Mahābhārata
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 2, 48, 26.2 aśvānāṃ ca sahasre dve rājan kāñcanamālinām //
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 113, 13.2 kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 6, 105, 33.1 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 9, 13, 18.1 hatvā tu samare pārthaḥ sahasre dve paraṃtapa /
MBh, 9, 51, 21.1 catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret /
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 224, 13.3 saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca //
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 13, 106, 25.1 vājināṃ ca sahasre dve suvarṇaśatabhūṣite /
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
Manusmṛti
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 341.1 dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake /
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
Rāmāyaṇa
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 6, 23.2 sā yojane ca dve bhūyaḥ satyanāmā prakāśate //
Rām, Ay, 29, 16.1 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā /
Rām, Ay, 64, 18.1 rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Śār., 3, 17.1 daśottaraṃ sahasre dve nijagādātrinandanaḥ /
AHS, Cikitsitasthāna, 3, 143.1 śarkarāyāḥ palānyatra daśa dve ca pradāpayet /
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet /
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
Divyāvadāna
Divyāv, 12, 10.1 yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 11.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 21.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 22.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 32.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 33.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 45.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 46.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 88.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 89.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Kūrmapurāṇa
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 14.2 yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ //
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito vā samācaret //
Matsyapurāṇa
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
Nāradasmṛti
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
Nāṭyaśāstra
NāṭŚ, 4, 177.2 talapuṣpāpaviddhe dve vartitaṃ sanikuṭṭikam //
Suśrutasaṃhitā
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
Yājñavalkyasmṛti
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 27.1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /
Bhāratamañjarī
BhāMañj, 9, 28.2 kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ //
Garuḍapurāṇa
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
Kathāsaritsāgara
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
Rasārṇava
RArṇ, 14, 132.1 kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 16, 84.1 hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /
RArṇ, 17, 159.1 tilasarṣapacūrṇasya dve pale ca pradāpayet /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 18, 91.1 golakasya pale dve ca mṛtakāntasya tatsamam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Ānandakanda
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 4, 159.1 gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
Haribhaktivilāsa
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
Janmamaraṇavicāra
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
Rasasaṃketakalikā
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
Rasārṇavakalpa
RAK, 1, 144.1 vajrabhasma hemabhasma dve ekatra vibandhayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 144.1 vayaṃ punarbhagavatā dve kārye kārāpitāḥ /
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
SDhPS, 9, 45.2 paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 29.2 avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa //