Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
Kāṭhakasaṃhitā
KS, 13, 12, 85.0 anulbaṇaṃ vayasi joguvām apa iti //
KS, 13, 12, 86.0 anulbaṇam evaināṃ tanute //
Ṛgveda
ṚV, 10, 53, 6.2 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
Buddhacarita
BCar, 5, 59.2 viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca //
Mahābhārata
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 221, 44.2 śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam //
MBh, 12, 94, 4.1 sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 121.2 sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 11.1 tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam /
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
Kūrmapurāṇa
KūPur, 2, 15, 7.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
Matsyapurāṇa
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 154, 438.1 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam /
Viṣṇupurāṇa
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 35.2 diter jaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam //
BhāgPur, 3, 29, 26.2 tasya bhinnadṛśo mṛtyur vidadhe bhayam ulbaṇam //
BhāgPur, 4, 6, 45.2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit //
BhāgPur, 4, 14, 46.2 yenāharajjāyamāno venakalmaṣamulbaṇam //
BhāgPur, 11, 10, 28.2 narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Rasendracintāmaṇi
RCint, 7, 4.2 saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 199, 7.2 cacāra merukāntāre vaḍavā tapa ulbaṇam //