Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 2, 41.1 tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 3.0 prācya udīcyo vā yatrāpaḥ pravarteran //
Gopathabrāhmaṇa
GB, 1, 1, 7, 1.0 tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
Jaiminīyabrāhmaṇa
JB, 3, 146, 11.0 udīcīr vā āpaḥ syandante //
Kauśikasūtra
KauśS, 9, 4, 3.1 tā adharād udīcīr ity anumantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
Mānavagṛhyasūtra
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //