Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa

Carakasaṃhitā
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Mahābhārata
MBh, 1, 119, 34.7 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ /
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
Rāmāyaṇa
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 21, 45.2 doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ //
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
AHS, Utt., 31, 14.2 malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ //
Suśrutasaṃhitā
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Garuḍapurāṇa
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //