Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 86, 5.1 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi /
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 17, 2.2 ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ //
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 5, 41, 13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 6, 52, 1.2 ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 10, 9, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 46, 5.1 pra bhūr jayantam mahāṃ vipodhāṃ mūrā amūram purāṃ darmāṇam /
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 88, 10.2 tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ //
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 149, 2.2 ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām //
ṚV, 10, 153, 5.2 sa viśvā bhuva ābhavaḥ //
ṚV, 10, 169, 1.1 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām /