Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 2, 1, 1, 1.0 eṣa panthaitat karmaitad brahmaitat satyam //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 8, 2.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 2.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 3.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 3.3 satyasya satyam anu yatra yujyate /
AĀ, 5, 3, 2, 2.1 indraḥ karmākṣitam amṛtaṃ vyoma ṛtaṃ satyaṃ vijigyānam vivācanam /
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
AĀ, 5, 3, 3, 14.0 alaṃ satyaṃ vidyāt //
Aitareyabrāhmaṇa
AB, 1, 6, 6.0 ṛtaṃ vāva dīkṣā satyam dīkṣā tasmād dīkṣitena satyam eva vaditavyam //
AB, 1, 6, 6.0 ṛtaṃ vāva dīkṣā satyam dīkṣā tasmād dīkṣitena satyam eva vaditavyam //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 6, 10.0 etaddha vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣuḥ //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 20, 11.0 ṛtasad ity eṣa vai satyasat //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 17.0 ṛtam ity eṣa vai satyam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 7.0 tasmād evaṃ viduṣā satyam eva vaditavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
Atharvaprāyaścittāni
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Atharvaveda (Paippalāda)
AVP, 1, 25, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
AVP, 1, 61, 1.2 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 3.1 ahaṃ satyena sayujā carāmy ahaṃ devīm anumatiṃ pra veda /
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 4, 38, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau satyaujasau druhvāṇaṃ yau nudethe /
AVP, 4, 38, 2.1 satyaujasau druhvāṇaṃ yau nudethe pra satyāvānam avatho haveṣu /
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVP, 4, 40, 4.1 satyāt sambhūto vadati taṇḍulān kṣīra āvapan /
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 5, 14, 4.1 tapaś ca satyaṃ caudanaṃ prāśnītāṃ parameṣṭhinau /
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
AVP, 5, 26, 4.1 śreṣṭho me rājā varuṇo havaṃ satyena gacchatu /
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 3, 11, 8.3 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVŚ, 4, 9, 7.1 idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam /
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 6, 1, 2.2 satyasya yuvānam adroghavācaṃ suśevam //
AVŚ, 7, 70, 1.2 tan mṛtyunā nirṛtiḥ saṃvidānā purā satyād āhutiṃ hantv asya //
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 8, 3, 21.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ nyoṣa //
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 3, 25.1 yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam /
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 37.2 kim āpaḥ satyaṃ prepsantīr nelayanti kadācana //
AVŚ, 10, 8, 19.1 satyenordhvas tapati brahmaṇārvāṅ vi paśyati /
AVŚ, 11, 3, 42.4 satyenodareṇa /
AVŚ, 11, 3, 49.4 satye pratiṣṭhāya /
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 3, 12.2 yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu //
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 5, 2.0 satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 1, 50.1 satye anyaḥ samāhito 'psv anyaḥ samidhyate /
AVŚ, 14, 1, 1.1 satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ /
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 20.1 satyavādī hrīmān anahaṃkāraḥ //
BaudhDhS, 1, 8, 2.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati /
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 2, 9, 5.26 oṃ satyaṃ tarpayāmi //
BaudhDhS, 2, 9, 14.10 oṃ satyarṣīṃs tarpayāmi /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 17, 37.10 oṃ satyaṃ tarpayāmīti //
BaudhDhS, 2, 18, 2.2 ahiṃsā satyam astainyaṃ maithunasya ca varjanam /
BaudhDhS, 3, 1, 27.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyatīti //
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 4, 4, 2.1 ṛtaṃ ca satyaṃ ceti /
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 3, 11, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 11, 2.5 asuṃgamāḥ satyayujo 'vṛkāsaḥ /
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 9, 2.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhyajāyata /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 14.7 yo vai sa dharmaḥ satyaṃ vai tat /
BĀU, 1, 4, 14.8 tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti /
BĀU, 1, 4, 14.9 dharmaṃ vā vadantaṃ satyaṃ vadatīti /
BĀU, 1, 6, 3.9 tad etad amṛtaṃ satyena channam /
BĀU, 1, 6, 3.11 nāmarūpe satyam /
BĀU, 2, 1, 20.2 tasyopaniṣat satyasya satyam iti /
BĀU, 2, 1, 20.2 tasyopaniṣat satyasya satyam iti /
BĀU, 2, 1, 20.3 prāṇā vai satyaṃ teṣām eṣa satyam //
BĀU, 2, 1, 20.3 prāṇā vai satyaṃ teṣām eṣa satyam //
BĀU, 2, 3, 6.6 atha nāmadheyaṃ satyasya satyam iti /
BĀU, 2, 3, 6.6 atha nāmadheyaṃ satyasya satyam iti /
BĀU, 2, 3, 6.7 prāṇā vai satyam /
BĀU, 2, 3, 6.8 teṣām eṣa satyam //
BĀU, 2, 5, 12.1 idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 12.2 asya satyasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 9, 12.5 satyam iti hovāca //
BĀU, 3, 9, 15.5 satyam iti hovāca //
BĀU, 3, 9, 23.6 satya iti /
BĀU, 3, 9, 23.7 tasmād api dīkṣitam āhuḥ satyaṃ vadeti /
BĀU, 3, 9, 23.8 satye hy eva dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.9 kasmin nu satyaṃ pratiṣṭhitam iti /
BĀU, 3, 9, 23.11 hṛdayena hi satyaṃ jānāti /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 4, 1, 4.11 satyam ity etad upāsīta /
BĀU, 5, 4, 1.2 satyam eva /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.4 satyaṃ hyeva brahma //
BĀU, 5, 5, 1.2 tā āpaḥ satyam asṛjanta /
BĀU, 5, 5, 1.3 satyaṃ brahma /
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 5, 1.10 prathamottame akṣare satyam madhyato 'nṛtam /
BĀU, 5, 5, 1.11 tad etad anṛtam ubhayataḥ satyena parigṛhītam /
BĀU, 5, 5, 1.12 satyabhūyam eva bhavati /
BĀU, 5, 5, 2.1 tad yat tat satyam asau sa ādityaḥ /
BĀU, 5, 6, 1.1 manomayo 'yaṃ puruṣo bhāḥsatyaḥ /
BĀU, 5, 14, 4.2 tad vai tat satye pratiṣṭhitam /
BĀU, 5, 14, 4.3 cakṣur vai satyam /
BĀU, 5, 14, 4.4 cakṣur hi vai satyam /
BĀU, 5, 14, 4.8 tad vai tat satyaṃ bale pratiṣṭhitam /
BĀU, 5, 14, 4.11 tasmād āhur balaṃ satyād ogīya iti /
BĀU, 5, 15, 1.1 hiraṇmayena pātreṇa satyasyāpihitaṃ mukham /
BĀU, 5, 15, 1.2 tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
Chāndogyopaniṣad
ChU, 1, 2, 3.3 tasmāt tayobhayaṃ vadati satyaṃ cānṛtaṃ ca /
ChU, 3, 11, 2.2 devās tenāhaṃ satyena mā virādhiṣi brahmaṇeti //
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
ChU, 6, 1, 5.2 vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam //
ChU, 6, 1, 6.2 vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam /
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 8, 7.2 tat satyam /
ChU, 6, 9, 4.2 tat satyam /
ChU, 6, 10, 3.2 tat satyam /
ChU, 6, 11, 3.4 tat satyam /
ChU, 6, 12, 3.2 tat satyam /
ChU, 6, 13, 3.2 tat satyam /
ChU, 6, 14, 3.2 tat satyam /
ChU, 6, 15, 3.2 tat satyam /
ChU, 6, 16, 2.3 sa satyābhisaṃdhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
ChU, 6, 16, 3.3 tat satyam /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 17, 1.1 yadā vai vijānāty atha satyaṃ vadati /
ChU, 7, 17, 1.2 nāvijānan satyaṃ vadati /
ChU, 7, 17, 1.3 vijānann eva satyaṃ vadati /
ChU, 8, 3, 4.3 tasya ha vā etasya brahmaṇo nāma satyam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gautamadharmasūtra
GautDhS, 1, 1, 54.0 oṃpūrvā vyāhṛtayaḥ pañca satyāntāḥ //
GautDhS, 1, 2, 8.2 satyavacanam /
GautDhS, 1, 9, 68.1 satyadharmā //
GautDhS, 2, 1, 51.1 tasyāpi satyam akrodhaḥ śaucam //
GautDhS, 2, 4, 1.0 vipratipattau sākṣinimittā satyavyavasthā //
GautDhS, 2, 4, 7.1 svargaḥ satyavacane viparyaye narakaḥ //
GautDhS, 2, 4, 12.1 śapathenaike satyakarma //
GautDhS, 2, 4, 31.1 sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃ satyavacanam //
GautDhS, 2, 4, 31.1 sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃ satyavacanam //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 5, 28.1 satyavākye vāruṇīmānavībhir homaḥ //
GautDhS, 3, 7, 9.1 pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ //
GautDhS, 3, 8, 7.1 satyaṃ vadet //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 25.0 satyam vivadiṣet //
Gopathabrāhmaṇa
GB, 1, 1, 34, 3.0 yadi tad vrate dhriyeta tat satye pratyatiṣṭhat //
GB, 1, 1, 34, 14.0 tapasā satyam //
GB, 1, 1, 34, 15.0 satyena brahma //
GB, 1, 1, 35, 10.0 tapasā satyam //
GB, 1, 1, 35, 11.0 satyena brahma //
GB, 1, 1, 36, 10.0 tapasā satyam //
GB, 1, 1, 36, 11.0 satyena brahma //
GB, 1, 3, 16, 11.0 svāhā vai satyasambhūtā //
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 23, 4.0 satyaṃ vadanti //
GB, 2, 2, 23, 5.0 etad vai manuṣyeṣu satyaṃ yac cakṣuḥ //
GB, 2, 2, 23, 10.0 satyottarā haivaiṣāṃ vāg uditā bhavati //
GB, 2, 3, 2, 15.0 āpaḥ satye //
GB, 2, 3, 2, 16.0 satyaṃ brahmaṇi //
GB, 2, 3, 17, 17.0 satyaṃ vai hiraṇyam //
GB, 2, 3, 17, 18.0 satyenaivainaṃ tan nayati //
GB, 2, 4, 19, 5.0 satyānṛte vāva te //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 3.1 sā ha veda satyam māheti /
JUB, 1, 5, 3.2 satyaṃ haiṣā devatā /
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 9, 5.3 ṛtaṃ satyaṃ vijñānaṃ vivācanam aprativācyam /
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 11.1 om ity etad evākṣaraṃ satyam /
JUB, 1, 60, 2.4 satyaṃ cainayā vadaty anṛtaṃ ca //
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 27, 10.1 sa candramasam āha satyasya panthā na tvā jahāti /
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 298, 14.0 te haite aharnidhane satyanidhane //
JB, 1, 298, 15.0 satyaṃ ha vā etayor nidhanam //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 11.0 vāg vā ṛcaḥ satyam //
JB, 1, 326, 13.0 ete ha vā ṛksāmayoḥ satye //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 15.0 ṛcaḥ satyena sāma gāyāt //
JB, 1, 326, 16.0 sāmnaḥ satyenarcam //
Jaiminīyaśrautasūtra
JaimŚS, 4, 2.0 satyamiti puṣkaraparṇa upadhīyamāne //
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 3, 7, 24.0 satyaṃ bṛhad ity āgrahāyaṇyām //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 10, 1, 6.0 satyenottabhitā pūrvāparam ity upadadhīta //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.2 kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 3.0 sa satyaṃ vadati //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 5.0 satyamayā u devāḥ //
KauṣB, 2, 6, 7.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 8.0 rātryā u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 10.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 14.0 sa satyaṃ vadati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 16.0 satyamayā u devāḥ //
KauṣB, 2, 6, 18.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 19.0 ahna u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 21.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 22.0 ahno hi śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 11.0 satyamayo ha vā amṛtamayaḥ sambhavati ya evaṃ veda //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 7, 4, 5.0 ekā ha tveva vyāhṛtir dīkṣitavādaḥ satyam eva //
KauṣB, 7, 4, 6.0 sa yaḥ satyaṃ vadati //
KauṣB, 9, 1, 14.0 satyamayā u vayaṃ madamayā bubhūṣāma iti //
Kauṣītakyupaniṣad
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 6.8 satyamiti brūyāt /
KU, 1, 6.9 kiṃ tad yat satyam iti /
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 5.0 plāśukānāṃ savitre satyaprasavāya //
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 29, 1.5 sinomi satyagranthinā hṛdayaṃ ca manaś ca te /
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 41, 23.6 satyaṃ ca me anṛtaṃ ca me tan me ubhayavratam /
Kāṭhakasaṃhitā
KS, 6, 1, 20.0 brahmājuhot satyam ajuhot //
KS, 6, 7, 5.0 sa vācas satyaṃ niramimīta //
KS, 6, 7, 17.0 etad vai vācas satyam //
KS, 8, 3, 21.0 satyaṃ vai cakṣuḥ //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 50.0 etad vai vācas satyam //
KS, 8, 4, 51.0 yad eva vācas satyaṃ tenādhatte //
KS, 8, 4, 52.0 bhūṣṇu vai satyam //
KS, 8, 4, 57.0 satyasyānanugatyai //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 7, 35.0 satyam eva gacchati //
KS, 9, 11, 20.0 satyena devān asṛjata te satyam abhavan //
KS, 9, 11, 20.0 satyena devān asṛjata te satyam abhavan //
KS, 14, 7, 17.0 satyaṃ vai sāma //
KS, 14, 7, 18.0 satyenaivainam ujjāpayati //
KS, 15, 5, 24.0 mitrāya satyasya pataya āmbānāṃ caruḥ //
KS, 15, 5, 32.0 mitras satyānām //
KS, 15, 9, 44.0 sarasvatyai satyavāce caruḥ //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ vā ṛtam //
KS, 19, 5, 49.0 asau satyam //
KS, 20, 5, 30.0 hotrāsv evainaṃ satye pratiṣṭhāpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.26 satyasad asi /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 1, 11, 3.4 satyābhighṛtaṃ satyena tvābhighārayāmi /
MS, 1, 1, 11, 3.4 satyābhighṛtaṃ satyena tvābhighārayāmi /
MS, 1, 2, 7, 7.2 añjasā satyam upāgām /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 6, 5, 23.0 trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 8, 1, 15.0 satyaṃ vai cakṣuḥ //
MS, 1, 8, 1, 16.0 satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti //
MS, 1, 8, 1, 17.0 bhaviṣṇuḥ satyaṃ bhavati ya evaṃ veda //
MS, 1, 8, 5, 2.0 etad vai brahmaitat satyam //
MS, 1, 8, 7, 76.0 ṛtaṃ vai satyam agnihotram //
MS, 1, 8, 7, 77.0 brāhmaṇa ṛtaṃ satyam //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 19.0 te devāḥ satyam abhavann anṛtam asurāḥ //
MS, 1, 10, 11, 1.0 ṛtaṃ vai satyaṃ yajñaḥ //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 11, 7, 6.0 satyaṃ vai sāma //
MS, 1, 11, 7, 7.0 satyenaivojjayati //
MS, 2, 4, 4, 7.0 satyam āhety abravīt //
MS, 2, 6, 6, 21.0 mitrāya satyasya pataye nāmbānāṃ carum //
MS, 2, 6, 6, 29.0 mitraḥ satyānām //
MS, 2, 6, 6, 36.0 ṛtajic ca satyajic ca //
MS, 2, 6, 13, 52.0 sarasvatyai satyavāce caruḥ //
MS, 2, 7, 4, 11.1 ṛtaṃ satyam ṛtaṃ satyam /
MS, 2, 7, 4, 11.1 ṛtaṃ satyam ṛtaṃ satyam /
MS, 2, 11, 1, 4.0 ṛtajic ca satyajic ca //
MS, 2, 11, 3, 1.0 satyaṃ ca me śraddhā ca me //
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 13, 1, 4.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
MS, 2, 13, 2, 4.0 satyaṃ yoniḥ //
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //
MS, 3, 11, 6, 1.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 2.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 3.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 4.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 6.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 7.1 dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
MS, 3, 11, 6, 8.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 9.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 10.3 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 8, 2.6 tṛtīyās tvā satyena /
MS, 3, 11, 8, 2.7 satyaṃ tvā brahmaṇā /
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
MS, 3, 11, 12, 6.2 satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //
MS, 3, 16, 5, 5.1 manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.2 annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
MuṇḍU, 1, 2, 1.1 tad etat satyam /
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
MuṇḍU, 2, 1, 1.1 tad etat satyam /
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
Nirukta
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 2, 8, 8.0 satyavadanameva vā //
PārGS, 3, 3, 5.8 ananujām anujāṃ mām akartta satyaṃ vadantyanviccha etat /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.1 satyaṃ vadet /
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 2.1 cakṣur vai satyam /
TB, 1, 1, 4, 2.4 tat satyam /
TB, 1, 1, 4, 2.6 satya evainam ādhatte /
TB, 1, 1, 4, 2.9 satye hy asyāgnir āhitaḥ /
TB, 1, 1, 5, 1.1 prajāpatir vācaḥ satyam apaśyat /
TB, 1, 1, 5, 1.5 etad vai vācaḥ satyam /
TB, 1, 1, 5, 1.8 atho satyaprāśūr eva bhavati /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 2, 1, 14.7 tat satyaṃ yad vīraṃ bibhṛthaḥ /
TB, 1, 2, 1, 15.2 anṛtāt satyam upaimi /
TB, 1, 2, 1, 25.4 amṛte satye pratiṣṭhitām /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
TB, 2, 1, 11, 1.4 asāv ādityaḥ satyam /
Taittirīyasaṃhitā
TS, 1, 8, 10, 15.1 mitraḥ satyānām //
TS, 1, 8, 19, 14.1 sarasvate satyavāce carum //
TS, 5, 1, 5, 82.1 ṛtaṃ satyam iti āha //
TS, 5, 1, 5, 84.1 asau satyam //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 7, 3.0 brahmavādino vadanti kasmāt satyād anasthikena prajāḥ pravīyante 'sthanvatīr jāyanta iti //
TS, 6, 2, 1, 31.0 brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti //
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 10, 47.0 brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 6, 1, 24.0 satyaṃ vā ṛtam //
TS, 6, 6, 1, 25.0 satyenaivainā ṛtena vibhajati //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
Taittirīyopaniṣad
TU, 1, 1, 1.12 satyaṃ vadiṣyāmi /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 9, 1.2 satyaṃ ca svādhyāyapravacane ca /
TU, 1, 9, 1.13 satyam iti satyavacā rāthītaraḥ /
TU, 1, 11, 1.2 satyaṃ vada /
TU, 1, 11, 1.6 satyānna pramaditavyam /
TU, 1, 12, 1.10 satyamavādiṣam /
TU, 2, 1, 2.3 satyaṃ jñānamanantaṃ brahma /
TU, 2, 4, 1.10 satyamuttaraḥ pakṣaḥ /
TU, 2, 6, 1.13 niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 6, 1.15 tatsatyam ityācakṣate /
Taittirīyāraṇyaka
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
Vaitānasūtra
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 3, 2, 4.1 satyaṃ vadet //
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
VaitS, 3, 7, 4.6 ṛtaṃ ca satyaṃ ca vadata /
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
Vasiṣṭhadharmasūtra
VasDhS, 3, 60.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
VasDhS, 4, 5.1 sarveṣāṃ satyam akrodho dānam ahiṃsā prajananaṃ ca //
VasDhS, 6, 23.1 yogas tapo damo dānaṃ satyaṃ śaucaṃ śrutaṃ ghṛṇā /
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
VasDhS, 30, 8.1 dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.2 idam aham anṛtāt satyam upaimi //
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 11, 47.1 ṛtaṃ satyam ṛtaṃ satyam /
VSM, 11, 47.1 ṛtaṃ satyam ṛtaṃ satyam /
VSM, 15, 6.1 raśminā satyāya satyaṃ jinva /
VSM, 15, 6.1 raśminā satyāya satyaṃ jinva /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 8, 4.6 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 11, 17.0 satyaṃ yaśaḥ śrīḥ śrayatām iti triḥ prāśnāti bhūyiṣṭham //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 3, 1, 44.1 satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārŚS, 1, 4, 1, 19.2 tat satyaṃ yad vīraṃ bibhṛto vīraṃ janayiṣyatas te mat prātaḥ prajanayiṣyete /
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 7, 1, 1.0 tat satyaṃ tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam iti yajamāno japati //
VārŚS, 1, 7, 2, 28.0 satyaṃ vivācayiṣet //
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
ĀpDhS, 2, 25, 13.0 āryāḥ śucayaḥ satyaśīlā dīvitāraḥ syuḥ //
ĀpDhS, 2, 26, 4.0 grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt //
ĀpDhS, 2, 29, 10.0 satye svargaḥ sarvabhūtapraśaṃsā ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān vā daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena vā saṃgṛhṇāmīti //
ĀśvGS, 3, 9, 1.2 iṣṭaṃ dattam adhītaṃ ca kṛtaṃ satyaṃ śrutaṃ vratam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 5.1 sa vai satyameva vadet /
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 2, 1, 4, 10.5 tasyai vācaḥ satyam eva brahma /
ŚBM, 2, 1, 4, 10.6 tā vā etāḥ satyam eva vyāhṛtayo bhavanti /
ŚBM, 2, 1, 4, 10.7 tad asya satyenaivādhīyate //
ŚBM, 2, 2, 2, 19.1 tasya vā etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.8 tasmād u satyam eva vadet //
ŚBM, 2, 2, 2, 20.6 tāvat satyam evopacāra iti //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 4, 6, 9, 24.2 tat satyenaivaitad vācaṃ samardhayanti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 3, 3, 2.1 savitre satyaprasavāya /
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 2.1 tadyattatsatyam /
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 3, 3, 3.1 satyaṃ ca śraddhā ceti pūrve //
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 12.0 tena satyena tena tapasā ṛtur asmi ārtavo 'smi //
ŚāṅkhĀ, 3, 6, 7.0 satyam iti brūyāt //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 1, 8.0 satyaṃ hīndraḥ //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 1, 2.0 satyaṃ vadiṣyāmi //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
ŚāṅkhĀ, 7, 18, 2.0 saiṣā satyasaṃhitā //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 21, 6.1 tena satyena jāgṛtam adhi pracetune pade /
ṚV, 1, 52, 13.2 viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān //
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 5, 52, 8.1 śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam /
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 56, 12.2 ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ //
ṚV, 7, 60, 1.1 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 45, 27.1 satyaṃ tat turvaśe yadau vidāno ahnavāyyam /
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 69, 4.2 sūnuṃ satyasya satpatim //
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 9, 64, 2.2 satyaṃ vṛṣan vṛṣed asi //
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 10, 85, 1.1 satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ /
ṚV, 10, 87, 12.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa //
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 117, 6.1 mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
Ṛgvedakhilāni
ṚVKh, 2, 6, 10.1 manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi /
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 16, 8.3 satyenottabhītā bhūmiḥ //
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
ṚgVidh, 1, 3, 4.1 satyavādī pavitrāṇi japed vyāhṛtayas tathā /
ṚgVidh, 1, 10, 4.1 śuddhātmā karma kurvīta satyavādī jitendriyaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.8 satyaṃ cānṛtaṃ ca vadati /
Arthaśāstra
ArthaŚ, 1, 3, 13.1 sarveṣām ahiṃsā satyaṃ śaucam anasūyānṛśaṃsyaṃ kṣamā ca //
Avadānaśataka
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
Aṣṭasāhasrikā
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 66.0 satyād aśapathe //
Aṣṭādhyāyī, 6, 3, 70.0 kāre satyāgadasya //
Aṣṭādhyāyī, 8, 1, 32.0 satyaṃ praśne //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 3, 314.1 brahmacaryeṇa tapasā satyena niyamena ca /
Ca, Cik., 1, 4, 30.1 satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 42.1 karmekṣiṇī mithyaprayogahīnā satye sthitā kāyamanaḥsusaṃvṛtā /
LalVis, 4, 4.26 satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 10, 15.19 cakāre caturāryasatyaśabdaḥ /
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 1, 202.1 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ /
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 2, 203.2 ācāravidhiyogaśca satyasya ca parā gatiḥ /
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 5, 24.2 seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi //
MBh, 1, 5, 26.2 satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt /
MBh, 1, 7, 2.1 dharme prayatamānasya satyaṃ ca vadataḥ samam /
MBh, 1, 7, 2.2 pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama //
MBh, 1, 11, 14.1 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam /
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 55, 31.6 dhairyād dharmācca satyācca vijayāccādhikaṃ priyam /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 57, 68.72 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
MBh, 1, 57, 68.78 satyaṃ mama sutā sā hi dāśarājena dhīmatā /
MBh, 1, 61, 78.5 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 69, 20.2 tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate /
MBh, 1, 69, 20.4 ātmānaṃ satyadharmau ca pālayāno mahīpate /
MBh, 1, 69, 21.3 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
MBh, 1, 69, 22.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 1, 69, 22.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na vā samam //
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 25.1 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ /
MBh, 1, 69, 25.1 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ /
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 69, 29.3 satyam āha śakuntalā /
MBh, 1, 69, 30.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā /
MBh, 1, 69, 51.3 mahābhāgān devakalpān satyārjavaparāyaṇān /
MBh, 1, 71, 29.2 taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te //
MBh, 1, 73, 30.4 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ //
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 75, 6.3 tvayi dharmaśca satyaṃ ca tat prasīdatu no bhavān //
MBh, 1, 76, 27.10 tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 78, 4.2 tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te //
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 88, 11.2 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 88, 24.3 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva /
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 92, 24.13 vartamānaṃ ca satyena sarvadharmaviśāradam /
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 94, 84.3 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata /
MBh, 1, 94, 85.1 tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
MBh, 1, 94, 86.5 idaṃ vacanam ādhatsva satyena mama jalpataḥ /
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 96, 53.82 satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam /
MBh, 1, 97, 4.2 yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ //
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 97, 20.1 jānāmi te sthitiṃ satye parāṃ satyaparākrama /
MBh, 1, 97, 20.1 jānāmi te sthitiṃ satye parāṃ satyaparākrama /
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 97, 24.2 satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate //
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 3.34 utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana /
MBh, 1, 99, 3.35 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara /
MBh, 1, 99, 3.43 sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe /
MBh, 1, 99, 3.44 yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ //
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 99, 31.1 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ /
MBh, 1, 101, 2.3 dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 116, 30.50 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 118, 18.1 nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ /
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 122, 31.5 agnihotre ca satye ca dame ca satataṃ ratām /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 36.2 pratijñām ātmano rakṣan satye ca nirataḥ sadā //
MBh, 1, 135, 7.1 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 137, 5.5 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 143, 20.6 śṛṇu rākṣasi satyena samayaṃ te vadāmyaham /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 151, 25.80 brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 156, 2.2 yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī //
MBh, 1, 159, 17.1 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ /
MBh, 1, 165, 3.2 gādhīti viśruto loke satyadharmaparāyaṇaḥ //
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 205, 29.3 na satyād vicaliṣyāmi satyenāyudham ālabhe /
MBh, 1, 205, 29.3 na satyād vicaliṣyāmi satyenāyudham ālabhe /
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 24.12 dharme sthitaḥ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 2, 8, 32.2 tām ugratapaso yānti suvratāḥ satyavādinaḥ //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 30, 1.2 rakṣaṇād dharmarājasya satyasya paripālanāt /
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 68, 35.2 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi //
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 3, 1, 6.2 pativratā mahābhāgā satataṃ satyavādinī /
MBh, 3, 2, 71.1 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ /
MBh, 3, 6, 21.1 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ /
MBh, 3, 10, 4.2 vaicitravīrya nṛpate satyam āha yathā bhavān /
MBh, 3, 13, 45.1 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama /
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 15, 9.2 ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ //
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 25, 15.2 tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 30, 37.1 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca /
MBh, 3, 30, 39.2 kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ //
MBh, 3, 30, 40.2 yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ /
MBh, 3, 31, 18.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 3, 34, 78.2 satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā //
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 3, 48, 31.3 pratijānīma te satyaṃ mā śuco varavarṇini //
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 52, 13.2 satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam //
MBh, 3, 54, 17.2 patitve tena satyena devās taṃ pradiśantu me //
MBh, 3, 54, 18.2 tena satyena vibudhās tam eva pradiśantu me //
MBh, 3, 54, 19.2 tena satyena me devās tam eva pradiśantu me //
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 61, 16.2 svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ //
MBh, 3, 61, 17.1 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara /
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 69.2 asyā nu nadyāḥ kalyāṇi vada satyam anindite //
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 61, 125.2 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 18.2 sāyāhne cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 67, 1.2 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te /
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 80, 22.3 satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ //
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 83, 84.1 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca /
MBh, 3, 94, 15.1 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ /
MBh, 3, 106, 26.1 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam /
MBh, 3, 106, 39.2 bhagīratha iti khyātaḥ satyavāg anasūyakaḥ //
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 126, 17.2 yuvanāśvo mayetyeva satyaṃ samabhipadyata //
MBh, 3, 148, 23.2 satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ //
MBh, 3, 148, 29.2 satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ //
MBh, 3, 148, 29.2 satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ //
MBh, 3, 148, 30.1 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan /
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 160, 10.1 yaṃ prāpya savitā rājan satyena pratitiṣṭhati /
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 161, 11.2 satye sthitās tasya mahārathasya satyavratasyāgamanapratīkṣāḥ //
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 18.2 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 178, 5.1 kasmāccid dānayogāddhi satyam eva viśiṣyate /
MBh, 3, 178, 43.1 satyaṃ damas tapo yogam ahiṃsā dānanityatā /
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 3, 181, 12.1 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ /
MBh, 3, 181, 28.2 sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ //
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 183, 25.1 satyamanyur yudhājīvaḥ satyadharmapravartakaḥ /
MBh, 3, 186, 32.2 alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ //
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 15.2 satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati //
MBh, 3, 188, 18.2 śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ //
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 189, 9.2 āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ //
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 194, 23.3 satye dharme ca niratau viddhyāvāṃ puruṣottama //
MBh, 3, 196, 9.1 ekapatnyaśca yā nāryo yāśca satyaṃ vadantyuta /
MBh, 3, 197, 32.1 yo vaded iha satyāni guruṃ saṃtoṣayeta ca /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 197, 39.1 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 198, 21.1 satyaṃ vade nābhyasūye yathāśakti dadāmi ca /
MBh, 3, 198, 24.2 brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā //
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 198, 69.1 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param /
MBh, 3, 198, 69.2 ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ /
MBh, 3, 198, 69.3 satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ //
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 79.2 kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam //
MBh, 3, 198, 87.1 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam /
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 199, 18.1 dāne ca satyavākye ca guruśuśrūṣaṇe tathā /
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 200, 52.1 indriyāṇāṃ nirodhena satyena ca damena ca /
MBh, 3, 203, 41.2 ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam //
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 222, 38.1 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 225, 14.2 prajāgarasthau dhruvam apraśāntau dharmeṇa satyena ca vāryamāṇau //
MBh, 3, 225, 16.2 satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ //
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 3, 240, 39.1 gate trayodaśe varṣe satyenāyudham ālabhe /
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 244, 12.1 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 3, 245, 21.1 satyavādī labhetāyur anāyāsam athārjavī /
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 3, 246, 28.1 dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam /
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 252, 20.2 tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam //
MBh, 3, 264, 51.2 iti jānīta satyaṃ me kriyatāṃ yad anantaram //
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 278, 17.3 brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā //
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 70.2 svapno me yadi vā dṛṣṭo yadi vā satyam eva tat //
MBh, 3, 281, 97.2 tena satyena tāvadya dhriyetāṃ śvaśurau mama //
MBh, 3, 281, 98.4 na jīviṣye varārohe satyenātmānam ālabhe //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 282, 35.1 tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām /
MBh, 3, 284, 7.2 śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam //
MBh, 3, 284, 10.1 karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara /
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 296, 9.1 tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 297, 28.3 dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati //
MBh, 3, 297, 50.3 satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham //
MBh, 3, 298, 7.1 yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam /
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ //
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 26, 3.2 dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam //
MBh, 4, 27, 5.2 vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ //
MBh, 4, 27, 10.2 vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ //
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 53, 6.1 kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam /
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 33, 46.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 5, 33, 69.2 satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ //
MBh, 5, 34, 37.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
MBh, 5, 34, 69.2 damaḥ satyam anāyāso na bhavanti durātmanām //
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 49.1 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam /
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 42, 32.2 satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni //
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 43, 14.2 tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 43, 26.2 satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet //
MBh, 5, 43, 27.1 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 37.1 satye vai brāhmaṇastiṣṭhan brahma paśyati kṣatriya /
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 49, 15.2 na hetuvādād dharmātmā satyaṃ jahyāt kathaṃcana //
MBh, 5, 59, 5.2 satyaṃ hyetad ahaṃ manye pratyakṣaṃ nānumānataḥ //
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 68, 12.1 satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam /
MBh, 5, 68, 12.1 satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam /
MBh, 5, 68, 12.2 satyāt satyaṃ ca govindastasmāt satyo 'pi nāmataḥ //
MBh, 5, 68, 12.2 satyāt satyaṃ ca govindastasmāt satyo 'pi nāmataḥ //
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 79, 5.2 satyam āha mahābāho sahadevo mahāmatiḥ /
MBh, 5, 80, 49.1 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām /
MBh, 5, 81, 68.1 sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana /
MBh, 5, 85, 7.2 etad icchasi kṛṣṇāya satyenātmānam ālabhe //
MBh, 5, 88, 6.2 vinītakrodhaharṣāśca brahmaṇyāḥ satyavādinaḥ //
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 101.2 prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 91, 3.1 satyaṃ prāptaṃ ca yuktaṃ cāpyevam eva yathāttha mām /
MBh, 5, 93, 6.2 tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate //
MBh, 5, 93, 48.1 yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca /
MBh, 5, 93, 50.2 te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha //
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 107, 6.1 atra dharmaśca satyaṃ ca karma cātra niśāmyate /
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 110, 3.1 atra satyaṃ ca dharmaśca tvayā samyak prakīrtitaḥ /
MBh, 5, 115, 18.2 kanyāṃ niryātayāmāsa sthitaḥ satye mahīpatiḥ //
MBh, 5, 117, 21.2 satyadharmarataścānyo yajvā cāpi tathāparaḥ //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 120, 11.1 yathā satyena me dharmo yathā satyena pāvakaḥ /
MBh, 5, 120, 11.1 yathā satyena me dharmo yathā satyena pāvakaḥ /
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 120, 14.2 kratuṣvanupayuktāni tena satyena khaṃ vraja //
MBh, 5, 127, 36.2 āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau //
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 5, 147, 33.1 kṣamā titikṣā dama ārjavaṃ ca satyavratatvaṃ śrutam apramādaḥ /
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 149, 55.1 upaplavye tu pāñcālī draupadī satyavādinī /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 172, 20.2 tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam //
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 5, 190, 7.2 satyaṃ bhavati tad vākyam iti me niścitā matiḥ //
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 13, 27.1 viprāṇāṃ brahmacaryeṇa satyena ca damena ca /
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 6, BhaGī 10, 4.1 buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ /
MBh, 6, BhaGī 16, 2.1 ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 70.2 āśāsiṣye sadotthāya satyam etad bravīmi te //
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 62, 17.2 etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā //
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 102, 68.1 śape mādhava sakhyena satyena sukṛtena ca /
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 51.3 vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ //
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 104, 46.1 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 4, 2.2 satyasya ca yathā santo bījānām iva corvarā //
MBh, 7, 9, 30.1 satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam /
MBh, 7, 9, 34.1 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam /
MBh, 7, 9, 43.2 yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā //
MBh, 7, 11, 26.1 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam /
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 49, 15.2 vapuṣmānmānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ //
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 53, 37.2 satyena te śape kṛṣṇa tathaivāyudham ālabhe //
MBh, 7, 53, 53.2 tena satyena saṃgrāme hataṃ viddhi jayadratham //
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 69, 33.2 satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ /
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 7, 122, 15.1 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ /
MBh, 7, 123, 6.2 yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya //
MBh, 7, 123, 16.3 tāṃśca sarvān haniṣyāmi satyenāyudham ālabhe //
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 126, 34.2 ānṛśaṃsye dame satye ārjave ca sthiro bhava //
MBh, 7, 131, 80.2 satyaṃ te pratijānāmi paryāśvāsaya vāhinīm //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 135, 6.2 jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te //
MBh, 7, 137, 2.2 nivartiṣye raṇāt sūta satyam etad vaco mama //
MBh, 7, 155, 23.2 ṛte tvā puruṣavyāghra śape satyena cānagha //
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 7, 156, 29.2 yatra tatra rame nityam ahaṃ satyena te śape //
MBh, 7, 158, 61.2 ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava //
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 12.2 vimokṣye kavacaṃ rājan satyenāyudham ālabhe //
MBh, 7, 160, 13.2 tasya vīryaṃ mahābāho śṛṇu satyena kaurava //
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 7, 164, 96.2 tasmiṃstasya hi satyāśā bālyāt prabhṛti pāṇḍave //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 7, 164, 99.1 sa bhavāṃstrātu no droṇāt satyājjyāyo 'nṛtaṃ bhavet /
MBh, 7, 167, 35.1 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam /
MBh, 7, 170, 6.2 vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu //
MBh, 7, 170, 7.2 satyaṃ te pratijānāmi parāvartaya vāhinīm //
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 24, 75.1 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ /
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 27, 52.1 yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte /
MBh, 8, 27, 60.2 kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me //
MBh, 8, 27, 84.2 kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate /
MBh, 8, 30, 73.1 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ /
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 49, 12.1 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ /
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 28.1 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 29.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet //
MBh, 8, 49, 30.1 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam /
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 35.2 svadharmanirato nityaṃ satyavāg anasūyakaḥ //
MBh, 8, 49, 42.1 satyaṃ mayā sadā vācyam iti tasyābhavad vratam /
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 49, 44.1 atha kauśikam abhyetya prāhus taṃ satyavādinam /
MBh, 8, 49, 44.3 satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ //
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 54.2 śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam //
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 50, 19.2 mahītale patiṣyāmi satyenāyudham ālabhe //
MBh, 8, 50, 33.2 sabhājayitum ākrandād iti satyaṃ bravīmi te //
MBh, 8, 50, 34.2 iti satyena te pādau spṛśāmi jagatīpate //
MBh, 8, 51, 71.2 tan me dahati gātrāṇi sakhe satyena te śape //
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 11.2 bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te //
MBh, 8, 57, 35.1 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te /
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 9, 2, 57.2 tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ //
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 29, 19.1 iṣṭāpūrtena dānena satyena ca japena ca /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 34, 68.2 māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama //
MBh, 9, 35, 51.2 tathābhūtāvadṛśyetāṃ vacanāt satyavādinaḥ //
MBh, 9, 42, 30.2 vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape //
MBh, 9, 64, 37.1 śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho /
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 13, 5.2 arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ //
MBh, 10, 16, 15.3 paśya me tapaso vīryaṃ satyasya ca narādhama //
MBh, 11, 3, 17.1 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ /
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 11, 22, 8.2 satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham //
MBh, 11, 23, 23.2 dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā //
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 10, 20.2 vedavādasya vijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 11, 25.1 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ /
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 21, 11.1 adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 27, 15.3 satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān //
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
MBh, 12, 29, 71.1 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam /
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 30, 26.1 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 12, 32, 21.1 evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam /
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 47, 61.1 yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ /
MBh, 12, 50, 23.1 satye tapasi dāne ca yajñādhikaraṇe tathā /
MBh, 12, 51, 12.2 dame tapasi satye ca dāne ca nirataḥ śuciḥ //
MBh, 12, 55, 6.1 satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 17.2 satye hi rājā nirataḥ pretya ceha ca nandati //
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 57, 11.2 satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam //
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 58, 6.1 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam /
MBh, 12, 60, 7.1 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā /
MBh, 12, 61, 14.1 satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre /
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 12, 68, 60.1 narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena /
MBh, 12, 76, 34.3 sa svargajittamo 'smākaṃ satyam etad bravīmi te //
MBh, 12, 78, 12.1 pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ /
MBh, 12, 78, 13.1 na yācante prayacchanti satyadharmaviśāradāḥ /
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 80, 4.1 yeṣvānṛśaṃsyaṃ satyaṃ cāpyahiṃsā tapa ārjavam /
MBh, 12, 80, 17.1 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 12, 81, 33.1 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ /
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 84, 13.1 amānī satyavāk śakto jitātmā mānyamānitā /
MBh, 12, 84, 14.1 kulīnaḥ satyasampannastitikṣur dakṣa ātmavān /
MBh, 12, 84, 21.2 kulīnān satyasampannān iṅgitajñān aniṣṭhurān //
MBh, 12, 86, 30.1 kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ /
MBh, 12, 89, 27.2 tapasvī satyavādī ca buddhimāṃścābhirakṣati //
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 92, 4.2 brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu //
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 98, 29.1 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam /
MBh, 12, 101, 2.2 satyena hi sthitā dharmā upapattyā tathāpare /
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam /
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 6.1 tādṛśe muhyate bālo yatra satyam aniṣṭhitam /
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 110, 17.2 satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit /
MBh, 12, 111, 10.1 ye vadantīha satyāni prāṇatyāge 'pyupasthite /
MBh, 12, 111, 14.2 satye sthitā mahātmāno durgāṇyatitaranti te //
MBh, 12, 111, 22.2 vāk satyavacanārthāya durgāṇyatitaranti te //
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 127, 9.2 tapaḥśaucavatā nityaṃ satyadharmaratena ca /
MBh, 12, 128, 43.2 satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā //
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 136, 73.2 ahaṃ chetsyāmi te pāśān sakhe satyena te śape //
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 152, 22.1 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam /
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 154, 15.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 12, 155, 8.1 ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ /
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 156, 1.3 satyam icchāmyahaṃ śrotuṃ tanme brūhi pitāmaha //
MBh, 12, 156, 2.1 satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate /
MBh, 12, 156, 2.2 satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate //
MBh, 12, 156, 3.3 avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata //
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 4.2 satyam eva namasyeta satyaṃ hi paramā gatiḥ //
MBh, 12, 156, 4.2 satyam eva namasyeta satyaṃ hi paramā gatiḥ //
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 6.1 ācārān iha satyasya yathāvad anupūrvaśaḥ /
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 156, 7.1 prāpyate hi yathā satyaṃ tacca śrotuṃ tvam arhasi /
MBh, 12, 156, 7.2 satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata //
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 9.2 ahiṃsā caiva rājendra satyākārāstrayodaśa //
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 156, 13.2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 156, 22.1 ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ /
MBh, 12, 156, 22.2 bhajante satyam eveha bṛṃhayanti ca bhārata //
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 156, 26.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 12, 156, 26.2 aśvamedhasahasrāddhi satyam evātiricyate //
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 162, 46.1 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam /
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 169, 27.1 tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ /
MBh, 12, 169, 27.1 tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ /
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 169, 28.2 mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam //
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 169, 37.3 tathā tvam api vartasva satyadharmaparāyaṇaḥ //
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 171, 45.1 nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit //
MBh, 12, 181, 2.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam /
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 183, 3.2 satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ //
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 186, 12.2 upāsīta janaḥ satyaṃ satyaṃ santa upāsate //
MBh, 12, 186, 12.2 upāsīta janaḥ satyaṃ satyaṃ santa upāsate //
MBh, 12, 189, 9.1 satyam agniparīcāro viviktānāṃ ca sevanam /
MBh, 12, 192, 55.2 na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava //
MBh, 12, 192, 58.2 tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān //
MBh, 12, 192, 59.2 tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca //
MBh, 12, 192, 61.2 tathā satyaṃ pare loke yathā vai puruṣarṣabha //
MBh, 12, 192, 62.2 samāḥ śataiḥ sahasraiśca tat satyānna viśiṣyate //
MBh, 12, 192, 63.1 satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ /
MBh, 12, 192, 63.1 satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ /
MBh, 12, 192, 63.2 satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam //
MBh, 12, 192, 63.2 satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam //
MBh, 12, 192, 64.1 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam /
MBh, 12, 192, 64.1 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam /
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 65.2 vratacaryāstathā satyam oṃkāraḥ satyam eva ca //
MBh, 12, 192, 65.2 vratacaryāstathā satyam oṃkāraḥ satyam eva ca //
MBh, 12, 192, 66.1 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca /
MBh, 12, 192, 66.1 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca /
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 192, 67.1 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ /
MBh, 12, 192, 67.1 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ /
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 192, 68.1 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam /
MBh, 12, 192, 68.2 samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam //
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 85.1 satyaṃ bravīmyaham idaṃ na me dhārayate bhavān /
MBh, 12, 203, 8.2 satyaṃ dānam atho yajñastitikṣā dama ārjavam //
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 207, 6.1 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ /
MBh, 12, 208, 6.1 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 218, 35.2 ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ //
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 221, 25.1 dharmanitye mahābuddhau brahmaṇye satyavādini /
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 221, 42.2 avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ //
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 223, 7.2 ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 232, 10.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 251, 10.2 satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam //
MBh, 12, 251, 10.2 satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam //
MBh, 12, 251, 11.1 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak /
MBh, 12, 253, 15.1 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata /
MBh, 12, 254, 33.2 bravīmi te satyam idaṃ śraddadhasva ca jājale //
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 259, 19.1 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ /
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 8.2 smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt //
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 262, 37.1 ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam /
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 264, 6.2 yajñapatnītvam ānītā satyenānuvidhīyate /
MBh, 12, 264, 8.3 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam //
MBh, 12, 264, 12.2 satyena sampariṣvajya saṃdiṣṭo gamyatām iti //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 266, 15.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 278, 25.2 mahāmatir acintyātmā satyadharmarataḥ sadā //
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 282, 19.2 tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ //
MBh, 12, 285, 23.2 śrāddhakarmātitheyaṃ ca satyam akrodha eva ca //
MBh, 12, 288, 1.2 satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha /
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 288, 30.2 na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit //
MBh, 12, 288, 31.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 288, 45.3 kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate //
MBh, 12, 290, 63.1 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa /
MBh, 12, 290, 67.2 ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam //
MBh, 12, 301, 18.2 samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 12, 309, 5.1 satye tiṣṭha rato dharme hitvā sarvam anārjavam /
MBh, 12, 309, 11.1 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ /
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 316, 39.1 kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām /
MBh, 12, 316, 40.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 316, 40.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 316, 41.2 ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt //
MBh, 12, 318, 44.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 318, 44.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 322, 48.2 antardhāsyati tat satyam etad vaḥ kathitaṃ mayā //
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 335, 76.1 nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam /
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 71.2 tenāhaṃ vipra satyena svayam ātmānam ālabhe //
MBh, 13, 2, 74.2 tena satyena māṃ devāḥ pālayantu dahantu vā //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 7, 16.2 svargaṃ satyena labhate dīkṣayā kulam uttamam //
MBh, 13, 8, 13.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 13, 11, 10.2 vasāmi satyaśīlāsu svabhāvaniratāsu ca //
MBh, 13, 12, 43.3 sarva eveha jīvantu putrāste satyavādini //
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 14, 50.2 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 20, 62.1 bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape /
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 23, 14.2 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 23, 35.1 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ /
MBh, 13, 24, 83.1 dānena tapasā caiva satyena ca yudhiṣṭhira /
MBh, 13, 32, 27.2 nityaṃ satye ca niratā durgāṇyatitaranti te //
MBh, 13, 37, 8.1 akrodhaḥ satyavacanam ahiṃsā dama ārjavam /
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 13, 38, 9.2 mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate //
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 57, 18.2 satyavādī naraśreṣṭha daivataiḥ saha modate //
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 58, 38.1 bravīmi satyam etacca yathāhaṃ pāṇḍunandana /
MBh, 13, 58, 38.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 72, 10.2 mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ //
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 20.1 janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ /
MBh, 13, 72, 22.1 satye dharme ca niratastasya śakra phalaṃ śṛṇu /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 26.2 nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 74, 5.2 satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam //
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam //
MBh, 13, 74, 29.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 74, 29.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 13, 74, 30.1 satyena sūryastapati satyenāgniḥ pradīpyate /
MBh, 13, 74, 30.1 satyena sūryastapati satyenāgniḥ pradīpyate /
MBh, 13, 74, 30.2 satyena māruto vāti sarvaṃ satye pratiṣṭhitam //
MBh, 13, 74, 30.2 satyena māruto vāti sarvaṃ satye pratiṣṭhitam //
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 74, 32.1 munayaḥ satyaniratā munayaḥ satyavikramāḥ /
MBh, 13, 74, 32.2 munayaḥ satyaśapathāstasmāt satyaṃ viśiṣyate /
MBh, 13, 74, 32.2 munayaḥ satyaśapathāstasmāt satyaṃ viśiṣyate /
MBh, 13, 74, 35.2 satye ratānāṃ satataṃ dāntānām ūrdhvaretasām //
MBh, 13, 82, 7.2 prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ //
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 90, 28.1 upapanno gurukule satyavādī sahasradaḥ /
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 99, 33.2 yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet //
MBh, 13, 105, 16.2 vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 106, 1.2 dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā /
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 110, 20.1 alubdhaḥ satyavādī ca brahmaṇyaścāvihiṃsakaḥ /
MBh, 13, 110, 84.2 sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ //
MBh, 13, 110, 115.2 sadā dvādaśa māsān vai satyavrataparāyaṇaḥ //
MBh, 13, 111, 3.1 agādhe vimale śuddhe satyatoye dhṛtihrade /
MBh, 13, 111, 4.1 tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam /
MBh, 13, 116, 25.2 ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate //
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 117, 38.3 ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam //
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 128, 25.2 ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
MBh, 13, 128, 51.2 vyavahārasthitir dharmaḥ satyavākyaratistathā //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 130, 38.2 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 137, 18.1 kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi /
MBh, 13, 144, 51.2 yacca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha //
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 13, 151, 11.2 dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ //
MBh, 13, 153, 47.2 satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam //
MBh, 13, 153, 47.2 satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam //
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
MBh, 14, 7, 2.1 satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ /
MBh, 14, 7, 4.2 satyam etad bhavān āha sa māṃ jānāti satriṇam /
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 15, 24.1 dharmaputre hi dharmajñe kṛtajñe satyavādini /
MBh, 14, 15, 24.2 satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā //
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 24, 16.1 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 35, 7.2 kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 35, 25.1 tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ /
MBh, 14, 38, 3.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 46, 35.1 ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca /
MBh, 14, 47, 11.2 ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ //
MBh, 14, 48, 7.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 68, 21.2 virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ //
MBh, 14, 68, 22.1 yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau /
MBh, 14, 68, 23.2 tena satyena bālo 'yaṃ punar ujjīvatām iha //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 80, 15.2 bhava prītimatī devi satyenātmānam ālabhe //
MBh, 14, 80, 17.2 tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame //
MBh, 14, 93, 24.1 satyaṃ ratiśca dharmaśca svargaśca guṇanirjitaḥ /
MBh, 14, 93, 93.2 tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam //
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 6, 12.2 pṛṣṭhatastvānuyāsyāmi satyenātmānam ālabhe //
MBh, 15, 24, 5.2 yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi //
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //
MBh, 15, 35, 17.1 satyena saṃvardhayati damena niyamena ca /
MBh, 15, 43, 14.1 kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva /
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 4, 25.1 eṣa gacchāmi padavīṃ satyena ca tathā śape /
MBh, 16, 9, 1.2 praviśann arjuno rājann āśramaṃ satyavādinaḥ /
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 47.1 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ /
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //
Manusmṛti
ManuS, 1, 81.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 175.1 satyadharmāryavṛtteṣu śauce caivāramet sadā /
ManuS, 5, 109.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 6, 92.2 dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //
ManuS, 7, 26.1 tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam /
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 45.1 satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ /
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 109.2 avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet //
ManuS, 8, 113.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 10, 63.1 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
ManuS, 11, 197.1 satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
ManuS, 11, 223.2 ahiṃsā satyam akrodham ārjavaṃ ca samācaret //
Rāmāyaṇa
Rām, Bā, 1, 18.1 dhanadena samas tyāge satye dharma ivāparaḥ /
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 6, 6.2 narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ //
Rām, Bā, 6, 16.2 dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ //
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 32, 8.2 kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ //
Rām, Bā, 37, 3.2 jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī //
Rām, Bā, 52, 15.1 sarvasvam etat satyena mama tuṣṭikarī sadā /
Rām, Bā, 56, 3.1 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ /
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 57, 2.1 pratyākhyāto 'si durbuddhe guruṇā satyavādinā /
Rām, Bā, 57, 3.2 na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ //
Rām, Bā, 68, 15.1 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
Rām, Bā, 69, 31.2 ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām //
Rām, Ay, 2, 20.1 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
Rām, Ay, 2, 22.1 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
Rām, Ay, 2, 29.1 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ /
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 12, 6.2 satyānurodhāt samaye velāṃ svāṃ nātivartate //
Rām, Ay, 16, 20.1 tam ārjavasamāyuktam anāryā satyavādinam /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 18, 32.3 abhiprāyam avijñāya satyasya ca śamasya ca //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 27, 30.1 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
Rām, Ay, 31, 6.1 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 48, 33.1 śarvarīṃ bhavann adya satyaśīla tavāśrame /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 61, 10.2 idam atyāhitaṃ cānyat kutaḥ satyam arājake //
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 101, 10.2 tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ //
Rām, Ay, 101, 10.2 tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ //
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 101, 13.1 satyam eveśvaro loke satyaṃ padmā samāśritā /
Rām, Ay, 101, 13.1 satyam eveśvaro loke satyaṃ padmā samāśritā /
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ay, 101, 16.2 satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ //
Rām, Ay, 101, 16.2 satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ //
Rām, Ay, 101, 17.2 setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ //
Rām, Ay, 101, 19.1 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam /
Rām, Ay, 101, 22.2 svargasthaṃ cānubadhnanti satyam eva bhajeta tat //
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 110, 40.1 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 17, 13.2 manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā //
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ār, 35, 10.1 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
Rām, Ār, 43, 19.2 abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam //
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ār, 48, 3.1 daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 26.2 kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham //
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Ki, 18, 8.1 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam /
Rām, Ki, 29, 39.2 satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 29, 51.1 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam /
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 47, 10.1 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ /
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Rām, Su, 33, 20.1 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ /
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 53, 23.1 tapasā satyavākyena ananyatvācca bhartari /
Rām, Su, 56, 26.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me //
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 12, 13.2 śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā //
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 70, 27.1 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa /
Rām, Yu, 88, 45.1 asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ /
Rām, Yu, 105, 11.2 abravīcchṛṇu me rāma satyaṃ satyaparākrama //
Rām, Yu, 105, 13.1 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava /
Rām, Yu, 106, 14.1 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ /
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 26, 27.2 tena satyena māṃ rājanmoktum arhasyariṃdama //
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 37, 6.2 dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 65, 16.2 śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ //
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 79, 17.2 kimartham āgatā ceha satyam ākhyāta māciram //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Saundarānanda
SaundĀ, 1, 21.2 rarakṣuśca pituḥ satyaṃ yasmācchiśriyire vanam //
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 8, 6.1 nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase /
SaundĀ, 11, 20.1 yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham /
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 41.2 ārogyasaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye //
SaundĀ, 16, 41.2 ārogyasaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye //
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 29.1 dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu /
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Yogasūtra
YS, 2, 30.1 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ //
YS, 2, 36.1 satyapratiṣṭhāyāṃ kriyāphalāśrayatvam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 44.3 arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
Abhidharmakośa
AbhidhKo, 1, 5.1 anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam /
Agnipurāṇa
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
AgniPur, 6, 49.1 rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ /
Amarakośa
AKośa, 1, 196.1 satye 'tha saṃkulakliṣṭe parasparaparāhate /
AKośa, 1, 199.2 satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati //
Amaruśataka
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
AHS, Utt., 39, 9.2 dānaśīladayāsatyavratadharmaparāyaṇaḥ //
AHS, Utt., 39, 179.1 satyavādinam akrodham adhyātmapravaṇendriyam /
Bhallaṭaśataka
BhallŚ, 1, 28.1 śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam /
Bodhicaryāvatāra
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
BoCA, 9, 2.1 saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam /
BoCA, 9, 10.2 dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ //
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 41.1 satyadarśanato muktiḥ śūnyatādarśanena kim /
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 107.1 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
BoCA, 9, 112.1 yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
BoCA, 9, 143.2 māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 303.2 kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā //
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 10, 18.1 api bālabalīvarda satyam evāsi gomukhaḥ /
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 203.1 yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 13, 39.2 yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam //
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 66.1 tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi /
BKŚS, 18, 269.1 yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ /
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 21, 106.1 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate /
BKŚS, 22, 39.1 kārye hi guruṇi prāpte mithyā satyam apīṣyate /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 90.2 satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti //
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 30.1 satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān /
BKŚS, 26, 31.2 pramadāt satyam apy ete vadanti baṭavo yataḥ //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 35.1 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam /
BKŚS, 26, 39.2 satyam satyapratijño 'pi nāvadat satyakauśikaḥ //
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
Daśakumāracarita
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 1, 61.2 kimeṣa tava nandanaḥ satyameva /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 6, 238.1 sa tamabhipraśasyāśaṃsat satyamidam //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
Divyāvadāna
Divyāv, 1, 409.0 mātāpitarau satyeṣu pratiṣṭhāpitau //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 649.0 sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 25.0 sa dṛṣṭasatyaḥ kathayati atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 12, 374.2 āryasatyāni catvāri paśyati prajñayā yadā //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 15.0 niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 138.1 bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 569.1 vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 18, 7.1 satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ /
HV, 19, 9.2 prāṇān vāpi parityakṣye rājan satyena te śape //
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 21, 3.1 satyavādī puṇyamatiḥ kāmyaḥ saṃvṛtamaithunaḥ /
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
Kirātārjunīya
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kāmasūtra
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 24.2 kṛtādhyayanasampannam alubdhaṃ satyavādinam //
KātySmṛ, 1, 71.1 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
KātySmṛ, 1, 165.1 satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
KātySmṛ, 1, 168.1 sādhyasya satyavacanaṃ pratipattir udāhṛtā //
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 700.2 lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
Kūrmapurāṇa
KūPur, 1, 2, 12.2 akrodhanān satyaparān dūrataḥ parivarjaya //
KūPur, 1, 2, 64.1 satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
KūPur, 1, 7, 9.1 tato 'bhidhyāyatastasya satyābhidhyāyinastadā /
KūPur, 1, 10, 39.1 jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 23, 41.2 satyavān satyasampannaḥ satyakastatsuto 'bhavat //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 27, 31.2 abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā //
KūPur, 1, 29, 9.2 ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ //
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 37, 10.1 idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
KūPur, 1, 39, 2.2 janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ //
KūPur, 1, 44, 8.2 pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ //
KūPur, 1, 48, 9.1 satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
KūPur, 1, 49, 29.2 satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ //
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 7, 8.2 vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham //
KūPur, 2, 8, 15.2 tasyā ekaḥ parameṣṭhī parastānmaheśvaraḥ puruṣaḥ satyarūpaḥ //
KūPur, 2, 11, 13.1 ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
KūPur, 2, 11, 16.1 satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
KūPur, 2, 11, 16.1 satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
KūPur, 2, 11, 16.2 yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ //
KūPur, 2, 11, 69.2 saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ //
KūPur, 2, 15, 21.2 satyavādī jitakrodho brahmabhūyāya kalpate //
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 34.1 satyena lokāñjayati satyaṃ tatparamaṃ padam /
KūPur, 2, 15, 34.1 satyena lokāñjayati satyaṃ tatparamaṃ padam /
KūPur, 2, 15, 34.2 yathābhūtapravād tu satyamāhurmanīṣiṇaḥ //
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 22, 6.1 akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 80.1 śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
KūPur, 2, 26, 63.2 satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ //
KūPur, 2, 28, 18.2 satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret //
KūPur, 2, 28, 26.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
Liṅgapurāṇa
LiPur, 1, 8, 11.1 satyamasteyamaparaṃ brahmacaryāparigrahau /
LiPur, 1, 10, 3.1 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām /
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 17, 25.2 śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam //
LiPur, 1, 17, 60.1 satyamānandamamṛtaṃ paraṃ brahma parātparam /
LiPur, 1, 23, 31.2 janastapaś ca satyaṃ ca viṣṇulokastataḥ param //
LiPur, 1, 23, 34.2 satyaṃ tu saptamo loko hyapunarbhavagāminām //
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 35, 24.2 satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam //
LiPur, 1, 39, 26.1 api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā /
LiPur, 1, 54, 64.1 satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ /
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 69, 1.2 sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān /
LiPur, 1, 69, 16.1 satyavāk satyasampannaḥ satyakastasya cātmajaḥ /
LiPur, 1, 70, 152.2 tato'bhidhyāyatastasya satyābhidhyāyinastadā //
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 74, 24.2 tapaḥ satyaṃ parākramya bhāsayan svena tejasā //
LiPur, 1, 81, 46.1 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca /
LiPur, 1, 83, 12.2 haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam //
LiPur, 1, 83, 15.1 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ /
LiPur, 1, 83, 52.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā /
LiPur, 1, 84, 18.1 labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham /
LiPur, 1, 84, 18.1 labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham /
LiPur, 1, 84, 22.1 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ /
LiPur, 1, 85, 136.2 asatyaṃ na vadet kiṃcinna satyaṃ ca parityajet //
LiPur, 1, 85, 137.1 yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam /
LiPur, 1, 86, 123.2 ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ //
LiPur, 1, 89, 7.2 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 2, 2, 8.1 prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
LiPur, 2, 5, 128.1 priyaṃ bhavadbhyāṃ kṛtavān satyenātmānamālabhe /
LiPur, 2, 17, 21.2 āyuṣāyustathā satyaṃ satyena surasattamāḥ //
LiPur, 2, 17, 21.2 āyuṣāyustathā satyaṃ satyena surasattamāḥ //
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 38.1 satyaṃ brahma mahādevaṃ puruṣaṃ kṛṣṇapiṅgalam /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 45, 28.1 oṃ satyaṃ śivāya namaḥ //
LiPur, 2, 45, 29.1 oṃ satyaṃ śivāya svāhā //
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 45, 63.1 oṃ śivāya satyaṃ svāhā //
Matsyapurāṇa
MPur, 20, 36.2 spṛśāmi pādau satyena prasīda praṇatasya me //
MPur, 22, 79.1 satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ /
MPur, 27, 32.1 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā /
MPur, 29, 8.3 tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān //
MPur, 32, 4.2 tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te //
MPur, 32, 6.1 śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 42, 26.1 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 49, 13.3 tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 106, 24.1 yā gatir yogayuktasya satyasthasya manīṣiṇaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 42.2 ārjavādbrahmacaryeṇa satyena ca damena ca //
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 131, 39.2 hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 154, 44.2 śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
MPur, 167, 55.2 yattatsatyaṃ ca paramamahamekaḥ prajāpatiḥ //
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
Nāradasmṛti
NāSmṛ, 1, 1, 1.1 dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ /
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 62.1 asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ /
NāSmṛ, 1, 3, 4.1 dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ /
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 141.2 asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate //
NāSmṛ, 2, 1, 181.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
NāSmṛ, 2, 1, 182.1 purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ /
NāSmṛ, 2, 1, 191.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
NāSmṛ, 2, 1, 192.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
NāSmṛ, 2, 1, 192.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
NāSmṛ, 2, 1, 193.2 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
NāSmṛ, 2, 1, 194.1 bhūr dhārayati satyena satyenodeti bhāskaraḥ /
NāSmṛ, 2, 1, 194.1 bhūr dhārayati satyena satyenodeti bhāskaraḥ /
NāSmṛ, 2, 1, 194.2 satyena vāyuḥ pavate satyenāpaḥ sravanti ca //
NāSmṛ, 2, 1, 194.2 satyena vāyuḥ pavate satyenāpaḥ sravanti ca //
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 196.1 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam /
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 1, 201.2 satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi //
NāSmṛ, 2, 1, 204.1 satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭhitam /
NāSmṛ, 2, 1, 204.1 satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭhitam /
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 20, 2.1 satyaṃ vāhanaśastrāṇi gobījarajatāni ca /
NāSmṛ, 2, 20, 7.2 nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ /
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /
NāSmṛ, 2, 20, 31.2 tasmāt satyena bhagavañ jaleśa trātum arhasi //
NāSmṛ, 2, 20, 40.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ /
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 38.1 ahiṃsā brahmacaryaṃ ca satyāsaṃvyavahārakau /
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 118.0 tathā satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 121.0 tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 124.0 tathā vāksatyamapi tantre siddham //
PABh zu PāśupSūtra, 1, 9, 127.0 iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Saṃvitsiddhi
SaṃSi, 1, 9.2 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
SaṃSi, 1, 35.1 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
SaṃSi, 1, 205.3 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 26.1 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.9 ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 56.2, 1.19 satyaṃ kiṃtvacetānānām api pravṛttir dṛṣṭā nivṛttiśca /
Tantrākhyāyikā
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 2, 134.1 satyam āhāyam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 16.1 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ /
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
ViPur, 1, 17, 70.2 bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ //
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 1, 18, 40.2 yathā tenādya satyena jīvantvasurayājakāḥ //
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 12, 45.1 sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat /
ViPur, 3, 8, 35.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 18, 54.1 pativratā mahābhāgā satyaśaucadayānvitā /
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 8, 14.1 satyaparatayā ṛtadhvajasaṃjñām avāpa //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 19, 13.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 17, 16.2 sadasattena satyena mayyasau yātu saumyatām //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 20, 2.2 bhavatyā nīyate satyaṃ vadendīvaralocane //
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 6, 7, 36.1 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān /
Viṣṇusmṛti
ViSmṛ, 1, 5.1 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /
ViSmṛ, 2, 16.1 kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ /
ViSmṛ, 8, 14.1 sākṣiṇaś ca satyena pūyante //
ViSmṛ, 8, 21.1 satyaṃ brūhīti rājanyam //
ViSmṛ, 8, 27.1 satyenādityas tapati //
ViSmṛ, 8, 28.1 satyena bhāti candramāḥ //
ViSmṛ, 8, 29.1 satyena vāti pavanaḥ //
ViSmṛ, 8, 30.1 satyena bhūr dhārayati //
ViSmṛ, 8, 31.1 satyenāpas tiṣṭhanti //
ViSmṛ, 8, 32.1 satyenāgniḥ //
ViSmṛ, 8, 33.1 khaṃ ca satyena //
ViSmṛ, 8, 34.1 satyena devāḥ //
ViSmṛ, 8, 35.1 satyena yajñāḥ //
ViSmṛ, 8, 36.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
ViSmṛ, 8, 36.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
ViSmṛ, 22, 92.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ViSmṛ, 55, 17.2 sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate //
ViSmṛ, 83, 12.1 satyapūtaḥ //
ViSmṛ, 96, 16.1 satyapūtaṃ vadet //
ViSmṛ, 99, 20.1 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 19.1 ucyate satyam evaitat //
YSBhā zu YS, 2, 30.1, 4.1 satyaṃ yathārthe vāṅmanase //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 122.1 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
YāSmṛ, 2, 2.1 śrutādhyayanasampannā dharmajñāḥ satyavādinaḥ /
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
YāSmṛ, 2, 101.1 tvaṃ tule satyadhāmāsi purā devair vinirmitā /
YāSmṛ, 2, 101.2 tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya //
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
YāSmṛ, 2, 108.1 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 2, 110.2 trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam //
YāSmṛ, 3, 33.2 japaḥ pracchannapānānāṃ manasaḥ satyam ucyate //
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
YāSmṛ, 3, 205.2 śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate //
YāSmṛ, 3, 313.1 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /
Śatakatraya
ŚTr, 1, 23.1 jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 161.2 asterjñānātsatyāttadātmanaḥ karmaṇaśca param //
AbhCint, 2, 178.2 satyaṃ samyaksamīcīnamṛtaṃ tathyaṃ yathātatham //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Bhairavastava
Bhairavastava, 1, 6.1 proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ /
Bhairavastava, 1, 8.1 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.4 dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi //
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 1, 10, 25.2 dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge //
BhāgPur, 1, 16, 28.1 satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 17, 33.1 na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 18, 10.2 satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhān mṛgaye grāmasiṃhān /
BhāgPur, 3, 27, 13.2 svābhāsair lakṣito 'nena sadābhāsena satyadṛk //
BhāgPur, 3, 28, 4.1 ahiṃsā satyam asteyaṃ yāvadarthaparigrahaḥ /
BhāgPur, 4, 8, 18.1 satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 11, 3, 26.2 manovākkarmadaṇḍaṃ ca satyaṃ śamadamāv api //
BhāgPur, 11, 11, 28.3 satyasāro 'navadyātmā samaḥ sarvopakārakaḥ //
BhāgPur, 11, 13, 39.1 ahaṃ yogasya sāṃkhyasya satyasyartasya tejasaḥ /
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 21.1 ahiṃsā satyam asteyam akāmakrodhalobhatā /
BhāgPur, 11, 18, 16.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 33.1 ahiṃsā satyam asteyam asaṅgo hrīr asaṃcayaḥ /
BhāgPur, 11, 19, 37.2 svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam //
Bhāratamañjarī
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 1, 243.2 mahatāmapi yatsatyaṃ durnivāro manobhavaḥ //
BhāMañj, 1, 264.2 kaṇvāśrame pratijñātaṃ satyaṃ saṃpādaya prabho //
BhāMañj, 1, 270.1 satyamuttamasattvānāṃ dākṣiṇyaṃ kīrtiśālinām /
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 373.2 dānena tapasā kīrtyā satyena kṣamayā tathā //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 537.2 tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 999.2 lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ //
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1119.2 satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ //
BhāMañj, 1, 1174.2 vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ //
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 159.2 prahrādaḥ putramavadanna satyaṃ hartumutsahe //
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
BhāMañj, 5, 163.1 na satyaṃ pṛthivīpāla bhūmyarthe hātumarhasi /
BhāMañj, 5, 163.2 satyameva hi pātheyaṃ saṃsāraviṣamādhvani //
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 7, 40.2 yotsyāmahe suprakṛtairiti satyaṃ śapāmahe //
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
BhāMañj, 8, 147.1 śrūyatāmatra satyena kevalena vimuhyase /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 12, 7.1 satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
BhāMañj, 13, 93.1 labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ /
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 484.1 śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca /
BhāMañj, 13, 609.1 yasmiṃstapaśca satyaṃ ca svajñānaṃ ca pratiṣṭhitam /
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 846.1 satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām /
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
BhāMañj, 13, 1446.2 yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt //
BhāMañj, 13, 1528.2 ānṛśaṃsyena satyena dānena ca samīhitam //
BhāMañj, 13, 1558.2 yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ //
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 134.2 tena satyena bālo 'yamastramukto 'dya jīvatu //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 40, 8.1 satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 42, 4.2 granthayo vāmadevena satyena kṣālayecchiva //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 49, 31.1 satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param /
GarPur, 1, 49, 32.1 niyamāḥ pañca satyādyā brāhmam ābhyantaraṃ dvidhā /
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 96, 29.1 ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
GarPur, 1, 105, 58.1 brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
GarPur, 1, 109, 37.2 yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi śaunaka //
GarPur, 1, 109, 37.2 yoniḥ klidyati nārīṇāṃ satyaṃ satyaṃ hi śaunaka //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 111, 2.1 rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ /
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
GarPur, 1, 112, 4.1 kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 112, 10.1 pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ /
GarPur, 1, 113, 3.1 paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ /
GarPur, 1, 113, 10.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
GarPur, 1, 113, 38.1 satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ /
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 53.2 śiro 'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam //
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
GarPur, 1, 128, 8.2 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ //
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
Gītagovinda
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
Hitopadeśa
Hitop, 1, 8.12 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 3, 142.13 rājāha satyam evaitat /
Hitop, 4, 28.8 satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 39.2 satyadharmavyapetaś ca viṃśatiḥ puruṣā amī //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Hitop, 4, 60.11 matir dolāyate satyaṃ satām api khaloktibhiḥ /
Hitop, 4, 66.8 ato 'haṃ bravīmi matir dolāyate satyam ityādi /
Hitop, 4, 93.3 vāk satyavacanārthāya durgāṇy api taranti te //
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Hitop, 4, 140.3 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
Hitop, 4, 140.4 aśvamedhasahasrāddhi satyam eva viśiṣyate //
Kathāsaritsāgara
KSS, 1, 4, 77.1 athopakośā vakti sma satyaṃ vadata devatāḥ /
KSS, 1, 4, 79.1 satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
KSS, 2, 4, 131.2 satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ //
KSS, 3, 3, 141.2 girā satyānurodhinyā sā taṃ pratyabravītpatim //
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 3, 142.2 satyānurodhakᄆptāntaṃ śāpaṃ tasyāmapātayat //
KSS, 3, 3, 157.1 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
KSS, 3, 6, 176.1 tacchrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam /
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 5, 1, 75.1 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 100.2 sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ //
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
KSS, 6, 1, 119.2 sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt //
KSS, 6, 1, 120.2 jātismarāśca bhūyo 'pi tena satyena jajñire //
Kālikāpurāṇa
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.2 satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate //
KAM, 1, 201.3 naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham //
KAM, 1, 201.3 naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham //
Maṇimāhātmya
MaṇiMāh, 1, 37.3 satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ /
Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 7, 37.2 pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari //
MBhT, 7, 37.2 pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari //
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 9, 28.1 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt /
MBhT, 9, 28.1 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt /
MBhT, 10, 7.2 satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ //
MBhT, 10, 7.2 satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ //
MBhT, 12, 30.2 satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam //
MBhT, 12, 30.2 satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 4.2 tat satyānṛtayonitvād dharmādharmasvarūpakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
Narmamālā
KṣNarm, 2, 76.2 nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 11.0 bhavanti ityādi satyaṃ gacchatīti tiryaggāḥ nirāmapittaduṣṭaṃ ādiśabdāt prāpnoti //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasamañjarī
RMañj, 7, 20.1 karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam /
Rasaprakāśasudhākara
RPSudh, 2, 34.1 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /
RPSudh, 2, 34.1 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /
RPSudh, 2, 64.2 sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
RPSudh, 4, 17.1 satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /
RPSudh, 4, 67.2 nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 44.2 patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 5, 66.1 satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 6, 29.2 viśudhyantīha satataṃ satyaṃ guruvaco yathā /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 11, 30.2 vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 87.2 jāyate pravaraṃ tāraṃ satyam etad udīritam //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
RPSudh, 12, 8.2 dṛṣṭapratyayayogo'yaṃ satyametadudīritam //
RPSudh, 13, 14.0 yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā //
Rasaratnasamuccaya
RRS, 3, 17.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //
RRS, 6, 21.1 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRS, 7, 27.1 dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
RRS, 7, 32.1 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 120.2 jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam //
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 4, 25.1 varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
RRĀ, V.kh., 1, 32.2 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRĀ, V.kh., 4, 1.3 satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 9, 41.0 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 64.3 svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 130.2 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 12, 70.0 koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 14, 37.3 sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //
RRĀ, V.kh., 18, 129.3 medinī sā svarṇamayī bhavetsatyaṃ śivoditam //
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 3, 212.1 satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 30.2 nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
Rasārṇava
RArṇ, 2, 8.3 śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ //
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
RArṇ, 2, 114.1 tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam /
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
Skandapurāṇa
SkPur, 1, 5.1 paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam /
SkPur, 1, 10.1 sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ /
SkPur, 20, 55.2 satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
Tantrāloka
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 1, 45.1 dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā /
TĀ, 1, 177.1 itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ /
TĀ, 2, 22.2 dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ //
TĀ, 2, 30.2 viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ //
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 87.1 ahiṃsā satyamasteyabrahmacaryāparigrahāḥ /
TĀ, 5, 13.1 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 8, 154.2 satye vedāstathā cānye karmadhyānena bhāvitāḥ //
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.2 satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 41.2 satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.2 tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.2 tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 1.3 yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara //
ToḍalT, Navamaḥ paṭalaḥ, 4.2 ekatroccāraṇāt satyaṃ caturvargaphalapradam //
ToḍalT, Navamaḥ paṭalaḥ, 20.2 recake chinnamālāyāṃ satyaṃ hi suravandite //
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
Ānandakanda
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
ĀK, 1, 7, 139.1 ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
ĀK, 1, 7, 139.1 ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 15, 243.2 ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari //
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
Āryāsaptaśatī
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 1.0 sāmānyena rasāyanaviṣayapuruṣaguṇānāha satyavādinam ityādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
Śukasaptati
Śusa, 5, 4.2 kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 17, 1.5 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
Śusa, 28, 2.15 tena mūrkheṇa jñātam satyamidam /
Śyainikaśāstra
Śyainikaśāstra, 1, 22.2 śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 159.1 anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
Gheraṇḍasaṃhitā
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 93.2 tena satyena gokarṇe tīrtheṣv āvāhito bhava //
GokPurS, 11, 29.1 nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam /
GokPurS, 11, 31.3 kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca //
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
Haribhaktivilāsa
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 143.2 śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 4, 358.3 mamāsti tena satyena svaṃ darśayatu me hariḥ //
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 374.2 sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam //
HBhVil, 5, 374.2 sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam //
HBhVil, 5, 413.1 aśucir vā durācāraḥ satyaśaucavivarjitaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 17.1 ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Caturthopadeśaḥ, 44.2 tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
Kokilasaṃdeśa
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 1, 52.2 icchayā ca tato dadyād vibhave satyavāritam //
Rasakāmadhenu
RKDh, 1, 1, 235.2 mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //
Rasasaṃketakalikā
RSK, 4, 60.1 rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
RSK, 4, 60.1 rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
Rasārṇavakalpa
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //
SkPur (Rkh), Revākhaṇḍa, 26, 20.2 aṣṭamūrte smarahara smara satyaṃ yathā stutaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 88.1 pativratā śubhācārā satyaśaucasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 27, 8.2 tena satyena me bhartā jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 28, 18.1 satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 32, 11.1 satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām /
SkPur (Rkh), Revākhaṇḍa, 38, 44.2 tena satyena devasya liṅgaṃ patatu cottamam //
SkPur (Rkh), Revākhaṇḍa, 38, 45.2 tena satyena devasya liṅgaṃ patatu bhūtale //
SkPur (Rkh), Revākhaṇḍa, 38, 46.1 evaṃ satyaprabhāvena triruktena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 39, 27.1 bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā /
SkPur (Rkh), Revākhaṇḍa, 40, 5.1 kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam /
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 9.2 yathepsitaṃ mahārāja satyam etad asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 23.3 satyaṃ notpadyate doṣo madarthe te narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 98.2 niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 98.3 satyena tapate sūryaḥ satyena jvalate 'nalaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 98.3 satyena tapate sūryaḥ satyena jvalate 'nalaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 56, 99.2 satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca //
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 56, 100.2 tasmāt sarvaprayatnena satyaṃ satyena pālayet //
SkPur (Rkh), Revākhaṇḍa, 56, 100.2 tasmāt sarvaprayatnena satyaṃ satyena pālayet //
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 67, 89.3 mamāpi ca tadā hatyā satyaṃ ca śubhalocane //
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 72, 62.2 satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 84, 24.2 prabhāvāt satyatapaso revātīre mahāmatī /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 68.2 mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 103, 207.2 vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 15.2 satyaśaucasamopeto gacchate svargamuttamam //
SkPur (Rkh), Revākhaṇḍa, 136, 2.2 satyadharmasamāyukto vānaprasthāśrame rataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 155, 16.2 śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate //
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 33.1 daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 181, 33.1 bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā /
SkPur (Rkh), Revākhaṇḍa, 182, 23.2 yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 192, 55.1 tena satyena satyātmanparamātmansanātana /
SkPur (Rkh), Revākhaṇḍa, 192, 55.1 tena satyena satyātmanparamātmansanātana /
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //
SkPur (Rkh), Revākhaṇḍa, 198, 6.3 vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 7.1 kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā /
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
Sātvatatantra
SātT, 2, 28.1 satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ /
SātT, 3, 3.2 satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ /
SātT, 3, 12.1 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ /
SātT, 3, 43.2 vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam //
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 satyavrataḥ satyaparaḥ trisatyaḥ satyakāraṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 20.2 satyāśrayaḥ satyaharaḥ satpāliḥ satyavardhanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 201.1 kalkī kaliyugācchādī punaḥ satyapravartakaḥ /
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 9.2 te sarve pralayaṃ yānti satyaṃ devi mayoditam //
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
Yogaratnākara
YRā, Dh., 68.2 yojayetsarvarogeṣu satyaṃ guruvaco yathā //
YRā, Dh., 272.2 mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 24.0 satyavadanaṃ ca //
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 2, 12, 12.0 satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate //
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 15, 14, 4.3 savitre satyaprasavāyeti /
ŚāṅkhŚS, 16, 1, 17.0 atha savitre prasavitre savitra āsavitre savitre satyaprasavāyeti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //