Occurrences

Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Rasādhyāya

Āpastambaśrautasūtra
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
Ṛgveda
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 45.0 āśite bhuvaḥ karaṇabhāvayoḥ //
Aṣṭādhyāyī, 3, 2, 57.0 kartari bhuvaḥ khiṣṇuckhukañau //
Aṣṭādhyāyī, 3, 2, 179.0 bhuvaḥ sañjñāntarayoḥ //
Aṣṭādhyāyī, 3, 3, 24.0 śriṇībhuvo 'nupasarge //
Aṣṭādhyāyī, 3, 3, 55.0 parau bhuvo 'vajñāne //
Aṣṭādhyāyī, 3, 4, 63.0 tūṣṇīmi bhuvaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
Suśrutasaṃhitā
Su, Utt., 1, 11.2 palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt //
Viṣṇupurāṇa
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
Bhāratamañjarī
BhāMañj, 7, 650.1 bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam /
Rasādhyāya
RAdhy, 1, 256.2 bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //