Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.3 gharmasad asīty uttarārdhāt prācīm /
VārGS, 1, 7.4 madhye dve tisro vā prācīḥ /
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 23.1 athaināṃ prācīṃ sapta padāni prakramayati /
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
VārGS, 17, 14.0 kavyaṃ prācyām //
VārGS, 17, 17.1 ye brāhmaṇāḥ prācyāṃ diśyarhantu /