Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 3.0 hutāyāṃ prātarāhutāvājyaṃ gārhapatye 'dhiśrityodag udvāsayet //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 7, 3, 17.0 prāñcam udañcaṃ voccāraṃ kurvīran //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 2, 2.0 pūrveṇa sadaḥ saṃsṛjya paścimenāgnīdhrīyam udīcīs tyajeyuḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 5.0 bahirvedi śūdra udaṅmukhaḥ //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 12, 1, 2.0 udaṅmukhaḥ kuryāddhomebhyo 'nyat //
DrāhŚS, 15, 1, 2.0 paścimenottaravedim udaṅṅatikramyākramaṇayajur japet //
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //