Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 3, 7, 24.0 satyaṃ bṛhad ity āgrahāyaṇyām //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 10, 1, 6.0 satyenottabhitā pūrvāparam ity upadadhīta //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //