Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 12, 25.1 bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ //
Buddhacarita
BCar, 4, 58.1 anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ /
Carakasaṃhitā
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Mahābhārata
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 144, 17.1 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām /
MBh, 6, 15, 27.2 nimajjayantaṃ samare paravīrāpahāriṇam //
MBh, 6, 99, 36.1 patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī /
MBh, 7, 13, 9.2 balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm //
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 16, 30.1 brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ /
MBh, 7, 16, 32.2 śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām //
MBh, 7, 16, 33.1 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye /
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 7, 20, 35.2 vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām //
MBh, 7, 51, 31.3 ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām //
MBh, 7, 95, 3.1 prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam /
MBh, 7, 150, 17.2 tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt //
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 12, 36, 22.1 paradārāpahārī ca parasyāpaharan vasu /
MBh, 12, 68, 53.2 patanti cirarātrāya rājavittāpahāriṇaḥ //
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 12, 173, 39.1 na kenacit pravādena satyenaivāpahāriṇā /
MBh, 13, 17, 51.2 dakṣayajñāpahārī ca susaho madhyamastathā //
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
Manusmṛti
ManuS, 2, 88.1 indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu /
Rāmāyaṇa
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 24, 19.2 viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ //
Rām, Ār, 35, 16.2 cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam //
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Yu, 10, 17.1 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā /
Agnipurāṇa
AgniPur, 20, 19.1 tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
Bodhicaryāvatāra
BoCA, 2, 57.1 tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 20, 25.2 viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ //
BKŚS, 21, 64.1 adhunā tu vacaḥkāyaparispandāpahāriṇī /
Daśakumāracarita
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
Kūrmapurāṇa
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 11, 202.2 karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī //
KūPur, 2, 38, 34.1 narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
KūPur, 2, 40, 40.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
Liṅgapurāṇa
LiPur, 1, 65, 77.1 tejo'pahārī balavānvidito 'bhyudito bahuḥ /
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 69, 84.2 kṛṣṇasya dvārakāyāṃ vai jarākleśāpahāriṇaḥ //
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 104, 8.2 akāyāyārthakāyāya hareḥ kāyāpahāriṇe //
Nāradasmṛti
NāSmṛ, 2, 19, 1.1 dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.1 kiṃ jñātairbahubhiḥ śāstraiḥ svānuṣṭhānāpahāribhiḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 13, 32.2 sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
ViPur, 1, 17, 36.2 bhayaṃ bhayānām apahāriṇi sthite /
Viṣṇusmṛti
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 78.1 ajāvyapahāry ekakaraś ca //
ViSmṛ, 5, 79.1 dhānyāpahāryekādaśaguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 80.1 sasyāpahārī ca //
ViSmṛ, 5, 87.1 ratnāpahāry uttamasāhasam //
ViSmṛ, 5, 99.1 jātyapahāriṇā śatam //
ViSmṛ, 5, 169.1 nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ //
ViSmṛ, 18, 34.1 mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ //
ViSmṛ, 44, 13.1 prakṛṣṭavartmāpahārī bileśayaḥ //
ViSmṛ, 44, 15.1 haṃsaḥ kāṃsyāpahārī //
ViSmṛ, 52, 4.1 nikṣepāpahārī ca //
ViSmṛ, 52, 5.1 dhānyadhanāpahārī ca kṛcchram abdam //
Bhāratamañjarī
BhāMañj, 7, 50.1 atha sāyakajālena jīvamatsyāpahāriṇā /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 43.1 āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī /
Garuḍapurāṇa
GarPur, 1, 142, 13.1 hatvā sa rākṣasaṃ sītāpahārirajanīcaram /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 38.1 na kalau devadevasya janmaduḥkhāpahāriṇaḥ /
Narmamālā
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 1, 26.1 devāpahāriṇā tena goghāsalavaṇacchidā /
KṣNarm, 1, 141.1 vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā /
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
Rasaratnasamuccaya
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 3, 129.2 mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //
RRS, 5, 3.2 gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
Rasendracintāmaṇi
RCint, 6, 71.3 gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri /
Rasendracūḍāmaṇi
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 11, 93.2 mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Parp., 138.2 agnimāndyaharā caiva pathyā vātāpahāriṇī //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 244.2 śleṣmavātāpahārī ca vastrarañjanako laghuḥ //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Mūl., 168.1 bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī /
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Prabh, 90.2 śramatṛṣṇāpahārī ca śiśiro vātadoṣanut //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Āmr, 216.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
Skandapurāṇa
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 7.1 viṣāpahārimantrādisaṃnaddho bhakṣayannapi /
Tantrāloka
TĀ, 4, 220.2 viṣāpahārimantrādisaṃnaddho bhakṣayannapi //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
Ānandakanda
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 2, 1, 260.3 mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī //
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
Abhinavacintāmaṇi
ACint, 1, 95.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 2.1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
Haribhaktivilāsa
HBhVil, 3, 67.2 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 17.2 paranyāsāpahārī ca paranikṣepalopakaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 26.1 svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 209, 88.2 nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 5.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //