Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 7, 6, 13.0 oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //