Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
AĀ, 5, 2, 4, 4.0 yad indra prāg apāg udag iti caturdaśa //
Aitareyabrāhmaṇa
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 2, 11, 3.0 taṃ vā etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 8, 9, 11.0 ādhāya samidhaṃ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 6, 14.0 yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt //
AVPr, 6, 6, 12.0 tāsām udagarvāk kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 31, 2.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVP, 4, 30, 4.1 bhavatodīcyā diśaḥ somena rājñā //
Atharvaveda (Śaunaka)
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 27, 4.1 udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ /
AVŚ, 5, 4, 8.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 7, 21.0 pratyaṅ tiṣṭhan dhātodaṅ tiṣṭhant savitā //
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 2, 41.1 tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ /
AVŚ, 12, 3, 10.1 uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram /
AVŚ, 15, 2, 4.1 sa udatiṣṭhat sa udīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 4, 4.1 tasmā udīcyā diśaḥ /
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 9.1 prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam /
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 17.1 taṃ pradakṣiṇaṃ paryasyodagāvṛtta upaviśati //
BaudhGS, 1, 3, 5.1 api vodagagrāḥ paścāc ca purastāc ca bhavanti //
BaudhGS, 1, 3, 6.1 dakṣiṇān uttarān uttarān adharān yadi prāgudagagrāḥ //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 16.2 yadyudaṅmukhān prāgapavargaḥ //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 16.0 athodaṅ paryāvṛtya parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 22.0 daśa prayājān iṣṭvodaṅṅ atyākramya svaruṃ ca śāsaṃ ca yācati //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 19.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 18, 8, 7.0 athaitam odanaṃ śrapayitvābhighāryodañcam udvāsayati //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 7, 1.0 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 15, 1.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ vā //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.2 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtām /
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 15, 6.2 udagagraṃ pavitraṃ nidadhāti //
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 3, 1.3 evaṃ paścād udīcīm avatān mā nāthitam iti /
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.5 dakṣiṇā codīcī ca pārśve /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 4, 2, 4.4 udīcī dig udañcaḥ prāṇāḥ /
BĀU, 4, 2, 4.4 udīcī dig udañcaḥ prāṇāḥ /
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 3, 15, 2.4 subhūtā nāmodīcī /
ChU, 4, 5, 2.7 udīcī dik kalā /
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 5, 10, 1.6 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān //
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 3.0 hutāyāṃ prātarāhutāvājyaṃ gārhapatye 'dhiśrityodag udvāsayet //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 7, 3, 17.0 prāñcam udañcaṃ voccāraṃ kurvīran //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 2, 2.0 pūrveṇa sadaḥ saṃsṛjya paścimenāgnīdhrīyam udīcīs tyajeyuḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 5.0 bahirvedi śūdra udaṅmukhaḥ //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 12, 1, 2.0 udaṅmukhaḥ kuryāddhomebhyo 'nyat //
DrāhŚS, 15, 1, 2.0 paścimenottaravedim udaṅṅatikramyākramaṇayajur japet //
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
Gautamadharmasūtra
GautDhS, 1, 1, 36.0 prāṅmukha udaṅmukho vā śaucam ārabheta //
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
GautDhS, 1, 9, 41.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 1, 7, 8.0 śṛtam abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 1, 7, 24.0 saṃpūyotpunāty udagagrābhyāṃ pavitrābhyām //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 2, 3, 1.0 prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 5.0 udañcaṃ mātre pradāya yathārtham //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 9, 25.0 udaṅṅ agner utsṛpya kuśalīkārayanti yathāgotrakulakalpam //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 4, 9.0 tatra prāgagreṣu darbheṣūdaṅṅācārya upaviśati //
GobhGS, 3, 4, 10.0 prāg brahmacāry udagagreṣu darbheṣu //
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 9, 13.0 udagagrais tṛṇaiḥ //
GobhGS, 3, 9, 14.0 udakpravaṇam //
GobhGS, 3, 10, 15.0 śṛtān abhighāryodagudvāsya pratyabhighārayet //
GobhGS, 3, 10, 25.0 athainām udag utsṛpya saṃjñapayanti //
GobhGS, 3, 10, 34.0 śṛtām abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 4, 1, 7.0 śṛtāvabhighāryodagudvāsya pratyabhighārayet //
GobhGS, 4, 2, 33.0 śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya //
GobhGS, 4, 5, 16.0 udaktūleṣu putrapaśukāmaḥ //
GobhGS, 4, 7, 3.0 prācya udīcyo vā yatrāpaḥ pravarteran //
GobhGS, 4, 7, 16.0 udagdvāraṃ putrapaśukāmaḥ //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
GobhGS, 4, 10, 6.0 yā oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet //
Gopathabrāhmaṇa
GB, 1, 1, 4, 11.0 sa nyavartata sa udīcīṃ diśam aijata //
GB, 1, 1, 7, 1.0 tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 8.0 udīcyā itihāsavedam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 18, 19.0 sa etām udīcīṃ diśaṃ bheje //
GB, 1, 3, 11, 31.0 kiṃdevatyaṃ hutvā srucaṃ trir udañcam udanaiṣīḥ //
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 2, 1, 25, 7.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 19.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 25, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 3, 17, 20.0 tā udīcīr antarāgnīdhrīyaṃ ca sadaś ca cātvālaṃ cotsṛjanti //
GB, 2, 4, 6, 12.0 cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 1, 13.0 dakṣiṇānuttarānkarotyuttarānadharān yadi prāgudagagrāḥ //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 1, 20, 9.1 tām apareṇāgniṃ prācīm udīcīṃ vā viṣṇukramān krāmayati //
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 11.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramya /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 28, 9.1 atha śrotramaya udaṅ pratiṣṭhitaḥ /
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 4, 26, 12.1 plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam /
Jaiminīyabrāhmaṇa
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 72, 4.0 udaṅṅ āsīna udgāyati //
JB, 1, 72, 5.0 udīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 83, 6.0 sa sṛṣṭa udaṅ prādravat //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 298, 15.0 prāñca udañco yanti //
JB, 2, 298, 16.0 prāṅ iva ha vā udaṅ svargo lokaḥ //
JB, 3, 146, 11.0 udīcīr vā āpaḥ syandante //
JB, 3, 146, 21.0 tābhir udañcaḥ prādravan //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 10, 7.0 ta udañco bahiṣpavamānāya sarpanti //
JaimŚS, 11, 1.0 udagāvṛtta udgātā //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 1, 1, 14.0 prāg udag vā devānām //
KauśS, 1, 1, 16.0 prāgudag apavargaṃ devānām //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 6, 3, 8.0 dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāyā ūrdhvāyāḥ //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 7, 4, 19.0 yat kṣureṇa ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 9, 4, 1.1 uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam //
KauśS, 9, 4, 3.1 tā adharād udīcīr ity anumantrayate //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
KauśS, 11, 4, 25.0 grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 14, 1, 34.1 purastād agner udak saṃstṛṇāti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 28.0 trir upasādam udagghomīyamudvāsayati traividhyāya //
KauṣB, 2, 3, 1.0 dvir udīcīṃ srucam udyacchati //
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
KauṣB, 2, 3, 26.0 atha yat prācīm udīcīṃ srucam uddiśati //
KauṣB, 5, 9, 12.0 atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 24.0 atha yad udañcaḥ paretya tryambakaiścaranti //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 7, 7, 34.0 sodīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 36.0 tasmād udīcyāṃ diśi prajñātatarā vāg udyate //
KauṣB, 7, 7, 37.0 udañca eva yanti vācaṃ śikṣitum //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
Khādiragṛhyasūtra
KhādGS, 1, 1, 13.0 āsanasthānasaṃveśanānyudagagreṣu darbheṣu //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 3.0 tadārambhādudīcīṃ tadavasānātprācīṃ tisro madhye prācīḥ //
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 1, 4, 1.1 prāgudīcīm udvahet //
KhādGS, 1, 5, 14.0 tūṣṇīṃ prāgudīcīmuttarām //
KhādGS, 2, 1, 14.0 śṛtamabhighāryodagudvāsya pratyabhighārayet //
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
KhādGS, 2, 3, 2.0 śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 30.0 udaṅṅutsṛpya kuśalī kārayed yathāgotrakulakalpam //
KhādGS, 3, 1, 2.0 udaṅmukha ācāryaḥ prāgagreṣu //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 4, 6.0 udaṅṅutsṛpya pratyakchirasam udakpādīṃ saṃjñapayet //
KhādGS, 3, 5, 18.0 uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhṛtya prasavyamāvṛtya //
KhādGS, 4, 2, 7.0 yatrodakaṃ pratyagudīcīṃ pravarteta //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 1, 3, 16.0 udagagre prāgagram idhmam //
KātyŚS, 1, 7, 25.0 prāñcy udag vā //
KātyŚS, 1, 9, 18.0 savaṣaṭkārāsu tiṣṭhan dakṣiṇata udaṅ prāṅ vaṣaṭkṛte //
KātyŚS, 5, 3, 21.0 śamyām udīcīṃ nidadhāti //
KātyŚS, 5, 4, 11.0 vedyantare sthitvodaṅṅ uttaravediṃ prokṣatīndraghoṣa iti pratimantraṃ pratidiśaṃ yathāliṅgam //
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 5, 10, 4.0 udaṅmukhaḥ sarvam //
KātyŚS, 6, 2, 18.0 barhīṃṣi prāñcy udañci ca prāsyati pitṛṣadanam asīti //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 6, 5, 5.0 punar ādāyodaṅ pratipadyate //
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
KātyŚS, 20, 1, 17.0 agnyādheyavat praviśya hute 'gnihotre 'pareṇa gārhapatyam udakśirāḥ saṃviśati //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 21, 3, 16.0 ūṣara udakpravaṇe same vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Kāṭhakasaṃhitā
KS, 6, 7, 47.0 hutvodaṅṅ uddiśet //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 15, 7, 43.0 udīcīm ātiṣṭha //
KS, 15, 7, 78.0 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 20, 9, 20.0 pañca dakṣiṇata udīcīḥ //
KS, 20, 11, 17.0 svarāḍ asy udīcī dig iti tasmād atra svārājyam //
KS, 21, 1, 42.0 tasmād udīcī brāhmaṇebhyas saniḥ prasūtā //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 12.0 prāg apāg adharāg udag etās tvā diśā ādhāvantu //
MS, 1, 4, 2, 13.0 udīcyā diśāpā oṣadhayo vanaspatayo mārjayantām //
MS, 1, 5, 4, 10.10 udīcī diṅ mitrāvaruṇau devatā /
MS, 1, 8, 5, 23.0 udaṅṅ uddiśati //
MS, 1, 8, 5, 38.0 udaṅṅ uddiśati //
MS, 1, 9, 8, 30.0 ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśan //
MS, 1, 10, 7, 28.0 yad udaṅ paśūn asya nirdahet //
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 10, 19.0 udīcīm ātiṣṭha //
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 2, 8, 3, 2.4 svarāḍ asy udīcī dik /
MS, 2, 8, 9, 32.0 udīcī dik //
MS, 2, 8, 11, 10.0 udīcyā tvā diśā sādayāmi //
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 13, 21, 23.0 udīcī dik //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 21, 10.3 iti prāgudīco hriyamāṇān anumantrayate //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 4, 3.0 prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyām udañcaṃ prakramamāṇam anvārabhante //
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 4.4 iti jyeṣṭhaprathamān udīca āveśayati //
MānGS, 2, 9, 5.0 athāsyā vakṣasa udagodanaṃ śrapayati //
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 1.7 udīco 'ṅgārān nirūhyādhiśrayati /
TB, 2, 1, 4, 7.10 udaṅ paryāvṛtyācāmati //
TB, 2, 1, 8, 1.5 udīcīm āvṛtya dogdhi /
Taittirīyasaṃhitā
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 5, 2, 10, 48.1 yā udīcīs tābhir jamadagniḥ //
TS, 5, 3, 4, 55.1 tasmād brāhmaṇānām udīcī saniḥ prasūtā //
TS, 5, 4, 3, 21.0 udaṅ tiṣṭhañ juhoti //
TS, 5, 5, 8, 26.0 udīcyā tvā diśā sādayāmi //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 4, 4, 26.0 prāg apāg udag adharāg ity āha //
TS, 6, 6, 5, 36.0 dakṣiṇata udañcam ālabhate //
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 5, 8, 5.3 yad udaṅ /
TĀ, 5, 8, 5.5 prāñcam udañcaṃ pinvayati /
TĀ, 5, 8, 9.5 udañcaṃ nirasyati /
TĀ, 5, 9, 2.7 taṃ yad dakṣiṇā pratyañcam udañcam udvāsayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 5.0 antareṇa cātvālotkarāv udaṅ patnīṃ niṣkrāmayati //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 2, 3, 3.1 abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati //
VaitS, 2, 3, 13.1 sruvaṃ trir udañcam unnayati rudrān prīṇāmīti //
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
VaitS, 3, 2, 1.3 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam /
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 6, 2, 22.1 ihettha prāg apāg udag adharāg iti pratirādhān /
VaitS, 8, 4, 3.1 daśāhasyāṣṭame yad indra prāg apāg udag iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 8.1 āryāvartaḥ prāg ādarśāt pratyak kālakavanād udak pāriyātrād dakṣiṇena himavataḥ //
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 6, 10.1 ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ /
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 36.1 prāg apāg udag adharāk sarvatas tvā diśa ādhāvantu /
VSM, 14, 13.4 svarāḍ asy udīcī dik /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 3, 1, 9.1 udagagraṃ pavitram avadadhāti //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 44.1 satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 10.1 paścārdhād udagagram apatnīkasya nidadhyāt //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 5, 2, 11.1 tasyāṃ dohayati dakṣiṇato 'nyena śūdrād udīcīm avasthāpya //
VārŚS, 1, 5, 2, 17.1 apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati /
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 40.1 anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati //
VārŚS, 1, 5, 2, 45.1 udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 3, 20.0 apareṇāgniṃ saptamāṣṭamābhyām udagapavargam //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Āpastambagṛhyasūtra
ĀpGS, 1, 5.1 purastād udag vopakramaḥ //
ĀpGS, 1, 13.1 prāgudagagrair vā //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 22, 9.0 udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 17, 9.1 trīn prācaś catura udīcaḥ //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
ĀpŚS, 18, 3, 12.1 agreṇāhavanīyam udīcaḥ prāco vā rathān avasthāpayanti //
ĀpŚS, 18, 4, 20.0 lakṣaṇaṃ prāpyodañca āvṛtya pradakṣiṇam āvartayante //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /
ĀpŚS, 19, 14, 22.1 paścād udañcaṃ pañcahotāram //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 20, 15.2 trīn prācaś catura udīcaḥ //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 10, 1.4 udīcīm udgātre /
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 19, 8.1 brahmaṇa udañcaṃ vijayaṃ saṃjñāpayanti //
ĀpŚS, 20, 24, 11.1 paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 11, 5.0 āvṛtaiva paryagnikṛtvodañcaṃ nayanti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 1, 24, 25.1 brāhmaṇāya udaṅ ucchiṣṭaṃ prayacchet //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 4, 1, 1.0 āhitāgniṃ ced upatapet prācyām udīcyām aparājitāyāṃ vā diśyudavasyet //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 22.1 athodañcaṃ sphyam praharati /
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 4, 23.4 tam udañcam pramuñcati /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 12.1 atha prāṅivodaṅṅutkrāmati /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 6, 2, 2.1 udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 2.2 udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat //
ŚBM, 6, 6, 2, 3.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 4.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 7, 2, 1.4 atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 12.1 udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 8, 1, 7.7 taṃ dakṣiṇata udañcam ādadhāti /
ŚBM, 6, 8, 1, 12.3 yatrainam upāvaharati taṃ dakṣiṇata udañcam upāvaharati /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 6, 5, 3.7 dakṣiṇā codīcī ca pārśve /
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 1, 6.2 udīcī vai manuṣyāṇām dik /
ŚBM, 13, 8, 2, 4.4 tāṃ dakṣiṇodasyaty udag itarām /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 9.3 tad dakṣiṇodasyaty udag itarat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 6.1 udaksaṃsthāṃ madhye lekhāṃ likhitvā //
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 13, 9.0 prāgudīcyāṃ diśi tāḥ stheyāḥ pradakṣiṇā bhavanti //
ŚāṅkhGS, 1, 14, 5.0 prāgudīcyāṃ diśi sapta padāni prakramayati //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ vā samīpe keśān nikhananti //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
Ṛgveda
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 28, 3.1 te no gopā apācyās ta udak ta itthā nyak /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
ṚVJ, 1, 6.1 prapadyete śraviṣṭhādau sūryācandramasāv udak /
ṚVJ, 1, 7.1 gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
Arthaśāstra
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 19.0 udīcāṃ māṅo vyatīhāre //
Aṣṭādhyāyī, 4, 1, 130.0 ārag udīcām //
Aṣṭādhyāyī, 4, 1, 157.0 udīcāṃ vṛddhād agotrāt //
Aṣṭādhyāyī, 4, 2, 74.0 udak ca vipāśaḥ //
Aṣṭādhyāyī, 4, 2, 101.0 dyuprāgapāgudakpratīco yat //
Aṣṭādhyāyī, 6, 2, 89.0 amahannavaṃ nagare 'nudīcām //
Aṣṭādhyāyī, 6, 3, 32.0 mātarapitarāv udīcām //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 111, 5.1 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ /
MBh, 1, 111, 5.3 uparyupari gacchantaḥ śailarājam udaṅmukhāḥ //
MBh, 1, 124, 8.4 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām //
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 160, 12.1 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān /
MBh, 3, 160, 25.2 udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ //
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 4, 55, 25.1 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ /
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 114, 98.3 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane //
MBh, 7, 57, 23.1 udīcyāṃ diśi dharmātmā so 'paśyacchvetaparvatam /
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 15, 24, 23.3 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ //
MBh, 17, 1, 44.1 udīcīṃ punar āvṛttya yayur bharatasattamāḥ /
MBh, 17, 2, 1.2 tataste niyatātmāna udīcīṃ diśam āsthitāḥ /
Manusmṛti
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 3, 217.1 ācamyodak parāvṛtya trir āyamya śanair asūn /
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
Rāmāyaṇa
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Ay, 93, 23.1 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām /
Rām, Ki, 42, 4.1 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām /
Rām, Ki, 54, 19.3 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ //
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Amarakośa
AKośa, 1, 88.2 avāgbhavam avācīnam udīcīnam udagbhavam //
AKośa, 1, 139.1 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 24.2 prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak //
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 18, 391.2 udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ //
Harivaṃśa
HV, 4, 14.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
HV, 13, 67.2 udagāyanam apy agnāv agnyabhāve 'psu vā punaḥ //
Kirātārjunīya
Kir, 3, 55.2 āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
Kūrmapurāṇa
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 38.2 udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā //
Liṅgapurāṇa
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 49, 5.2 mālyavāngandhamādaś ca dvāvetāvudagāyatau //
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 91, 37.1 prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ /
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
Matsyapurāṇa
MPur, 8, 11.1 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra /
MPur, 48, 9.2 mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ //
MPur, 58, 6.1 prāgudakpravaṇe deśe taḍāgasya samīpataḥ /
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 81, 13.1 caturasraṃ samantācca ratnimātramudakplavam /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 83, 10.2 maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham /
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 93, 8.2 saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām //
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 88.1 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ /
MPur, 93, 90.2 prāgudakplavanā kāryā sarvataḥ samavasthitā //
MPur, 93, 94.2 prāgudakplavanaṃ tacca caturasraṃ samantataḥ //
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 124, 44.1 parigacchati sūryo'sau māsaṃ kāṣṭhāmudagdināt /
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 124, 74.1 sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane /
MPur, 124, 107.2 udakpanthā na paryantamāśrityābhūtasaṃplavam //
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
Meghadūta
Megh, Pūrvameghaḥ, 61.2 tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Sūryasiddhānta
SūrSiddh, 2, 62.1 tatkārmukam udakkrāntau dhanaśanī pṛthaksthite /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 1, 22, 12.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 3, 11, 14.1 udaṅmukho divā mūtraṃ viparītamukho niśi /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
Viṣṇusmṛti
ViSmṛ, 61, 13.1 adyāccodaṅmukhaḥ prāṅmukho vā //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 73, 14.1 pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 74, 3.1 tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 16.1 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
YāSmṛ, 1, 18.1 antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
Abhidhānacintāmaṇi
AbhCint, 2, 72.2 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ //
AbhCint, 2, 82.1 diśyaṃ digbhavavastunyapāgapācīnamudagudīcīnam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 34.2 dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ //
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 3, 33, 33.2 mātaraṃ samanujñāpya prāgudīcīṃ diśaṃ yayau //
BhāgPur, 4, 5, 7.1 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum /
BhāgPur, 4, 10, 5.1 gatvodīcīṃ diśaṃ rājā rudrānucarasevitām /
Bhāratamañjarī
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 46, 16.1 udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam /
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 55, 19.2 himācalālayā mlecchā udīcīṃ diśamāśritāḥ //
GarPur, 1, 55, 20.2 abhīṣāhāḥ sakāśmīrā udakparveṇa kīrtitāḥ //
GarPur, 1, 89, 41.3 pratīcīmājyapāstadvadudīcīmapi somapāḥ //
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 tadeva prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Sattvādivarga, 97.2 uttarā dik tu kauberī daivī sā syādudīcyapi //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Tantrāloka
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 201.1 vāmetarodaksavyānyair yāvat saṃkrāntipañcakam /
TĀ, 6, 202.2 dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam //
TĀ, 6, 202.2 dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam //
TĀ, 8, 58.2 meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ //
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 26, 33.2 anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
Ānandakanda
ĀK, 1, 2, 261.2 darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi //
ĀK, 1, 12, 34.1 tripurāntasyodagbhāge kokilābilam uttamam /
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 12, 139.1 udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
ĀK, 1, 15, 271.1 abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 9.0 udaguttarāṃ diśaṃ prati ayanaṃ gamanamudagayanam //
Gheraṇḍasaṃhitā
GherS, 5, 33.2 sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 6.1 tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ /
GokPurS, 9, 85.2 udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa //
Haribhaktivilāsa
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 163.2 nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ /
HBhVil, 3, 167.1 karṇopavītyudagvaktro divase sandhyayor api /
HBhVil, 3, 190.2 prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi /
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 13, 2.0 agneḥ paścimottarakoṇe paścimaśirasamudakpādāṃ vaśāṃ pātayanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 408.0 prāg udag gārhapatyāt kharaṃ karoti //
KaṭhĀ, 3, 4, 409.0 udañcau parau kharau karoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 56, 32.2 udagyāmyeṣu tīrtheṣu tīrthāttīrthaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 182, 8.2 prāgudakpravaṇe deśe koṭitīrthasamanvitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 8.0 aśuṣkam udagagraṃ nidhāya //
ŚāṅkhŚS, 1, 6, 12.0 udak saṃsarpann āhaiṣa vām ākāśa iti //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 12.0 trir upasādam udag udvāsya //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 4, 4, 12.0 udaṅ paryāvṛtya //
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 17, 3.0 śuddhapakṣa upoṣya puṣye nakṣatre prāgudīcyāṃ diśi //
ŚāṅkhŚS, 4, 17, 10.0 paryagnikṛtam udañcaṃ nayanti //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 19, 7.1 ṣaḍ ā vikartanāt palāśāni prāgudañci nidhāya /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 5, 2, 2.0 prāgudakpravaṇaṃ yajñakāmasya //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 16, 1, 7.0 sāyamāhutau hutāyāṃ jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati //
ŚāṅkhŚS, 16, 9, 21.0 udīcyudgātuḥ //
ŚāṅkhŚS, 16, 21, 30.0 yad indra prāg apāg udag iti kadvān //