Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 28, 16.1 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 55, 28.1 ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ /
MBh, 1, 90, 11.3 yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 135, 14.2 prāg eva viduro veda tenāsmān anvabodhayat //
MBh, 1, 143, 11.3 ahaṃ hi samaye lipse prāg bhrātur apavarjanāt /
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 143, 19.4 prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ /
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 207, 5.2 prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 7, 18.2 prācī dig yajñavāhāśca pāvakāḥ saptaviṃśatiḥ //
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 23, 9.2 bhīmasenastathā prācīṃ sahadevastu dakṣiṇām //
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 26, 1.3 dharmarājam anujñāpya yayau prācīṃ diśaṃ prati //
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 36, 6.2 prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 49, 14.2 prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi //
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 22.2 prācyāṃ diśi mahārāja kīrtitāni mayā tava //
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 59.1 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt /
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 177, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 5, 142, 28.1 prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ /
MBh, 5, 159, 2.2 prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ //
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 6, 1, 5.2 prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ //
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 41, 8.2 vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 8, 30, 76.1 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ /
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 41, 34.2 apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 12, 27, 7.1 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ /
MBh, 12, 40, 1.3 kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 330, 18.2 te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ //
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 121.1 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ /
MBh, 13, 151, 31.3 barhī ca guṇasampannaḥ prācīṃ diśam upāśritāḥ //
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //