Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 16.1 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ /
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
ViPur, 1, 17, 70.2 bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ //
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 1, 18, 40.2 yathā tenādya satyena jīvantvasurayājakāḥ //
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 12, 45.1 sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat /
ViPur, 3, 8, 35.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 18, 54.1 pativratā mahābhāgā satyaśaucadayānvitā /
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 8, 14.1 satyaparatayā ṛtadhvajasaṃjñām avāpa //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 19, 13.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 17, 16.2 sadasattena satyena mayyasau yātu saumyatām //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 20, 2.2 bhavatyā nīyate satyaṃ vadendīvaralocane //
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 6, 7, 36.1 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān /