Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Vṛddhayamasmṛti
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 26.0 prāṅ avarohet //
AĀ, 1, 2, 4, 27.0 prāg vai devaretasaṃ prajāyate tasmāt prāṅ avarohed avarohet //
AĀ, 1, 2, 4, 27.0 prāg vai devaretasaṃ prajāyate tasmāt prāṅ avarohed avarohet //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
AĀ, 5, 2, 4, 4.0 yad indra prāg apāg udag iti caturdaśa //
AĀ, 5, 3, 2, 17.1 bhakṣaṃ pratikhyāya hotā prāṅ preṅkhād avarohati //
Aitareyabrāhmaṇa
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 11.0 ādhāya samidhaṃ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
Atharvaprāyaścittāni
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 7, 2.0 so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ prāṅ nirvapet //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
Atharvaveda (Paippalāda)
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 27, 1.1 prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ /
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 7, 17, 2.1 dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām /
AVŚ, 8, 3, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ /
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 7, 20.0 indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 11, 6, 18.1 eta devā dakṣiṇataḥ paścāt prāñca udeta /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 4, 7.0 paścāt prāñca ātanvanti yad udeti vibhāsati //
AVŚ, 15, 2, 1.1 sa udatiṣṭhat sa prācīṃ diśam anuvyacalat /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 3, 6.0 ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ //
AVŚ, 15, 4, 1.1 tasmai prācyā diśaḥ /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.1 tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
BaudhDhS, 2, 7, 10.1 evam eva prātaḥ prāṅmukhas tiṣṭhan //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 6.1 dakṣiṇān uttarān uttarān adharān yadi prāgudagagrāḥ //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 16.1 sa yadi prāṅmukhān dakṣiṇāpavargaḥ /
BaudhGS, 2, 11, 16.2 yadyudaṅmukhān prāgapavargaḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 2, 22.0 sa te māsthāt iti paścāt prāñcam upagūhati //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 19, 9.0 prācāntataḥ sambhinatti //
BaudhŚS, 1, 19, 13.0 udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan iti prācīṃ juhūm ūhati //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 26.0 daśapadā paścāttiraścī dvādaśapadā prācy aṣṭāpadā purastāttiraścī //
BaudhŚS, 4, 4, 4.0 pañcavidhaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abhisṛpya kārṣmaryamayān paridhīn paridadhāti //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 23, 3.3 papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire hai mahāṁ idaṃ madhv iti //
BaudhŚS, 16, 27, 15.0 yat prācīm utsṛjet sahasraṃ sahasratamy anviyāt //
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 4.1 pratyaṅmukhaḥ prāṅmukhyā ityaparam //
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ vā //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 11, 4.2 yāḥ prācīḥ sambhavanty āpa uttarataś ca yāḥ /
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.2 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtām /
BhārŚS, 1, 3, 3.0 paścātprācīm ity ekeṣām //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 4, 13.0 sa te mā sthād iti paścāt prāñcam upagūhati //
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 23, 6.1 prāṇāya tveti prācīm upalāṃ prohati /
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 3, 1.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
BhārŚS, 7, 3, 1.4 evam uttarataḥ prācīm avatān mā vyathitam iti //
BhārŚS, 7, 4, 8.0 śeṣe hutvā prāñco 'bhipravrajanti //
BhārŚS, 7, 9, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
BhārŚS, 7, 13, 10.0 athaināṃ prācīm udānayaty anarvā prehīti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 16, 10.2 prācīṃ dviśūlāṃ pratīcīm ekaśūlām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.3 tasya prācī dik śiro 'sau cāsau cermau /
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 4, 2, 4.1 tasya prācī dik prāñcaḥ prāṇāḥ /
BĀU, 4, 2, 4.1 tasya prācī dik prāñcaḥ prāṇāḥ /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 2.4 sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat /
Chāndogyopaniṣad
ChU, 2, 4, 1.4 yāḥ prācyaḥ syandante sa udgīthaḥ /
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 15, 2.1 tasya prācī dig juhūr nāma /
ChU, 4, 5, 2.4 prācī dik kalā /
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 5.0 aparasyāṃ prāṅmukha iti dhānañjayyaḥ //
DrāhŚS, 7, 3, 17.0 prāñcam udañcaṃ voccāraṃ kurvīran //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
Gautamadharmasūtra
GautDhS, 1, 1, 36.0 prāṅmukha udaṅmukho vā śaucam ārabheta //
GautDhS, 1, 1, 53.0 prākkūleṣu āsanaṃ ca //
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 4.0 atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām //
GobhGS, 1, 7, 12.0 prāgagrair agrair mūlāni chādayan //
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 2, 3, 1.0 prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam //
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 4, 9.0 tatra prāgagreṣu darbheṣūdaṅṅācārya upaviśati //
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 10, 26.0 prākśirasam udakpadīṃ devadevatye //
GobhGS, 4, 1, 2.0 prācīm ekaśūlāṃ pratīcīm itarām //
GobhGS, 4, 5, 15.0 prāktūleṣu brahmavarcasakāmaḥ //
GobhGS, 4, 7, 3.0 prācya udīcyo vā yatrāpaḥ pravarteran //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
Gopathabrāhmaṇa
GB, 1, 1, 4, 2.0 sa bhṛguḥ sṛṣṭaḥ prāṅ aijata //
GB, 1, 1, 7, 1.0 tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 5.0 sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 39, 4.0 adbhir yajñaḥ praṇīyamānaḥ prāṅ tāyate //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 18, 8.0 sa etāṃ prācīṃ diśaṃ bheje //
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 1, 11.0 prāgagrairdarbhairagniṃ paristṛṇāti //
HirGS, 1, 1, 13.0 dakṣiṇānuttarānkarotyuttarānadharān yadi prāgudagagrāḥ //
HirGS, 1, 2, 5.0 apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 12, 17.1 tasminprāṅmukha upaviśati /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 9.1 tām apareṇāgniṃ prācīm udīcīṃ vā viṣṇukramān krāmayati //
HirGS, 1, 21, 5.1 tām apareṇāgniṃ prācīm upaveśya purastāt pratyaṅ tiṣṭhann adbhiḥ prokṣati /
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 11.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramya /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 9.2 samīcī nāmāsi prācī dik /
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
JaimGS, 1, 21, 16.0 saptame prācīm avasthāpyodakumbhena mārjayerann āpohiṣṭhīyābhistisṛbhiḥ //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 28, 3.1 tasya vāṅmayo raśmiḥ prāṅ pratiṣṭhitaḥ /
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 2, 7, 1.1 śaryāto vai mānavaḥ prācyāṃ sthalyām ayajata /
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.2 tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti //
JUB, 4, 7, 3.2 tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti //
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
Jaiminīyabrāhmaṇa
JB, 1, 40, 9.0 atha samidham ādāya prāṅ praiti //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 14.0 atha yathonnītam unnīya samidham ādāya prāk preyāt //
JB, 1, 56, 1.0 yat prāguddrutam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 13.0 tam u haike tata eva prāñcam uddharanti //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 72, 10.0 prāñco 'nya ṛtvija ārtvijyaṃ kurvanti //
JB, 1, 72, 11.0 prācīm eva tad diśam ūrjā bhājayanti //
JB, 1, 72, 13.0 tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti //
JB, 1, 77, 1.0 paścāt prāñca upasīdanti //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 127, 27.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 159, 1.0 sa prācānyena padā prābhraṃśata pratīcānyena //
JB, 1, 159, 2.0 yena prācā prābhraṃśata sā kakub abhavat //
JB, 1, 212, 12.0 taṃ paryāyaiḥ punaḥ prāñcam //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 254, 9.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 286, 6.0 semāṃ gāyatrīṃ prāṅ abhyavidhyat //
JB, 2, 298, 15.0 prāñca udañco yanti //
JB, 2, 298, 16.0 prāṅ iva ha vā udaṅ svargo lokaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 23, 10.0 prāñcaṃ praṇīyāhavanīyāyatane nidadhāti //
JaimŚS, 26, 10.0 tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo vā madhyamayā vācā gāyet //
Kauśikasūtra
KauśS, 1, 1, 11.0 prāṅmukha upāṃśu karoti //
KauśS, 1, 1, 14.0 prāg udag vā devānām //
KauśS, 1, 1, 16.0 prāgudag apavargaṃ devānām //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 17.0 darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 3, 4, 18.0 śāntaśākhayā prāgbhāgam apākṛtya //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 7, 4, 3.0 bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 8, 20.0 pūrvāhṇe bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 8, 9, 38.1 prāñco 'parājitāṃ vā diśam avabhṛthāya vrajanti //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 9, 3, 21.1 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 7, 24.0 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 13, 14, 3.1 prācīṃ sītāṃ sthāpayitvā //
KauśS, 13, 14, 4.1 sītāyā madhye prāñcam idhmam upasamādhāya //
KauśS, 13, 17, 3.0 prāñcam idhmam upasamādhāya //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 1.0 atha cenmānuṣī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 43, 4.1 prāñcam idhmam upasamādhāya //
KauśS, 14, 1, 3.1 ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
KauśS, 14, 1, 20.1 prācīm āvṛtya dakṣiṇataḥ prācīm //
KauśS, 14, 1, 20.1 prācīm āvṛtya dakṣiṇataḥ prācīm //
KauśS, 14, 3, 3.1 bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
KauṣB, 2, 3, 26.0 atha yat prācīm udīcīṃ srucam uddiśati //
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 7, 7, 10.0 sa prācīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 11.0 tasmāt prāñcam agniṃ praṇayanti //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 9, 1, 9.0 tasmād upavasathe prāñcam agniṃ praṇayanti //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 14.0 prāṅmukhasya pratīyāt //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 2.0 dakṣiṇataḥ prācīṃ lekhāmullikhya //
KhādGS, 1, 2, 3.0 tadārambhādudīcīṃ tadavasānātprācīṃ tisro madhye prācīḥ //
KhādGS, 1, 2, 3.0 tadārambhādudīcīṃ tadavasānātprācīṃ tisro madhye prācīḥ //
KhādGS, 1, 2, 9.0 paścāddarbhānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 1, 4, 1.1 prāgudīcīm udvahet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 1, 5, 14.0 tūṣṇīṃ prāgudīcīmuttarām //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 3, 1, 2.0 udaṅmukha ācāryaḥ prāgagreṣu //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
KhādGS, 4, 1, 7.0 araṇye prapadaṃ japedāsīnaḥ prāgagreṣu //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 1, 3, 16.0 udagagre prāgagram idhmam //
KātyŚS, 1, 7, 25.0 prāñcy udag vā //
KātyŚS, 1, 8, 42.0 prāñcāv āghārau //
KātyŚS, 1, 9, 18.0 savaṣaṭkārāsu tiṣṭhan dakṣiṇata udaṅ prāṅ vaṣaṭkṛte //
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 3, 23.0 dakṣiṇataḥ prācīm //
KātyŚS, 5, 8, 28.0 prāggranthi barhiḥ //
KātyŚS, 5, 8, 32.0 prāksaṃsthaṃ havirāsādanam //
KātyŚS, 6, 1, 7.0 prāṅ tiṣṭhann abhimantrayate vā //
KātyŚS, 6, 2, 10.0 prācaḥ pāṃsūn udvapati //
KātyŚS, 6, 2, 11.0 tad agreṇa yūpaṃ prāñcaṃ nidadhāti //
KātyŚS, 6, 2, 18.0 barhīṃṣi prāñcy udañci ca prāsyati pitṛṣadanam asīti //
KātyŚS, 6, 5, 17.0 prākśirasaṃ vā //
KātyŚS, 6, 6, 27.0 hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 6, 1, 8.0 sa prāṅ prādravat //
KS, 6, 4, 39.0 tad ayam ita ādāya prāṅ anūddrutyājuhot //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 7, 9, 58.0 prācī dig agnir devateti //
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
KS, 8, 1, 4.0 prācyām evainaṃ diśy ādhatte //
KS, 8, 1, 5.0 eṣa vāvaikaḥ prāṅ avasyati ya āhitāgniḥ //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 5, 1.0 agnir vai prāṅ udetuṃ nākāmayata //
KS, 8, 12, 39.0 yat prāṅ uddravati //
KS, 9, 14, 2.0 dvādaśyāḥ prātaḥ prāṅ uddrutya daśahotāraṃ vyācakṣīta //
KS, 10, 11, 58.0 tam anūcyamāne paścāt prāñcam udāharanti //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 13, 4, 31.0 tāḥ prācīr āyan //
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
KS, 15, 7, 17.0 pāta prācaḥ //
KS, 15, 7, 37.0 prācīm ātiṣṭha //
KS, 20, 1, 18.0 catasraḥ prācīr upadadhāti //
KS, 20, 3, 4.0 trīn puruṣān prāñcaṃ mimīte caturas tiryañcam //
KS, 20, 3, 28.0 dakṣiṇā prācas sūryam abhy utsṛjati //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 6, 7.0 yadi manyeta pūrvo mātikrānto bhrātṛvya iti prācīm udūhet //
KS, 20, 9, 22.0 pañca paścāt prācīḥ //
KS, 20, 9, 35.0 tasmāt prāṅ paśuḥ prāṇiti //
KS, 20, 9, 44.0 tasmāt prāṅ paśuḥ paśyati //
KS, 20, 10, 49.0 tasmāt prāṅ paśuḥ pravaṇaḥ //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 21, 2, 58.0 paścāt prācīm ekām upadadhāti //
KS, 21, 2, 59.0 tasmāt paścāt prācī patny anvāste //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 3, 4, 12.0 prāg apāg adharāg udag etās tvā diśā ādhāvantu //
MS, 1, 4, 2, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 4, 7, 10.0 prācyā diśā devā ṛtvijo mārjayantām //
MS, 1, 5, 4, 10.4 prācī dig agnir devatā /
MS, 1, 5, 4, 10.16 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka /
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 44.0 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā urukaḥ //
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 5, 11.0 itaḥ khalu vā etaṃ prāñcam uddharanti //
MS, 1, 8, 5, 34.0 prāṅ āsīno juhoti //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 10, 7, 25.0 yat prāṅ padyeta yajamānaḥ pramīyeta //
MS, 1, 10, 9, 44.0 prācīm uttamāṃ juhoti //
MS, 1, 10, 9, 45.0 prācīm eva diśaṃ punar upāvartante //
MS, 1, 10, 13, 28.0 same prācī bhavataḥ //
MS, 1, 10, 13, 29.1 samau hīmau prāñcau hastā /
MS, 1, 10, 17, 48.0 na prācy uddhatyā //
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
MS, 2, 2, 13, 26.0 sa prāṅ prayāya vaiṣṇavaṃ trikapālam //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 5, 3, 18.0 sa prāṅ apadyata //
MS, 2, 6, 9, 16.0 pāta prāñcam //
MS, 2, 6, 10, 13.0 prācīm ātiṣṭha //
MS, 2, 8, 3, 2.1 rājñy asi prācī dik /
MS, 2, 8, 9, 2.0 prācī dik //
MS, 2, 8, 11, 1.0 prācyā tvā diśā sādayāmi //
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 13, 18, 3.0 prācy asi //
MS, 2, 13, 21, 2.0 prācī dik //
MS, 2, 13, 21, 15.0 prācī nāmāsi //
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 13, 7.3 iti prāṅ abhiprayāya pradakṣiṇam āvartayati //
MānGS, 1, 21, 10.3 iti prāgudīco hriyamāṇān anumantrayate //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā //
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 12, 10.0 bahir vaiśravaṇāyeti bahiḥ prācīm //
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 3, 2, 8.0 paścād agneḥ prāñcam añjaliṃ karoti //
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.1 prācy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 5, 6.6 prāñcaṃ pūrvam udavahat /
TB, 1, 1, 7, 1.7 prācīm anu pradiśaṃ prehi vidvān /
TB, 1, 1, 8, 5.4 prācīm anu pradiśaṃ prehi vidvān ity āha /
TB, 1, 1, 9, 10.2 taṃ mathitvā prāñcam uddharati /
TB, 1, 1, 10, 2.2 sā tataḥ prācy udakrāmat /
TB, 1, 2, 1, 22.8 prācīm anu pradiśaṃ prehi vidvān /
TB, 2, 1, 8, 1.3 prācīm āvartayati /
TB, 2, 1, 9, 3.3 unnīya prāṅ udādravet /
TB, 2, 2, 4, 5.5 sa prāṅ abādhata /
TB, 2, 3, 2, 2.5 paścāt prāṅ āsīnaḥ /
TB, 2, 3, 6, 4.3 sapta hotrāḥ prācīr vaṣaṭkurvanti /
Taittirīyasaṃhitā
TS, 1, 6, 5, 1.5 prācyāṃ diśi devā ṛtvijo mārjayantāṃ dakṣiṇāyām //
TS, 1, 7, 5, 36.1 prācyāṃ diśi devā ṛtvijo mārjayantām iti //
TS, 1, 7, 6, 88.1 iṣṭvā prāṅ utkramya brūyāt //
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 5, 2, 3, 30.1 catasraḥ prācīr upadadhāti //
TS, 5, 2, 7, 18.1 dakṣiṇataḥ prāñcam upadadhāti //
TS, 5, 2, 8, 61.1 prāñcam upadadhāti //
TS, 5, 2, 10, 12.1 pañca paścāt prācīr upadadhāti //
TS, 5, 2, 10, 15.1 pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ //
TS, 5, 2, 10, 45.1 yāḥ prācīs tābhir vasiṣṭha ārdhnot //
TS, 5, 3, 7, 18.0 paścāt prācīm uttamām upadadhāti //
TS, 5, 3, 7, 19.0 tasmāt paścāt prācī patny anvāste //
TS, 5, 3, 11, 7.0 prācy asīti prācīṃ diśam ajayan //
TS, 5, 3, 11, 7.0 prācy asīti prācīṃ diśam ajayan //
TS, 5, 4, 1, 37.0 purastād anyāḥ pratīcīr upadadhāti paścād anyāḥ prācīḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 4, 34.0 prāñcam enaṃ cinute //
TS, 5, 5, 8, 20.0 prācyā tvā diśā sādayāmi //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 5, 16.0 prācīm eva tayā diśam prajānāti //
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
TS, 6, 2, 9, 23.0 prācī pretam adhvaraṃ kalpayantī ity āha //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 4, 4, 26.0 prāg apāg udag adharāg ity āha //
TS, 6, 4, 10, 18.0 apigṛhya prāñcau niṣkrāmataḥ //
TS, 6, 4, 10, 19.0 tasmāt prāñcau yantau na paśyanti //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 30.0 prācīr anyā āhutayo hūyante pratyañcau śukrāmanthinau //
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 5, 8, 4.7 yat prāṅ pinvate /
TĀ, 5, 8, 5.5 prāñcam udañcaṃ pinvayati /
TĀ, 5, 9, 2.9 prāñcam udvāsayati /
TĀ, 5, 9, 3.1 prāñcam udvāsayati /
TĀ, 5, 11, 6.4 yat prāg avakāśebhyaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame vā puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 15, 7.0 suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 2.0 imāṃ prācīm ity āharati //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 13.0 sa te māsthād iti paścāt prāñcaṃ granthim upagūhati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 3, 2, 1.2 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam /
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 6, 2, 13.1 apendra prāco maghavann amitrān iti sukīrtim /
VaitS, 6, 2, 22.1 ihettha prāg apāg udag adharāg iti pratirādhān /
VaitS, 6, 4, 9.5 papuḥ sarasvatyā nadyās tāḥ prācyaḥ saṃjigāhira idaṃ madhu /
VaitS, 8, 4, 3.1 daśāhasyāṣṭame yad indra prāg apāg udag iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 12, 18.1 prāṅmukho 'nnāni bhuñjīta //
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jihvaratam /
VSM, 6, 36.1 prāg apāg udag adharāk sarvatas tvā diśa ādhāvantu /
VSM, 10, 8.11 pātainaṃ prāñcam /
VSM, 14, 13.1 rājñy asi prācī dik /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.3 gharmasad asīty uttarārdhāt prācīm /
VārGS, 1, 7.4 madhye dve tisro vā prācīḥ /
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 23.1 athaināṃ prācīṃ sapta padāni prakramayati /
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
VārGS, 17, 14.0 kavyaṃ prācyām //
VārGS, 17, 17.1 ye brāhmaṇāḥ prācyāṃ diśyarhantu /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 9.1 prāṅmukhaḥ karma kuryād ā caturthāt karmaṇaḥ prasaṃpaśyan //
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
VārŚS, 1, 1, 4, 32.1 gomaṃ agna iti prāṅ prakramya japati //
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 1, 26.1 sa te mā sthād iti paścāt prāñcam upakarṣati //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 43.1 agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm //
VārŚS, 1, 3, 1, 44.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārŚS, 1, 3, 1, 44.3 gharmasad asīty uttarārdhāt prācīm //
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 2, 15.1 cakṣuḥ śrotram iti juhūm abhyantaraṃ prācīṃ pratīcīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 3, 6, 2.1 agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati //
VārŚS, 1, 3, 6, 9.1 aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati //
VārŚS, 1, 4, 3, 11.1 prācīm anu pradiśam iti praṇayati //
VārŚS, 1, 4, 3, 20.1 na prāñcam avasṛjet //
VārŚS, 1, 5, 2, 9.1 sāyamārambhaṇam agnihotraṃ prāgapavargam //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 15.1 prācī dig iti paryāyair diśa upatiṣṭhate //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 4, 3.1 prāgudīcīnaṃ stambayajur harati //
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 5, 6.1 dvādaśa sītāḥ sampādya prāca utsṛjanti vimucyadhvam aghnyā iti //
VārŚS, 2, 1, 6, 6.0 prācīm anu pradiśam iti praṇayati //
VārŚS, 2, 1, 6, 10.0 prāñcaṃ prakramayya pratyañcam abhyāvartayati //
VārŚS, 2, 1, 6, 19.0 bhūr iti prācīm udūhediti brāhmaṇavyākhyātam //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 23.1 rājñy asi prācī dig iti pañca nākasado lokeṣu //
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 5, 43.2 papuḥ sarasvatyā nadyās tāḥ prācīś cojjagāhire /
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 4, 3, 2.1 agnir vṛtrāṇi jaṅghanad iti pavamānaṃ yanty āstāvaṃ prāñcaḥ //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 3, 22.0 madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam //
Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 13.1 prāgudagagrair vā //
ĀpGS, 1, 15.1 dakṣiṇāprāgagrair vā //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 6, 2, 1.4 prāṅmukhaḥ prātaḥ //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 12, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 25, 12.0 prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 17, 9.1 trīn prācaś catura udīcaḥ //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 18, 3, 12.1 agreṇāhavanīyam udīcaḥ prāco vā rathān avasthāpayanti //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 14, 12.1 svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 14, 21.1 evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram //
ĀpŚS, 19, 14, 23.1 uttarataḥ prāñcaṃ ṣaḍḍhotāram //
ĀpŚS, 19, 14, 24.1 upariṣṭāt prāñcaṃ saptahotāram //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 19, 20, 15.2 trīn prācaś catura udīcaḥ //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 5, 4.0 vāyave tveti paścāt prāṅ //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
ĀpŚS, 20, 10, 1.1 prācīṃ diśam adhvaryave /
ĀpŚS, 20, 10, 1.6 api vā prācīṃ hotre /
ĀpŚS, 20, 15, 10.2 bhūr iti sauvarṇān mahiṣī prāg vahāt /
ĀpŚS, 20, 15, 10.3 bhuva iti rājatān vāvātā pratyagvahāt prāk śroṇeḥ /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
ĀpŚS, 20, 20, 10.1 prācī diśām iti ṣaṭ cāpānabhṛtaḥ //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
ĀśvGS, 3, 7, 6.0 prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ĀśvGS, 4, 1, 1.0 āhitāgniṃ ced upatapet prācyām udīcyām aparājitāyāṃ vā diśyudavasyet //
ĀśvGS, 4, 1, 7.0 dakṣiṇāpravaṇaṃ prāgdakṣiṇāpravaṇaṃ vā //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 2, 21.1 atha prāṅprekṣate /
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 2, 1, 4.1 tena prāco 'ṅgārānudūhati /
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 2, 5, 6.1 te prāñcaṃ viṣṇuṃ nipādya /
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 17.1 sā vai prākpravaṇā syāt /
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 20.1 athājyamādāya prāṅ udāharati /
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 2, 1, 2, 3.1 etā ha vai prācyai diśo na cyavante /
ŚBM, 2, 1, 2, 3.2 sarvāṇi ha vā anyāni nakṣatrāṇi prācyai diśaś cyavante /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 8.4 anudite hi mathitvā tam udite prāñcam uddharanti /
ŚBM, 2, 1, 4, 18.1 taṃ yatra prāñcaṃ haranti tat purastād aśvaṃ nayanti /
ŚBM, 2, 1, 4, 23.2 tam ākramayya prāñcam unnayati /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 2, 12.1 atha prāṅivodaṅṅutkrāmati /
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 6.5 sā prācī prait /
ŚBM, 4, 6, 8, 6.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 11.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 16.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 9, 10.1 te prāñca upaniṣkrāmanti /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.1 te prāñca upaniṣkrāmanti /
ŚBM, 4, 6, 9, 15.2 te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ /
ŚBM, 4, 6, 9, 23.1 te 'stamite prāñca upaniṣkrāmanti /
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 19.1 sa yadi prāṅitvā juhoti /
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 4, 5.1 sa yaḥ prāṅ udardati /
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 2, 1.1 taṃ vai prāñcaṃ tiṣṭhantamabhiṣiñcati /
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 6, 3, 1, 28.1 te prāñcastiṣṭhanti /
ŚBM, 6, 3, 2, 6.1 athainānprāca utkramayati /
ŚBM, 6, 3, 3, 2.1 prāñco yanti /
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 3, 10.1 athainamita ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 6, 2, 2.1 udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 2.2 udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat //
ŚBM, 6, 6, 2, 3.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 4.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 1.4 atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 9.1 tam etayā vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 2, 9.3 amuṃ tad ādityam ita ūrdhvam prāñcaṃ dadhāti /
ŚBM, 6, 7, 2, 9.4 tasmād asāv āditya ita ūrdhvaḥ prāṅ dhīyate /
ŚBM, 6, 7, 2, 12.1 udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 1, 8.4 prācī hi dig agneḥ /
ŚBM, 10, 1, 4, 12.3 tasmāt prāg devebhyo juhvati /
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 1.4 tataḥ prāñcaṃ vyāmaṃ vimimīte /
ŚBM, 10, 2, 3, 1.6 pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 8.3 tasyai trīn bhāgān prāca upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 11.2 aṣṭāviṃśatiḥ prāñcaḥ puruṣā aṣṭāviṃśatis tiryañcaḥ /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 6, 5, 3.3 tasya prācī dik śiraḥ /
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 1, 5.7 ubhe diśāv antareṇa vidadhāti prācīṃ ca dakṣiṇāṃ ca /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 3, 9.1 tāsām ekām madhye prācīm upadadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
ŚāṅkhGS, 1, 7, 3.1 pūrvayorvidiśor dakṣiṇāṃ prācīṃ pitrye //
ŚāṅkhGS, 1, 7, 5.1 prācīm evaike //
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd vā //
ŚāṅkhGS, 1, 8, 16.1 prāgagre dhārayan vaiṣṇavyāvityabhyukṣya //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 9.0 prāgudīcyāṃ diśi tāḥ stheyāḥ pradakṣiṇā bhavanti //
ŚāṅkhGS, 1, 14, 5.0 prāgudīcyāṃ diśi sapta padāni prakramayati //
ŚāṅkhGS, 1, 22, 7.1 dhātā dadātu dāśuṣe prācīṃ jīvātum akṣitim /
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ vā samīpe keśān nikhananti //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 5, 9.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 7, 3.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 9, 3.0 evaṃ prātaḥ prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 3, 4, 3.0 prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 15.0 atha samadhisṛpya prāñcau pādā upāvahṛtya bhūmau pratiṣṭhāpayati //
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 1, 7, 23.0 atha prāñcau pāṇī parigṛhya japati //
ŚāṅkhĀ, 2, 17, 19.0 sagraham evāyaṃ taṃ prāṅ upāvarohati //
Ṛgveda
ṚV, 1, 18, 8.1 ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram /
ṚV, 1, 110, 2.1 ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 2, 26, 4.1 yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ /
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 45, 5.2 āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha //
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 12, 12.2 prācī vāśīva sunvate mimīta it //
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 101, 8.2 prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 10, 18, 3.2 prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 34, 12.2 tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi //
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 131, 1.1 apa prāca indra viśvāṁ amitrān apāpāco abhibhūte nudasva /
ṚV, 10, 135, 3.2 ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi //
ṚV, 10, 155, 4.1 yaddha prācīr ajagantoro maṇḍūradhāṇikīḥ /
Ṛgvidhāna
ṚgVidh, 1, 11, 3.2 prācīm athottarāṃ vāpi śucau deśe samāhitaḥ //
Arthaśāstra
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 75.0 eṅ prācāṃ deśe //
Aṣṭādhyāyī, 2, 4, 60.0 iñaḥ prācām //
Aṣṭādhyāyī, 3, 1, 90.0 kuṣirajoḥ prācāṃ śyan parasmaipadaṃ ca //
Aṣṭādhyāyī, 3, 4, 18.0 alaṃkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā //
Aṣṭādhyāyī, 4, 1, 17.0 prācāṃ ṣpha taddhitaḥ //
Aṣṭādhyāyī, 4, 1, 43.0 śoṇāt prācām //
Aṣṭādhyāyī, 4, 1, 160.0 prācām avṛddhāt phin bahulam //
Aṣṭādhyāyī, 4, 2, 76.0 strīṣu sauvīrasālvaprākṣu //
Aṣṭādhyāyī, 4, 2, 101.0 dyuprāgapāgudakpratīco yat //
Aṣṭādhyāyī, 4, 2, 120.0 vṛddhāt prācām //
Aṣṭādhyāyī, 4, 2, 123.0 ropadhetoḥ prācām //
Aṣṭādhyāyī, 4, 2, 139.0 prācāṃ kaṭādeḥ //
Aṣṭādhyāyī, 5, 3, 80.0 prācām upāder aḍajvucau ca //
Aṣṭādhyāyī, 5, 3, 94.0 ekāc ca prācām //
Aṣṭādhyāyī, 5, 4, 101.0 khāryāḥ prācām //
Aṣṭādhyāyī, 6, 2, 74.0 prācāṃ krīḍāyāṃ //
Aṣṭādhyāyī, 6, 2, 99.0 pure prācām //
Aṣṭādhyāyī, 6, 3, 10.0 kāranāmni ca prācāṃ halādau //
Aṣṭādhyāyī, 7, 3, 14.0 prācāṃ grāmanagarāṇām //
Aṣṭādhyāyī, 7, 3, 24.0 prācāṃ nagarānte //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Carakasaṃhitā
Ca, Sū., 6, 45.2 kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet //
Ca, Sū., 11, 63.1 tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 8.2 uccairbhāṣyādavaśyāyāt prāgvātād atimaithunāt //
Ca, Sū., 25, 4.2 rāśirasyāmayānāṃ ca prāgutpattiviniścaye //
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Nid., 1, 8.0 pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Śār., 8, 19.3 tasmādāpannagarbhāṃ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 48.4 ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Cik., 1, 3, 41.1 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake /
Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 28, 16.1 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 55, 28.1 ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ /
MBh, 1, 90, 11.3 yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 135, 14.2 prāg eva viduro veda tenāsmān anvabodhayat //
MBh, 1, 143, 11.3 ahaṃ hi samaye lipse prāg bhrātur apavarjanāt /
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 143, 19.4 prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ /
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 207, 5.2 prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 7, 18.2 prācī dig yajñavāhāśca pāvakāḥ saptaviṃśatiḥ //
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 23, 9.2 bhīmasenastathā prācīṃ sahadevastu dakṣiṇām //
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 26, 1.3 dharmarājam anujñāpya yayau prācīṃ diśaṃ prati //
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 36, 6.2 prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 49, 14.2 prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi //
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 22.2 prācyāṃ diśi mahārāja kīrtitāni mayā tava //
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 59.1 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt /
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 177, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 5, 142, 28.1 prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ /
MBh, 5, 159, 2.2 prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ //
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 6, 1, 5.2 prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ //
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 41, 8.2 vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 8, 30, 76.1 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ /
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 41, 34.2 apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 12, 27, 7.1 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ /
MBh, 12, 40, 1.3 kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 330, 18.2 te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ //
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 121.1 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ /
MBh, 13, 151, 31.3 barhī ca guṇasampannaḥ prācīṃ diśam upāśritāḥ //
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
Manusmṛti
ManuS, 2, 21.1 himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
ManuS, 2, 51.2 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
ManuS, 2, 52.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 2, 75.1 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
ManuS, 3, 274.2 pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca //
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
Mūlamadhyamakārikāḥ
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 2.2 bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ //
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
Rāmāyaṇa
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Ay, 65, 1.1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān /
Rām, Ay, 65, 8.1 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
Rām, Ay, 85, 12.1 prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 93, 23.1 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām /
Rām, Ay, 105, 3.1 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ār, 69, 31.1 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 54, 19.2 upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan /
Rām, Su, 1, 8.1 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye /
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Utt, 18, 23.1 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Amarakośa
AKośa, 1, 89.1 pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu /
AKośa, 2, 8.1 deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 18, 18.1 prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet /
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Sū., 21, 10.2 prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate //
AHS, Sū., 29, 16.2 athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam //
AHS, Nidānasthāna, 4, 10.1 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate /
AHS, Cikitsitasthāna, 8, 53.2 prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Kalpasiddhisthāna, 5, 6.1 surādimūtravān vastiḥ saprākpeṣyas tam ānayet /
AHS, Utt., 1, 24.2 prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak //
AHS, Utt., 1, 29.2 prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ //
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 35, 37.1 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ /
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
AHS, Utt., 39, 122.2 palaṃ piṣṭasya tanmajjñaḥ sabhaktaṃ prāk ca śīlayet //
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
AHS, Utt., 39, 145.2 triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
ASaṃ, 1, 22, 5.3 te punaḥ sukhasādhyādiviśeṣeṇa caturvidhāḥ prāgupadiṣṭāḥ /
ASaṃ, 1, 23, 2.1 bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta /
Bodhicaryāvatāra
BoCA, 5, 96.2 samprajānaṃ laghūtthānaḥ prāgavaśyaṃ niyogataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 8, 12.1 prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā /
BKŚS, 16, 4.2 apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā //
BKŚS, 18, 178.2 sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā //
BKŚS, 18, 319.2 prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram //
BKŚS, 20, 139.2 śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam //
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
Daśakumāracarita
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Harivaṃśa
HV, 7, 35.1 manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ /
Kumārasaṃbhava
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
Kāmasūtra
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
Kātyāyanasmṛti
KātySmṛ, 1, 55.2 āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
KātySmṛ, 1, 69.1 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
Kāvyādarśa
KāvĀ, 1, 21.1 guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām /
KāvĀ, 1, 92.2 prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
Kāvyālaṃkāra
KāvyAl, 1, 22.1 nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ /
KāvyAl, 5, 52.2 tasyāpi sudhiyām iṣṭā doṣāḥ prāguditās trayaḥ //
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 25.2 prāksargadagdhānakhilāṃs tataḥ sarge 'dadhanmanaḥ //
KūPur, 1, 7, 48.2 jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate //
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 39, 34.1 mānasopari māhendrī prācyāṃ diśi mahāpurī /
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
KūPur, 2, 18, 25.1 prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
KūPur, 2, 18, 27.2 prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret //
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 77.1 prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
KūPur, 2, 18, 77.1 prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 97.2 prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ //
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 26, 23.2 prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi vā //
LiPur, 1, 49, 17.1 prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ /
LiPur, 1, 51, 27.1 dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe /
LiPur, 1, 52, 2.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 70, 133.1 prāksarge dahyamāne tu tadā saṃvartakāgninā /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 85, 66.1 prāṅmukhodaṅmukho vāpi nyāsakarma samācaret /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 91, 37.1 prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ /
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 22, 85.1 punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
LiPur, 2, 25, 10.2 paristīrya vidhānena prāgādyevamanukramāt //
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
LiPur, 2, 27, 16.2 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ //
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 27, 26.1 vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 27, 64.2 dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ //
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
LiPur, 2, 29, 8.1 devīṃ gāyatrikāṃ japtvā praviśet prāṅmukhaḥ svayam /
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 27.1 prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
Matsyapurāṇa
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 22, 63.1 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā /
MPur, 44, 11.1 evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām /
MPur, 47, 35.2 hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati //
MPur, 49, 1.3 prācītvataḥ sutastasya yaḥ prācīmakaroddiśam //
MPur, 51, 42.1 sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ /
MPur, 58, 6.1 prāgudakpravaṇe deśe taḍāgasya samīpataḥ /
MPur, 67, 21.1 prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām /
MPur, 69, 29.2 gṛhītvā dhāvayeddantānācāntaḥ prāgudaṅmukhaḥ //
MPur, 74, 7.1 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām /
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 92, 8.1 prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale /
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 88.1 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ /
MPur, 93, 88.2 prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu //
MPur, 93, 90.2 prāgudakplavanā kāryā sarvataḥ samavasthitā //
MPur, 93, 94.2 prāgudakplavanaṃ tacca caturasraṃ samantataḥ //
MPur, 113, 10.2 prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ //
MPur, 122, 8.2 prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ //
MPur, 123, 9.1 prākpaścimāyataiḥ pādairāsamudrāditi sthitaḥ /
MPur, 124, 20.2 meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani //
MPur, 142, 2.2 pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam /
MPur, 142, 57.3 svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ //
MPur, 154, 215.2 prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ //
MPur, 163, 81.2 prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham //
Nāradasmṛti
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
Nāṭyaśāstra
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 90.2 kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 282.1 mādhukaram asaṃkalpaṃ prākpravṛttam ayācitam /
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 18, 7.0 prāksiddhatvāt //
PABh zu PāśupSūtra, 4, 4, 7.0 pidhāya iti prāksādhanaprayogamadhikurute //
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 4, 10, 15.0 kuśikeśānasambandhāt prāk //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 27.0 prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.1 vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
Saṃvitsiddhi
SaṃSi, 1, 50.2 asattve na viśeṣo 'sti prāgatyantāsator iha //
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 154.2 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 3, 3.1 prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu /
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 6, 38.2 varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt //
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 6.2 prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 21, 18.2 prāk saṃcayaheturuktaḥ /
Su, Sū., 24, 4.2 prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 20.0 prāgabhihitā ṛtavaḥ //
Su, Sū., 35, 24.1 prāgabhihito 'gnirannasya pācakaḥ /
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 20.1 svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate /
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 90.2 bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 27, 6.2 triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ //
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
Sūryasiddhānta
SūrSiddh, 1, 26.1 prāggatitvam atas teṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ /
SūrSiddh, 1, 41.1 prāggateḥ sūryamandasya kalpe saptāṣṭavahnayaḥ /
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
SūrSiddh, 2, 4.1 grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham /
SūrSiddh, 2, 4.1 grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham /
SūrSiddh, 2, 5.1 svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ /
SūrSiddh, 2, 7.2 grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati //
Sūryaśataka
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 10.0 diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 4, 48.1 prāksargadagdhān akhilān parvatān pṛthivītale /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 11, 47.1 prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 11, 112.1 prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa /
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
Viṣṇusmṛti
ViSmṛ, 1, 7.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ //
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 61, 13.1 adyāccodaṅmukhaḥ prāṅmukho vā //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 68, 40.1 prāṅmukho 'śnīyāt //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 74, 3.1 tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 18.2 prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
Śatakatraya
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
Abhidhānacintāmaṇi
AbhCint, 1, 12.1 prākpradarśitasaṃbandhiśabdā yojyā yathocitam /
AbhCint, 2, 82.2 prākprācīnaṃ ca same pratyak syātpratīcīnam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 32.2 kṛṣṇasya nārado 'bhyāgād āśramaṃ prāg udāhṛtam //
BhāgPur, 1, 16, 38.2 parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 3, 1, 25.1 sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam /
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 33, 33.2 mātaraṃ samanujñāpya prāgudīcīṃ diśaṃ yayau //
BhāgPur, 4, 2, 8.1 prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tadanādṛtaḥ /
BhāgPur, 4, 19, 1.3 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī //
BhāgPur, 4, 24, 2.1 haryakṣāyādiśatprācīṃ dhūmrakeśāya dakṣiṇām /
BhāgPur, 4, 25, 47.1 khadyotāvirmukhī ca prāgdvārāvekatra nirmite /
BhāgPur, 4, 25, 48.1 nalinī nālinī ca prāgdvārāvekatra nirmite /
BhāgPur, 10, 3, 8.3 āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ //
BhāgPur, 10, 3, 44.1 etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me /
BhāgPur, 11, 7, 46.2 bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham //
BhāgPur, 11, 17, 4.2 na prāyo bhavitā martyaloke prāg anuśāsitaḥ //
Bhāratamañjarī
BhāMañj, 1, 260.1 athāpāṇḍumukhī kāle dikprācīva sudhākaram /
BhāMañj, 1, 1251.1 hiraṇyabindostīrthe ca snātvā prācīṃ diśaṃ yayau /
BhāMañj, 10, 38.1 viveśa naimiṣaṃ rāmo yatra prācī sarasvatī /
BhāMañj, 13, 97.2 bhrātarau prāṅmunivarau śrutismṛtiviśāradau //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam //
GarPur, 1, 50, 18.2 prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ //
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 50, 54.2 mantrāṃśca vividhānpaścātprākkūle ca kaśāsane //
GarPur, 1, 81, 5.2 prācī sarasvatī puṇyā saptasārasvataṃ param //
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 143, 27.2 pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ //
GarPur, 1, 150, 10.2 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate //
Hitopadeśa
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Kathāsaritsāgara
KSS, 2, 2, 111.2 prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 2, 120.1 yasya vāsavadattā ca bhāryā prāgjanmadevatā /
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 386.2 prāgambudhau pravahaṇapramocanapaṇārjitām //
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 3, 30.2 prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate //
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
KSS, 4, 3, 51.2 prāksaṃskāravaśāyātavairasnehā mahīpate //
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 6, 1, 131.1 jātayośca tayorevaṃ prāgjanmasmarator dvayoḥ /
KSS, 6, 2, 2.1 udeṣyaccandralekhāṃ ca prācīm anucakāra sā /
Kṛṣiparāśara
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 1.0 kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 9.0 tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 2.0 prāguddiṣṭam avinaśvaratvaṃ vyāpitvaṃ ca sādhayituṃ yuktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
Narmamālā
KṣNarm, 2, 88.1 prāṅniyogivadhūvṛttaṃ jānannapi janaśrutam /
KṣNarm, 3, 62.1 prākpratiṣṭhāpitā yena cāmuṇḍā muṇḍakārthinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 1.0 prāk bhūya śiraḥsthān ityādi //
NiSaṃ zu Su, Sū., 14, 26.1, 2.0 pūrvamutpannatvādāgantoḥ taccānnavaiṣamyaṃ yathāhītyavyayaṃ prāgabhidhānaṃ iti prāñjalam //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 trividhaḥ jñātveti tena yāvatpañcāśataṃ prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 apacārabalajātāḥ hṛdayaśabde yugme prāg vartulaphalārdham iti sarvatraivātihṛtam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.3 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
Rasahṛdayatantra
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
Rasaratnasamuccaya
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
Rasādhyāya
RAdhy, 1, 269.1 tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /
RAdhy, 1, 391.1 saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
Rasārṇava
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Sattvādivarga, 96.1 pūrvā prācī puro maghonyaindrī māghavatī ca sā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 16, 22.2, 1.0 prāk ca madhyaṃ cottaraṃ ca prāṅmadhyottaram //
SarvSund zu AHS, Sū., 16, 22.2, 1.0 prāk ca madhyaṃ cottaraṃ ca prāṅmadhyottaram //
SarvSund zu AHS, Sū., 16, 22.2, 2.0 prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam //
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 9.0 prāci pūrvadiksaṃbandhini //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 29.1 prācyāṃ visargasattām anavacchidite pade rūḍhāḥ /
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 229.1 ratnatattvamavidvānprāṅniścayopāyacarcanāt /
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 5, 62.2 anuttaravimarśe prāgvyāpārādivivarjite //
TĀ, 8, 139.1 mahāparivahānto 'yamṛtarddheḥ prāṅmarutpathaḥ /
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 26, 33.2 anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Ānandakanda
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 120.2 prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām //
ĀK, 1, 2, 261.2 darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi //
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
Āryāsaptaśatī
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 1.0 mano'bhidhāyendriyāṇyabhidhatte tatrāpi jyāyastvād buddhīndriyāṇi prāgāha ekaiketyādi //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śyainikaśāstra
Śyainikaśāstra, 6, 6.1 ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ /
Gheraṇḍasaṃhitā
GherS, 5, 33.2 sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 12, 5.2 prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham //
GokPurS, 12, 7.4 atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 kapha iti ratnaparīkṣakāḥ prāñcaḥ //
Haribhaktivilāsa
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 190.2 prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi /
HBhVil, 3, 306.2 prākkuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ /
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 11.13 aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam //
HBhVil, 5, 12.3 dakṣiṇaṃ padaṃ prāk ādau nyasyan /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 133.1 tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 3, 4, 4.0 [... au1 letterausjhjh] iti prāñcam abhyudānayanti //
KaṭhĀ, 3, 4, 250.0 daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 278.0 ya etaṃ gārhapatye haviṣkṛtya prāñcam uddhṛtyaitenāhavanīye caranti //
KaṭhĀ, 3, 4, 408.0 prāg udag gārhapatyāt kharaṃ karoti //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 11.2, 4.0 tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 1.0 prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
Rasārṇavakalpa
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 9.2 devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 182, 8.2 prāgudakpravaṇe deśe koṭitīrthasamanvitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.3 kāryaṃ prāgabhāvapratiyogi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 13.0 prāṅnyāyāni devakarmāṇi //
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 6, 8.0 prāgagratā vikāraḥ //
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 11, 4.1 prācyā diśā saha devā ṛtvijo mārjayantām /
ŚāṅkhŚS, 4, 11, 4.3 prācyā diśā saha gṛhāḥ paśavo mārjayantām /
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 12, 7.0 aganma svar iti prāṅ īkṣate //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe vā //
ŚāṅkhŚS, 4, 14, 9.0 prāgdakṣiṇācīṃ citim kṛtvā //
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 17, 3.0 śuddhapakṣa upoṣya puṣye nakṣatre prāgudīcyāṃ diśi //
ŚāṅkhŚS, 4, 17, 4.0 agniṃ mathitvā prāñcaṃ praṇīya //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 19, 7.1 ṣaḍ ā vikartanāt palāśāni prāgudañci nidhāya /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 5, 2, 2.0 prāgudakpravaṇaṃ yajñakāmasya //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 16, 9, 18.0 prācī digghotuḥ //
ŚāṅkhŚS, 16, 21, 30.0 yad indra prāg apāg udag iti kadvān //