Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 111, 5.1 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ /
MBh, 1, 111, 5.3 uparyupari gacchantaḥ śailarājam udaṅmukhāḥ //
MBh, 1, 124, 8.4 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām //
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 160, 12.1 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān /
MBh, 3, 160, 25.2 udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ //
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 4, 55, 25.1 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ /
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 114, 98.3 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane //
MBh, 7, 57, 23.1 udīcyāṃ diśi dharmātmā so 'paśyacchvetaparvatam /
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 15, 24, 23.3 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ //
MBh, 17, 1, 44.1 udīcīṃ punar āvṛttya yayur bharatasattamāḥ /
MBh, 17, 2, 1.2 tataste niyatātmāna udīcīṃ diśam āsthitāḥ /