Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Agnipurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka

Kāṭhakasaṃhitā
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
Ṛgveda
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 10, 67, 11.1 satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhy avatha svebhir evaiḥ /
ṚV, 10, 104, 3.1 progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam /
Mahābhārata
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 5, 25.2 jātavedaḥ paśyataste vada satyāṃ giraṃ mama //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 48, 28.1 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana /
MBh, 3, 222, 17.2 tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini //
MBh, 5, 13, 15.1 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām /
MBh, 5, 94, 4.1 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ /
MBh, 5, 160, 16.2 satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana //
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 67, 6.1 satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ /
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 132, 31.1 satyāṃ cikīrṣamāṇastu pratijñāṃ kumbhasaṃbhavaḥ /
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 12, 147, 17.2 tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha //
MBh, 12, 208, 9.3 satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm //
MBh, 12, 337, 33.1 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm /
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //
MBh, 15, 38, 1.3 sa me devātidevastvaṃ śṛṇu satyāṃ giraṃ mama //
Agnipurāṇa
AgniPur, 21, 5.1 prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām /
Viṣṇusmṛti
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
Yājñavalkyasmṛti
YāSmṛ, 1, 88.1 satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet /
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
Bhāratamañjarī
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 14, 67.2 ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim //
Kathāsaritsāgara
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
Tantrāloka
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //