Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
Atharvaveda (Paippalāda)
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 25.1 rohito divam āruhat tapasā tapasvī /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 36.2 tapasvī cāpramādī ca tataḥ pāpāt pramucyate //
Gautamadharmasūtra
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 17.0 tapasvī //
Gopathabrāhmaṇa
GB, 1, 5, 24, 1.1 śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan /
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
Vasiṣṭhadharmasūtra
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.2 medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu /
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
ĀpDhS, 2, 26, 14.0 tapasvinaś ca ye dharmaparāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.1 kriyāvantam adhīyānaṃ śrutavṛddhaṃ tapasvinam /
Arthaśāstra
ArthaŚ, 1, 19, 30.1 agnyagāragataḥ kāryaṃ paśyed vaidyatapasvinām /
ArthaŚ, 1, 19, 31.1 tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 2, 12, 33.1 śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ //
ArthaŚ, 4, 8, 19.1 brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
Buddhacarita
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 50.2 śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ //
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 14, 21.2 tiryagyonau vicitrāyām upapannāstapasvinaḥ //
Carakasaṃhitā
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Mahābhārata
MBh, 1, 1, 4.6 citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ //
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 2, 77.3 maharṣer āśramapade kaṇvasya ca tapasvinaḥ /
MBh, 1, 2, 91.4 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ /
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 5, 9.1 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 13, 36.2 svasāram ṛṣaye tasmai suvratāya tapasvine //
MBh, 1, 13, 38.1 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 14, 19.2 na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam //
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 36, 25.2 asmadvidheṣu siddheṣu brahmavitsu tapasviṣu //
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 26.1 teneha kṣudhitenādya śrāntena ca tapasvinā /
MBh, 1, 41, 29.1 sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam /
MBh, 1, 44, 7.1 durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ /
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 65, 15.3 tapasvino dhṛtimato dharmajñasya yaśasvinaḥ /
MBh, 1, 67, 5.9 amanyamānā rājendra pitaraṃ me tapasvinam /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 96, 53.115 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam /
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 114, 37.1 vācam uccāritām uccaistāṃ niśamya tapasvinām /
MBh, 1, 115, 28.9 śākamūlaphalāhārastapasvī niyatendriyaḥ /
MBh, 1, 116, 30.17 ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ /
MBh, 1, 116, 30.71 udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ /
MBh, 1, 117, 1.3 tato mantram akurvanta te sametya tapasvinaḥ //
MBh, 1, 117, 20.3 kāmabhogān parityajya tapasvī saṃbabhūva ha /
MBh, 1, 117, 20.6 tena vṛttasamācāraistapasā ca tapasvinaḥ /
MBh, 1, 145, 4.7 bhaikṣārhā na ca rājyārhāḥ sukumārāstapasvinaḥ /
MBh, 1, 145, 4.15 naite yathārthato viprāḥ sukumārāstapasvinaḥ /
MBh, 1, 166, 30.2 tasmai prādād brāhmaṇāya kṣudhitāya tapasvine //
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 172, 14.1 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām /
MBh, 1, 195, 6.1 yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ /
MBh, 1, 203, 5.2 ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ /
MBh, 1, 205, 13.1 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 208, 5.1 tapasvinastato 'pṛcchat prāñjaliḥ kurunandanaḥ /
MBh, 1, 212, 1.212 tasya cātithimukhyasya sarveṣāṃ ca tapasvinām /
MBh, 1, 220, 5.1 dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ /
MBh, 1, 220, 6.2 svādhyāyavān dharmaratastapasvī vijitendriyaḥ //
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 224, 24.3 kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini //
MBh, 2, 34, 17.1 yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ /
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 3, 1, 24.1 tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ /
MBh, 3, 24, 14.1 dvijātimukhyāḥ sahitāḥ pṛthak ca bhavadbhir āsādya tapasvinaś ca /
MBh, 3, 25, 15.2 tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 27, 6.1 paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām /
MBh, 3, 30, 38.1 ati brahmavidāṃ lokān ati cāpi tapasvinām /
MBh, 3, 30, 39.1 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām /
MBh, 3, 38, 31.1 tato 'paśyat savyasācī vṛkṣamūle tapasvinam /
MBh, 3, 38, 33.2 vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām //
MBh, 3, 40, 1.2 gateṣu teṣu sarveṣu tapasviṣu mahātmasu /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 78, 21.1 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ /
MBh, 3, 93, 7.1 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ /
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 100, 3.2 aśītiśatam aṣṭau ca nava cānye tapasvinaḥ //
MBh, 3, 100, 7.2 evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu //
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 109, 7.2 anekaśatavarṣāyus tapasvī kopano bhṛśam //
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 116, 26.1 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam /
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 3, 119, 18.2 taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam //
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 135, 14.1 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat /
MBh, 3, 135, 15.1 yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam /
MBh, 3, 135, 30.1 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ /
MBh, 3, 136, 16.2 vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ //
MBh, 3, 137, 9.1 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ /
MBh, 3, 139, 20.2 kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam /
MBh, 3, 155, 7.2 kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām //
MBh, 3, 155, 10.1 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām /
MBh, 3, 163, 13.2 tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam //
MBh, 3, 189, 9.1 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ /
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 198, 10.2 mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam /
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 3, 205, 8.1 tava śokena vṛddhau tāvandhau jātau tapasvinau /
MBh, 3, 205, 9.1 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā /
MBh, 3, 207, 1.3 punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam //
MBh, 3, 252, 3.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 280, 13.2 manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām //
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 288, 14.1 dvijātayo mahābhāgā vṛddhabālatapasviṣu /
MBh, 3, 298, 26.2 āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine //
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 10, 27.3 avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ //
MBh, 5, 15, 16.2 ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ //
MBh, 5, 16, 25.2 trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā //
MBh, 5, 17, 1.4 tapasvī tatra bhagavān agastyaḥ pratyadṛśyata //
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 35, 58.2 śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam //
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 5, 81, 66.2 rājarṣayaśca dāśārha mānayantastapasvinaḥ //
MBh, 5, 94, 11.1 tapasvino mahātmāno vedavratasamanvitāḥ /
MBh, 5, 104, 11.1 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ /
MBh, 5, 104, 19.1 viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ /
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 166, 21.2 caritabrahmacaryāśca sarve cātitapasvinaḥ //
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 174, 14.3 rājarṣistad vanaṃ prāptastapasvī hotravāhanaḥ //
MBh, 5, 174, 22.1 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam /
MBh, 5, 179, 18.1 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ /
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 5, 186, 36.2 uvāca dīnayā vācā madhye teṣāṃ tapasvinām //
MBh, 6, BhaGī 6, 46.1 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ /
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 101, 56.2 tapasvī kṛtavidyaśca prekṣitenāpi nirdahet //
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 9, 36, 33.2 dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ //
MBh, 9, 36, 39.2 pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ /
MBh, 9, 37, 38.3 tapasvino dharmapathe sthitasya dvijasattama //
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 47, 1.3 tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā //
MBh, 9, 47, 31.1 te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ /
MBh, 9, 49, 62.2 jaigīṣavyaṃ tapaścāsya praśaṃsanti tapasvinaḥ //
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 25, 4.1 araṇye duḥkhavasatir anubhūtā tapasvibhiḥ /
MBh, 12, 30, 22.1 brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san /
MBh, 12, 32, 1.3 tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 12, 32, 6.2 bhṛtyo vā yadi vā putrastapasvī vāpi kaścana /
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 73, 14.2 śrutavṛttopapannāya dharmajñāya tapasvine //
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 78, 20.1 tapasvino me viṣaye pūjitāḥ paripālitāḥ /
MBh, 12, 78, 23.1 nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ /
MBh, 12, 78, 24.1 vedādhyayanasampannastapasvī sarvadharmavit /
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 89, 27.2 tapasvī satyavādī ca buddhimāṃścābhirakṣati //
MBh, 12, 93, 5.1 tam abravīd vāmadevastapasvī japatāṃ varaḥ /
MBh, 12, 128, 48.1 dānena karmaṇā cānye tapasānye tapasvinaḥ /
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 140, 35.2 brāhmaṇān eva seveta vidyāvṛddhāṃstapasvinaḥ /
MBh, 12, 173, 5.2 rathena pātayāmāsa śrīmān dṛptastapasvinam //
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 223, 6.1 tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ /
MBh, 12, 230, 7.2 tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge //
MBh, 12, 235, 8.2 svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ /
MBh, 12, 238, 18.1 ślāghate ślāghanīyāya praśāntāya tapasvine /
MBh, 12, 254, 21.2 tena vaidyastapasvī vā balavān vā vimohyate //
MBh, 12, 260, 10.1 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ /
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 12, 297, 24.1 tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt /
MBh, 12, 314, 24.2 jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam //
MBh, 12, 314, 32.1 vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ /
MBh, 12, 346, 1.2 atha tena naraśreṣṭha brāhmaṇena tapasvinā /
MBh, 13, 4, 48.2 tapasvino brahmavido gotrakartāra eva ca //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 10, 8.2 niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ /
MBh, 13, 10, 10.2 āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ //
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 17, 33.1 abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ /
MBh, 13, 23, 2.3 deyam āhur mahārāja ubhāvetau tapasvinau //
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 33, 10.2 santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ //
MBh, 13, 35, 13.1 bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ /
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 65, 36.1 gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca /
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 30.1 svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām /
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 83, 43.2 tapasvinastapasvinyā tejasvinyātitejasaḥ /
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
MBh, 13, 85, 47.1 sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ /
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 94, 11.2 kṛcchrām āpedire vṛttim annahetostapasvinaḥ //
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 101, 3.1 tapasvī kaścid abhavat suvarṇo nāma nāmataḥ /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 106, 25.3 tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ //
MBh, 13, 116, 15.1 dadāti yajate cāpi tapasvī ca bhavatyapi /
MBh, 13, 116, 17.2 sadā tapasvī bhavati madhumāṃsasya varjanāt //
MBh, 13, 117, 21.2 dayāvatām ime lokāḥ pare cāpi tapasvinām //
MBh, 13, 121, 6.3 tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ //
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 123, 9.2 tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ //
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 126, 32.1 vratacaryāparītasya tapasvivratasevayā /
MBh, 13, 126, 38.2 tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ //
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 19, 17.1 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ /
MBh, 14, 52, 23.3 gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava //
MBh, 14, 93, 9.2 yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ //
MBh, 14, 93, 10.2 kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ //
MBh, 15, 38, 2.1 tapasvī kopano vipro durvāsā nāma me pituḥ /
MBh, 15, 43, 3.2 dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam //
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
Manusmṛti
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 9, 9.1 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā /
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Ay, 28, 9.2 vanyāni yāni cānyāni svāhārāṇi tapasvinām //
Rām, Ay, 28, 18.2 brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa //
Rām, Ay, 36, 2.1 anāthasya janasyāsya durbalasya tapasvinaḥ /
Rām, Ay, 46, 78.2 adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī //
Rām, Ay, 57, 18.3 katham asmadvidhe śastraṃ nipatet tu tapasvini //
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 25.1 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Ay, 87, 23.2 anye rāmopamāḥ santi vyaktam atra tapasvinaḥ //
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ay, 100, 2.2 prākṛtasya narasyeva āryabuddhes tapasvinaḥ //
Rām, Ay, 108, 1.2 lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām //
Rām, Ay, 108, 5.2 dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ //
Rām, Ay, 108, 9.2 calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ //
Rām, Ay, 108, 19.1 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu /
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 109, 1.1 rāghavas tv apayāteṣu tapasviṣu vicintayan /
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 4, 30.1 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
Rām, Ār, 5, 17.1 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām /
Rām, Ār, 5, 19.1 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 5, 19.3 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām //
Rām, Ār, 5, 20.3 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān //
Rām, Ār, 7, 3.2 kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane //
Rām, Ār, 7, 12.2 eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām //
Rām, Ār, 8, 13.1 purā kila mahābāho tapasvī satyavāk śuciḥ /
Rām, Ār, 9, 12.1 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām /
Rām, Ār, 10, 22.2 jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām //
Rām, Ār, 11, 26.1 anyathā khalu kākutstha tapasvī samudācaran /
Rām, Ār, 13, 25.1 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ /
Rām, Ār, 15, 26.2 tapasvī niyatāhāraḥ śete śīte mahītale //
Rām, Ār, 41, 39.1 purastād iha vātāpiḥ paribhūya tapasvinaḥ /
Rām, Ār, 46, 16.2 kariṣyasi viśālākṣi tāpasena tapasvinā //
Rām, Ki, 11, 12.1 śailarājo mahāraṇye tapasviśaraṇaṃ param /
Rām, Ki, 11, 17.2 raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham //
Rām, Ki, 39, 54.2 prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ //
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 11, 57.2 sampradāsyāmi rāmāya yathāsiddhiṃ tapasvine //
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Utt, 65, 9.1 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ /
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Rām, Utt, 68, 6.2 purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam //
Rām, Utt, 72, 18.2 tapasvinaḥ sthitā yatra janasthānam atho 'bhavat //
Rām, Utt, 89, 14.2 mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu //
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Saundarānanda
SaundĀ, 1, 13.2 śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva //
Agnipurāṇa
AgniPur, 18, 9.1 ūruḥ puruḥ śatadyumnastapasvī satyavākkaviḥ /
AgniPur, 18, 26.2 tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca //
Amarakośa
AKośa, 2, 449.2 tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ //
Bodhicaryāvatāra
BoCA, 6, 51.2 hīyate cāpi me caryā tasmān naṣṭāstapasvinaḥ //
BoCA, 7, 58.1 sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ /
BoCA, 10, 29.2 bhavantu rūpasampannā ye virūpāstapasvinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 83.2 cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ //
BKŚS, 3, 107.1 bhartāram anuyāntībhir anujyeṣṭhatapasvinaḥ /
BKŚS, 3, 113.1 evamādikathānte ca cakravartī tapasvinaḥ /
BKŚS, 4, 4.1 atha vidyādhareśasya pṛṣṭasyeti tapasvinā /
BKŚS, 5, 159.1 tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ /
BKŚS, 14, 47.1 pṛcchanti sma ca tatraikam abhivādya tapasvinam /
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 543.1 bharadvājasagotro 'yam upadhānaṃ tapasvinām /
BKŚS, 18, 545.1 śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam /
BKŚS, 18, 546.1 nāradāt tu bharadvājam upalabhya tapasvinam /
Daśakumāracarita
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
Divyāvadāna
Divyāv, 13, 492.1 sa saṃlakṣayati hato 'yaṃ tapasvī gṛhapatirupahataśca //
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 3, 65.2 tapasvino mahāvīryāḥ prādhānyena nibodha tān //
HV, 13, 43.2 mahātmāno mahābhāgās tejoyuktās tapasvinaḥ //
HV, 16, 25.2 maruṃ sādhya jahuḥ prāṇāṃllaghvāhārās tapasvinaḥ //
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kumārasaṃbhava
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 6, 10.2 tapasām upabhuñjānāḥ phalāny api tapasvinaḥ //
KumSaṃ, 6, 34.2 jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ //
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kāmasūtra
KāSū, 5, 4, 3.4 prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī /
Kātyāyanasmṛti
KātySmṛ, 1, 83.1 tapasvināṃ tu kāryāṇi traividyair eva kārayet /
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 946.1 mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasvinām /
KātySmṛ, 1, 956.1 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
Kūrmapurāṇa
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
KūPur, 1, 18, 26.1 śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ /
KūPur, 1, 28, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
KūPur, 1, 31, 17.1 asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
KūPur, 2, 21, 12.1 kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
KūPur, 2, 26, 11.1 śrotriyāya kulīnāya vinītāya tapasvine /
KūPur, 2, 26, 27.1 amāvasyāmanuprāpya brāhmaṇāya tapasvine /
Liṅgapurāṇa
LiPur, 1, 1, 8.1 jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām /
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 10, 2.1 dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām /
LiPur, 1, 24, 47.1 te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ /
LiPur, 1, 24, 110.1 tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 24, 131.1 tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 40, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
LiPur, 1, 47, 2.1 so'tīva bhavabhaktaś ca tapasvī taruṇaḥ sadā /
LiPur, 1, 65, 57.2 abhivādyo mahākarmā tapasvī bhūtadhāraṇaḥ //
LiPur, 1, 92, 123.1 śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 98, 58.1 vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ /
LiPur, 1, 98, 59.2 tapasvī tārako dhīmān pradhānaprabhur avyayaḥ //
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 2, 20, 34.1 guruśca śāstravit prājñas tapasvī janavatsalaḥ /
LiPur, 2, 40, 4.2 dātavyā śrotriyāyaiva brāhmaṇāya tapasvine //
Matsyapurāṇa
MPur, 4, 41.2 ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ //
MPur, 43, 43.2 tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava //
MPur, 116, 3.1 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām /
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
MPur, 175, 44.1 manasā nirmitā yonirādhātavyā tapasvibhiḥ /
MPur, 175, 44.2 na dārayogo bījaṃ vā vratamuktaṃ tapasvinām //
Nāradasmṛti
NāSmṛ, 2, 1, 7.1 tapasvī cāgnihotrī ca ṛṇavān mriyate yadi /
Nāṭyaśāstra
NāṭŚ, 1, 114.3 duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
Viṣṇupurāṇa
ViPur, 1, 13, 5.1 kuruḥ puruḥ śatadyumnas tapasvī satyavāñchuciḥ /
ViPur, 1, 15, 78.3 tapoviśeṣair iddhānāṃ tadātyantatapasvinām //
ViPur, 3, 2, 35.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 29, 4.1 tapasvijananāśāya so 'riṣṭo dhenukastathā /
Viṣṇusmṛti
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
YāSmṛ, 3, 137.1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
Śatakatraya
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 22, 15.1 tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām /
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
Bhāratamañjarī
BhāMañj, 1, 834.1 tapasvinaṃ brāhmaṇaṃ ca dūradeśyaṃ gṛhāgatam /
BhāMañj, 1, 1264.2 kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ //
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 1197.1 ekatena dvitenāpi tritena ca tapasvinā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 63.2 puṇḍarīko brahmajaṭastapasvī ṛṣiputrakaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 87, 22.2 śatadyumnastapasvī ca satyabāhuḥ kṛtistathā //
GarPur, 1, 87, 52.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
Hitopadeśa
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //
Kathāsaritsāgara
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 4, 2, 138.1 tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
Narmamālā
KṣNarm, 3, 35.1 śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām /
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
KṣNarm, 3, 59.1 cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
Rājanighaṇṭu
RājNigh, Prabh, 63.2 snigdhapattras tapasvī ca viṣāriś ca virocanaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.1 tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ /
Āryāsaptaśatī
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Śukasaptati
Śusa, 1, 3.5 ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 39.2 sarve tapasvino rājan gokarṇe surapūjite //
Haribhaktivilāsa
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 2, 11.2 tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi /
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 51, 36.2 bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 53, 37.1 jananī me pitā vṛddho bhrātaraśca tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 97.1 tapasvino mahābhāgā ye cāraṇyanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 106.1 ṛṣayo romakūpeṣu hyasaṃkhyātās tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 65.2 viśvāsapratipannānāṃ svāmimitratapasvinām //
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 18.2 tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā //
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 3.2 aṣṭāśītisahasrāṇi snātakānāṃ tapasvinām //