Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Suśrutasaṃhitā
Ayurvedarasāyana
Rasaratnasamuccaya
Sarvāṅgasundarā
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Sū., 13, 68.2 bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā //
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Mahābhārata
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 31.2 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet //
AHS, Utt., 21, 18.1 samūlaṃ dantam āśritya doṣairulbaṇamārutaiḥ /
AHS, Utt., 27, 31.1 asaṃdhibhagne rūḍhe tu viṣamolbaṇasādhite /
AHS, Utt., 37, 15.2 prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ //
Kumārasaṃbhava
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
Suśrutasaṃhitā
Su, Cik., 3, 52.1 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite /
Su, Cik., 33, 17.2 atīva colbaṇakaphāste ca syurmadhukāmbunā //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 6.0 ulbaṇagrahaṇaṃ sarveṣāṃ sarvadharmatvāt //
Rasaratnasamuccaya
RRS, 12, 92.2 kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /