Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 3.1 evaṃ māgha evaṃ phālgune yadi vihṛtaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 7.0 phālgune dīkṣeran //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 9.1 atra pañca saṃvatsarāṇyetena dharmeṇa phālgunārambhaṇān phālgunīsamāpanāṃs trīn saṃvatsarān iṣṭvā caitryārambhaṇau caitrīsamāpanau dvau yajeta //
Carakasaṃhitā
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 1, 121.3 yadāśrauṣaṃ vāsudeve prayāte rathāṅgahaste phālgunenānvite 'pi /
MBh, 1, 2, 90.4 anupraviśya viprārthaṃ phālguno gṛhya cāyudham /
MBh, 1, 2, 171.12 nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune /
MBh, 1, 2, 186.2 yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ /
MBh, 1, 114, 27.5 jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ //
MBh, 1, 122, 47.16 samam ācāryaputreṇa gurum abhyeti phālgunaḥ /
MBh, 1, 123, 1.4 taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam /
MBh, 1, 137, 16.3 hā phālguneti cāpyanye hā yamāviti cāpare /
MBh, 1, 151, 25.20 phālgune māsi saptamyām itaḥ saptamite 'hani /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
Manusmṛti
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
Agnipurāṇa
AgniPur, 15, 13.2 nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ //
Amarakośa
AKośa, 1, 141.2 pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune //
Daśakumāracarita
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
Liṅgapurāṇa
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 81, 22.2 māghe ca sūryakāntena phālgune sphāṭikena ca //
LiPur, 1, 83, 23.2 phālgune caiva samprāpte kuryādvai naktabhojanam //
LiPur, 1, 84, 28.2 phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi //
Matsyapurāṇa
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 60, 36.1 māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune /
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 99, 2.1 kārttike caitravaiśākhe mārgaśīrṣe ca phālgune /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 120, 42.1 phālgunāmalapakṣānte rājā svapne purūravāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Viṣṇupurāṇa
ViPur, 2, 10, 17.2 śrūyatāṃ cāpare sūrye phālgune nivasanti ye //
ViPur, 5, 37, 2.1 kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ /
ViPur, 5, 38, 35.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
Viṣṇusmṛti
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
Abhidhānacintāmaṇi
AbhCint, 2, 67.1 māghastapāḥ phālgunastu phālgunikastapasyavat /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 82.2 pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 29.2 śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā /
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
Bhāratamañjarī
BhāMañj, 1, 740.2 phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani //
BhāMañj, 1, 1084.1 so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā /
Garuḍapurāṇa
GarPur, 1, 58, 19.2 viśvāmitrastathā rakṣo yajñāpeto hi phālgune //
GarPur, 1, 117, 4.1 vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ /
GarPur, 1, 120, 4.1 gītīmayaṃ dantakāṣṭhaṃ phālgune gomatīṃ yajet /
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
Kṛṣiparāśara
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
KṛṣiPar, 1, 43.1 atha phālgunavṛṣṭijñānam /
KṛṣiPar, 1, 110.2 phālgune pratikedāre sāraṃ garte nidhāpayet //
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
Rājanighaṇṭu
RājNigh, Prabh, 117.3 pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ //
RājNigh, Sattvādivarga, 72.0 māghastapāḥ tapasyastu phālguno vatsarāntakaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Ānandakanda
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
ĀK, 1, 15, 382.1 phālgunādau prakurvīta ravipākaṃ sureśvari /
Āryāsaptaśatī
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Cik., 2, 11.2, 2.1 tapasye iti phālgune /
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
Abhinavacintāmaṇi
ACint, 1, 94.1 māghe harītakī grāhyā phālgune ca vibhītakī /
Dhanurveda
DhanV, 1, 194.1 arjunaḥ phālguno jiṣṇuḥ kirīṭī śvetavāhanaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 33.2 dvādaśe dvādaśe varṣe phālgune māsi dṛśyate //
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
Haribhaktivilāsa
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 2, 16.3 phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet //
HBhVil, 2, 19.3 phālgune sarvakāmāḥ syur malamāsaṃ parityajet //
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 145.1 phālgunasya tṛtīyāyāṃ śuklāyāṃ tu samāpyate /
SkPur (Rkh), Revākhaṇḍa, 26, 148.2 phālgune māsi samprāpte pātraṃ modakasaṃbhṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 6.1 phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā /
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 149, 9.2 govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet //