Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 3, 2, 18.1 athaitaṃ preṅkhaṃ pratyañcam avabadhnanti yathā śaṃsitāraṃ bhakṣayiṣyantaṃ nopahaniṣyasīti //
Aitareyabrāhmaṇa
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 7, 10.0 yat somaṃ yajati tasmāt pratīcyo 'py āpo bahvyaḥ syandante saumyā hy āpaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 2, 6, 13.0 yadi pratyagghotre ca patnyai ca //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 1, 55, 2.1 aśvaḥ kanikradad yathā pratyaṅ mā bhaga āgamat /
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 4, 8, 1.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 8, 13.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 30, 3.1 bhavata pratīcyā diśo varuṇena rājñā //
AVP, 5, 12, 4.1 sa pratyaṅ pratyāvarttete saṃvatsare punaḥ /
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 5, 25, 5.2 pratyag vi bhinddhi taṃ tvaṃ yo asmāṁ abhidāsati //
AVP, 5, 25, 6.2 tad it tato vidhūmayat pratyak kartāram ṛcchatu //
AVP, 5, 25, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 12, 9.1 pratyagvadhena pracyutān bhrātṛvyān ghoracakṣasaḥ /
AVP, 10, 12, 10.1 pratyagvadha pratyag jahi bhrātṛvyān dviṣato mama /
AVP, 10, 12, 10.1 pratyagvadha pratyag jahi bhrātṛvyān dviṣato mama /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 2.2 pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ //
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 20, 2.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 27, 3.1 pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam iṣavaḥ /
AVŚ, 4, 11, 8.2 etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ //
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 19, 5.2 pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati //
AVŚ, 4, 19, 6.2 tad vai tato vidhūpāyat pratyak kartāram ṛcchatu //
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.1 ye paścājjuhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 6, 32, 3.1 abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ /
AVŚ, 6, 51, 1.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ /
AVŚ, 7, 38, 3.1 pratīcī somam asi pratīcī uta sūryam /
AVŚ, 7, 38, 3.1 pratīcī somam asi pratīcī uta sūryam /
AVŚ, 7, 38, 3.2 pratīcī viśvān devān tāṃ tvācchāvadāmasi //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 108, 2.2 vaiśvānareṇa sayujā sajoṣās tān pratīco nirdaha jātavedaḥ //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 3, 25.3 pratyañcam arciṣā jātavedo vi nikṣva //
AVŚ, 8, 5, 2.2 pratyak kṛtyā dūṣayann eti vīraḥ //
AVŚ, 8, 5, 5.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 6.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 15.2 pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā //
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 7, 21.0 pratyaṅ tiṣṭhan dhātodaṅ tiṣṭhant savitā //
AVŚ, 10, 1, 5.2 pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat //
AVŚ, 10, 1, 6.2 pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi //
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 3, 26.1 brahmavādino vadanti parāñcam odanaṃ prāśīḥ pratyañcam iti //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 7, 13.2 ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ //
AVŚ, 11, 10, 26.2 ya imāṃ pratīcīm āhutim amitro no yuyutsati //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 2, 55.1 pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa /
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 57.1 pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 2, 20.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣīḥ /
AVŚ, 13, 2, 20.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣīḥ /
AVŚ, 13, 2, 20.2 pratyaṅ viśvaṃ svar dṛśe //
AVŚ, 15, 2, 3.1 sa udatiṣṭhat sa pratīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 4, 3.1 tasmai pratīcyā diśaḥ /
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 3.1 tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 9.1 prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam /
BaudhDhS, 1, 15, 14.0 pratyaṅmukhaḥ savyam //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 13.0 tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 19, 8.0 trīn pratīco 'nūyājān yajati //
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 2.0 pradakṣiṇam āvṛtya pratyañcāv ādravataḥ //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 9, 19.0 saṃmṛṣṭasya paśoḥ pratīcīṃ jāghanīṃ haranti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 27, 18.0 pratīcīm utsṛjati //
BaudhŚS, 16, 27, 22.0 tāṃ purastāt pratīcīṃ yajamānam abhyutsṛjati //
BaudhŚS, 16, 33, 4.0 pratyaṅ ṣaḍahaḥ //
BaudhŚS, 16, 33, 10.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 24.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 37.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 43.0 pratyaṅ ṣaḍahaḥ //
BaudhŚS, 16, 35, 25.0 pratyaṅ tryahaḥ //
BaudhŚS, 18, 9, 5.2 tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 12.2 ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 26.2 āyuṣmān viśvataḥ pratyaṅ āyuṣā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 9, 5.0 purastāt pratyaṅmukhāyaika āhuḥ //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 4.1 pratyaṅmukhaḥ prāṅmukhyā ityaparam //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 4, 14.0 purastāt pratyañcam ity ekeṣām //
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 23, 6.2 apānāya tveti pratīcīm /
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 13, 2.0 tasmin paśuṃ pratyañcam udīcīnapādaṃ saṃjñapayanti //
BhārŚS, 7, 16, 10.2 prācīṃ dviśūlāṃ pratīcīm ekaśūlām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.4 athāsya pratīcī dik puccham asau cāsau ca sakthyau /
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 4, 2, 4.3 pratīcī dik pratyañcaḥ prāṇāḥ /
BĀU, 4, 2, 4.3 pratīcī dik pratyañcaḥ prāṇāḥ /
Chāndogyopaniṣad
ChU, 2, 12, 2.7 na pratyaṅṅ agnim ācāmen na niṣṭhīvet /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 13, 3.1 atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ /
ChU, 3, 15, 2.3 rājñī nāma pratīcī /
ChU, 4, 5, 2.5 pratīcī dik kalā /
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 7, 3, 16.0 na pratīcyā dvārā patnīśālāyā niṣkrāmeyuḥ //
DrāhŚS, 10, 1, 13.0 tata eva pratyaṅmukhā iti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 15.0 pūrveṇa havirdhāne purastāt pratyaṅmukhāḥ paścāditareṇa //
DrāhŚS, 10, 1, 18.0 antarvedi pratyaṅmukhā gārhapatyamiti dhānaṃjayyaḥ //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 4, 1, 2.0 prācīm ekaśūlāṃ pratīcīm itarām //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 18.0 na pratyagdvāraṃ kurvīta //
Gopathabrāhmaṇa
GB, 1, 1, 4, 8.0 sa nyavartata sa pratīcīṃ diśam aijata //
GB, 1, 1, 7, 1.0 tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 7.0 pratīcyā asuravedam //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 18, 12.0 sa etāṃ pratīcīṃ diśaṃ bheje //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
HirGS, 1, 21, 5.1 tām apareṇāgniṃ prācīm upaveśya purastāt pratyaṅ tiṣṭhann adbhiḥ prokṣati /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 15, 4.1 tāṃ prokṣitāṃ paryagnikṛtvā tāmapareṇāgniṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 10.0 uttarapūrvām āhutiṃ juhoty anabhijuhvad āhutyāhutiṃ pratyak sauviṣṭakṛtasthānāt //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 27, 5.2 pratyaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 5.4 pratyañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 28, 7.1 atha cakṣurmayaḥ pratyaṅ pratiṣṭhitaḥ /
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.3 ye pratyañco lokās tāñ jayati //
JUB, 4, 24, 2.1 tam purastāt pratyañcam prāviśat /
Jaiminīyabrāhmaṇa
JB, 1, 61, 16.0 tam u haike tata eva pratyañcam āharanti //
JB, 1, 72, 6.0 pratyaṅṅ āsīnaḥ prastauti //
JB, 1, 72, 7.0 pratīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 159, 1.0 sa prācānyena padā prābhraṃśata pratīcānyena //
JB, 1, 159, 4.0 atha yena pratīcā prābhraṃśata soṣṇig abhavat //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 23.0 pratyaṅ bhūtiṃ bhavati //
JB, 2, 155, 2.0 sa tvaṣṭā pratyaṅ patitvā patnīḥ prapede //
Jaiminīyaśrautasūtra
JaimŚS, 11, 2.0 purastāt prastotā pratyaṅmukhaḥ //
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 25.0 pratīcīm aparāhṇe //
KauśS, 4, 9, 2.1 pratīcīr iṣīkāḥ //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 5, 6, 7.0 yānena pratyañcau grāmān pratipādya prayacchati //
KauśS, 5, 8, 2.0 purastād agneḥ pratīcīṃ dhārayati //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
KauśS, 6, 3, 8.0 dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāyā ūrdhvāyāḥ //
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
KauśS, 12, 1, 14.1 tasmin pratyaṅmukha upaviśati //
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 32, 5.1 savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ /
KauśS, 14, 1, 35.1 tathā pratyak //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 5.0 tām uttarataḥ sāyam upamārṣṭi pratīcīm //
KauṣB, 7, 7, 27.0 sa pratīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
Kaṭhopaniṣad
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
KaṭhUp, 5, 3.1 ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati /
Khādiragṛhyasūtra
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 6.0 udaṅṅutsṛpya pratyakchirasam udakpādīṃ saṃjñapayet //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 7.0 yatrodakaṃ pratyagudīcīṃ pravarteta //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 17.0 pratyaggranthīn avagūhati //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 8, 40.0 pratyag atītya juhoti //
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
KātyŚS, 6, 6, 27.0 hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 21, 4, 2.0 uttarataḥ pratīcīṃ prathamām //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
Kāṭhakasaṃhitā
KS, 6, 1, 29.0 tenātmane pratīcīm //
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 2, 20.0 taṃ pratyaṅṅ upāpadyata //
KS, 8, 1, 6.0 pratyañco 'nye //
KS, 8, 4, 83.0 asau vāvaiṣa ādityaḥ pratyaṅṅ ādhīyate //
KS, 8, 4, 84.0 tasmād eṣa sarvāḥ prajāḥ pratyaṅ //
KS, 8, 4, 86.0 pratyag vā annam adyate //
KS, 8, 4, 87.0 yat pratyaṅṅ ādhīyate //
KS, 8, 4, 92.0 yat pratyaṅṅ ādhīyate //
KS, 12, 9, 2.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ /
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
KS, 15, 1, 3.0 ye pratyañcaś śamyām atiśīyante sa nairṛta ekakapālo bhavati //
KS, 15, 7, 18.0 pāta pratīcaḥ //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
KS, 20, 3, 27.0 yat pratīco rakṣāṃsi hanyuḥ //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 6, 9.0 yadi manyeta paścān me bhrātṛvya iti pratīcīm apohet //
KS, 20, 9, 18.0 pañca purastāt pratīcīr upadadhāti //
KS, 20, 9, 19.0 tasmāt purastāt pratyaṅ paśur jāyate //
KS, 20, 11, 16.0 samrāḍ asi pratīcī dig iti tasmād atra sāmrājyam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 4, 2, 12.0 pratīcyā diśā gṛhāḥ paśavo mārjayantām //
MS, 1, 5, 4, 10.8 pratīcī diṅ maruto devatā /
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo nū puruṣā iti /
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 7, 27.0 yat pratyaṅ patnī pramīyeta //
MS, 1, 10, 11, 18.0 purastāt pratyañcau tiṣṭhantau juhutaḥ //
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
MS, 2, 6, 9, 17.0 pāta pratyañcam //
MS, 2, 7, 2, 15.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva /
MS, 2, 8, 3, 2.3 samrāḍ asi pratīcī dik /
MS, 2, 8, 9, 22.0 pratīcī dik //
MS, 2, 8, 11, 7.0 pratīcyā tvā diśā sādayāmi //
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
MS, 2, 13, 21, 16.0 pratīcī dik //
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 10, 12.1 śuciḥ pratyaṅṅupayantā tāṃ samīkṣasvety āha //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
MānGS, 2, 17, 2.1 padam ādāya dakṣiṇā pratyaggharanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 4.0 pratyañcaḥ prapadya sārparājñyā ṛgbhiḥ stuvanti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.9 pratīcy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 2, 1, 3, 4.10 yat pratyak //
TB, 2, 2, 4, 4.8 sa pratyaṅṅ abādhata /
TB, 2, 2, 10, 5.10 aṅgirasaḥ pratyañcam //
TB, 2, 3, 2, 1.9 purastāt pratyaṅ tiṣṭhan /
Taittirīyasaṃhitā
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 29.1 pratīcīm tasyeḍām upahvayeta //
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 5, 1, 3, 21.1 sarvaṃ hy eṣa pratyaṅ kṣeti //
TS, 5, 2, 8, 62.1 tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante //
TS, 5, 2, 10, 15.1 pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ //
TS, 5, 2, 10, 47.1 yāḥ pratīcīs tābhir viśvāmitraḥ //
TS, 5, 4, 1, 37.0 purastād anyāḥ pratīcīr upadadhāti paścād anyāḥ prācīḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 7, 11.0 tasya tisraḥ śaravyāḥ pratīcī tiraścy anūcī //
TS, 5, 5, 8, 24.0 pratīcyā tvā diśā sādayāmi //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
TS, 6, 3, 1, 4.6 tasmāt parācīḥ prajāḥ pravīyante pratīcīḥ //
TS, 6, 3, 1, 5.3 yad adhvaryuḥ pratyaṅ dhiṣṇiyān atisarpet prāṇānt saṃkarṣet /
TS, 6, 3, 1, 5.7 yad adhvaryuḥ pratyaṅ hotāram atisarped apāne prāṇaṃ dadhyāt pramāyukaḥ syāt /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
TS, 6, 4, 10, 20.0 pratyañcāv āvṛtya juhutaḥ //
TS, 6, 4, 10, 21.0 tasmāt pratyañcau yantau paśyanti //
TS, 6, 4, 10, 30.0 prācīr anyā āhutayo hūyante pratyañcau śukrāmanthinau //
TS, 6, 4, 10, 32.0 tasmāt parācīḥ prajāḥ pravīyante pratīcīr jāyante //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 6, 4, 46.0 seśvarā purastāt pratyañcaṃ yajñaṃ saṃmarditoḥ //
TS, 6, 6, 8, 10.0 yad ukthye gṛhṇīyāt pratyañcaṃ yajñam atigrāhyāḥ saṃśṛṇīyuḥ //
TS, 7, 1, 6, 7.3 tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt /
Taittirīyāraṇyaka
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 5, 8, 5.1 yat pratyak /
TĀ, 5, 9, 2.7 taṃ yad dakṣiṇā pratyañcam udañcam udvāsayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 8.0 tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
VaikhŚS, 10, 21, 12.0 pratyañcaḥ paretya patnīḥ saṃyājayanti //
Vaitānasūtra
VaitS, 2, 5, 10.1 dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati /
VaitS, 2, 5, 12.3 gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi /
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
Vasiṣṭhadharmasūtra
VasDhS, 1, 8.1 āryāvartaḥ prāg ādarśāt pratyak kālakavanād udak pāriyātrād dakṣiṇena himavataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 10, 8.12 pātainaṃ pratyañcam /
VSM, 10, 31.4 vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ /
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 14, 13.3 samrāḍ asi pratīcī dik /
Vārāhagṛhyasūtra
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 17, 17.4 pratīcyām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 12.1 pratyagāśiṣo 'karmayuktā mantrā yājamānam //
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 2, 4, 42.1 paścād utkarasyāstṛṇāti pratyaggrīvam uttaraloma pratyagbhasadam abhibhujan //
VārŚS, 1, 2, 4, 42.1 paścād utkarasyāstṛṇāti pratyaggrīvam uttaraloma pratyagbhasadam abhibhujan //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 2, 9.1 sphyenotkaram avahanti dviṣato vadho 'sīti purastāt pratyañcam //
VārŚS, 1, 3, 2, 15.1 cakṣuḥ śrotram iti juhūm abhyantaraṃ prācīṃ pratīcīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 19.1 abhyasthāṃ viśvā iti purastāt pratyañcam aśvam āhavanīyalakṣaṇam ākrāmayati //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 3, 5.1 purastāt pratyañcaṃ yajamāno yūpam anakti //
VārŚS, 1, 6, 3, 27.1 uttarato yūpasya pratyañcaṃ paśum avasthāpyāhutī juhoti //
VārŚS, 1, 6, 4, 5.1 pratyañcaṃ paśum anumārṣṭi amuṣmai tvā juṣṭam iti yathādevatam //
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 1, 6, 5, 2.1 pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 2, 1, 4, 21.1 pratyagdakṣiṇā nairṛtībhir yanti //
VārŚS, 2, 1, 6, 10.0 prāñcaṃ prakramayya pratyañcam abhyāvartayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 16.4 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam /
VārŚS, 2, 2, 2, 13.1 kṛttikā nakṣatram iti nakṣatreṣṭakāḥ purastāt pratīcīr ūnatriṃśatam /
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 7, 12.1 pratyaksoma iti somātipavitasya //
VārŚS, 3, 3, 1, 4.0 ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam //
VārŚS, 3, 3, 2, 49.0 rukmaṃ pratyañcaṃ siñcati //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
Āpastambagṛhyasūtra
ĀpGS, 11, 4.1 pratyagāśiṣaṃ cainaṃ vācayati //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 21, 1.6 vaiśvānareṇa sayujā sajoṣās taṃ pratyañcaṃ saṃdaha jātavedaḥ /
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 12, 8.1 barhirbhyāṃ plakṣaśākhayā ca purastāt pratyañcaṃ paśum upākaroti /
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 16, 5.0 tasmin saṃjñapayanti pratyakśirasam udīcīnapādam //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 4.2 apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ /
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 8, 12.1 ye pratyañcaḥ śamyāyā avaśīyante tan nairṛtam ekakapālam //
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 19, 1, 19.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 6, 12.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 20, 3, 19.1 tenāśvaṃ purastāt pratyañcam abhyudūhanti //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 10, 1.3 pratīcīṃ hotre /
ĀpŚS, 20, 10, 1.7 pratīcīm adhvaryave //
ĀpŚS, 20, 15, 10.3 bhuva iti rājatān vāvātā pratyagvahāt prāk śroṇeḥ /
ĀpŚS, 20, 15, 10.4 suvar iti sāmudrān parivṛktī pratyak śroṇeḥ //
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
ĀpŚS, 20, 21, 2.1 evaṃ purastāt pratyañcaṃ tūparam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 20, 3.0 purastāt pratyaṅmukha itaraḥ //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
ĀśvGS, 4, 1, 8.0 pratyagdakṣiṇāpravaṇam ity eke //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 8, 11.4 yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.2 te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ /
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 17.1 na pratyañcam akṣam adhvaryuḥ /
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 4, 6.1 atha yaḥ pratyaṅṅudardati /
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.1 ā viśvataḥ pratyañcaṃ jigharmīti /
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 10, 1, 4, 12.6 tasmāt pratyaṅ manuṣyeṣv annaṃ dhīyate /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 6, 5, 3.5 athāsya pratīcī dik puccham /
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 5, 9.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 7, 3.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 20.0 pratyaṅ preṅkhaphalakam apohati //
Ṛgveda
ṚV, 1, 50, 5.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān /
ṚV, 1, 50, 5.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān /
ṚV, 1, 50, 5.2 pratyaṅ viśvaṃ svar dṛśe //
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 1, 173, 5.2 pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā //
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 10, 5.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 80, 6.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ /
ṚV, 7, 12, 1.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 8, 46, 33.1 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam /
ṚV, 9, 66, 2.2 pratīcī soma tasthatuḥ //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 18, 14.2 pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā //
ṚV, 10, 27, 13.1 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham /
ṚV, 10, 28, 4.2 lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt //
ṚV, 10, 28, 9.1 śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 15.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ /
ṚV, 10, 87, 17.2 pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman //
ṚV, 10, 88, 16.2 sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
Ṛgvedakhilāni
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //
ṚVKh, 4, 5, 1.2 tāṃ brahmaṇā pari nijmaḥ pratyak kartāram ṛcchatu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 20.5 api parāṅ yan pratyaṅ śṛṇoti //
ṢB, 2, 2, 2.1 pratīcyo manuṣyalokāya //
ṢB, 2, 2, 11.5 tasmād api parāṅ yan pratyaṅ śṛṇoti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 101.0 dyuprāgapāgudakpratīco yat //
Mahābhārata
MBh, 1, 28, 17.1 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam /
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 89, 34.3 te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam //
MBh, 2, 13, 24.2 jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 2, 23, 10.1 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit /
MBh, 2, 29, 2.1 niryāya khāṇḍavaprasthāt pratīcīm abhito diśam /
MBh, 2, 29, 19.1 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām /
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 4, 5, 2.4 tataḥ pratyak prayātāste saṃkrāmanto vanād vanam /
MBh, 4, 38, 51.1 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave /
MBh, 5, 23, 24.2 diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti //
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 6, 20, 19.2 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi //
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 77, 20.1 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi /
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
Manusmṛti
ManuS, 2, 21.2 pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ //
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
Rāmāyaṇa
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //
Rām, Ay, 62, 10.1 te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ /
Rām, Ay, 65, 1.2 hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm /
Rām, Ay, 85, 12.1 prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ār, 70, 1.2 ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau //
Rām, Ki, 41, 7.1 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ /
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 7.1 pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 36.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ /
ŚiraUpan, 1, 36.4 pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā /
Śvetāśvataropaniṣad
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
Amarakośa
AKośa, 1, 89.1 pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu /
Harivaṃśa
HV, 22, 16.2 pratīcyām uttarasyāṃ tu druhyuṃ cānuṃ ca nāhuṣaḥ //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kūrmapurāṇa
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
Liṅgapurāṇa
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 2, 18, 26.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ //
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
Matsyapurāṇa
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
Saṃvitsiddhi
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
SaṃSi, 1, 115.1 pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet /
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Sūryasiddhānta
SūrSiddh, 1, 61.2 rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 25.1 yas tu pratyakcetanasya svabuddhisaṃyogaḥ //
YSBhā zu YS, 2, 32.1, 14.1 tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 24.2 japann āsīta sāvitrīṃ pratyag ā tārakodayāt //
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
Abhidhānacintāmaṇi
AbhCint, 2, 82.2 prākprācīnaṃ ca same pratyak syātpratīcīnam //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 39.1 viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam /
BhāgPur, 3, 1, 21.2 saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm //
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 21, 33.2 evaṃ tam anubhāṣyātha bhagavān pratyagakṣajaḥ /
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 25, 27.2 yogena mayy arpitayā ca bhaktyā māṃ pratyagātmānam ihāvarundhe //
BhāgPur, 3, 33, 8.1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam /
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 4, 24, 2.2 pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ //
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
BhāgPur, 11, 5, 40.1 kāverī ca mahāpuṇyā pratīcī ca mahānadī /
Garuḍapurāṇa
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 89, 41.3 pratīcīmājyapāstadvadudīcīmapi somapāḥ //
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 143, 27.2 pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
Ānandakanda
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 21, 7.2 yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haribhaktivilāsa
HBhVil, 1, 204.2 prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 6.0 purastādagneḥ pratīcīṃ dhārayanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 28.0 pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 300.0 pratyag upavapaty āhavanīyam //
KaṭhĀ, 3, 4, 309.0 pratyag upavapaty āhavanīyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 9, 10.0 hutayor uttarataḥ pratīcīṃ sāyaṃ dvir upamārṣṭi //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 5, 13, 3.3 iti dakṣiṇena prapadena pratyañcam logamapāsya //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 16, 9, 20.0 pratīcyadhvaryoḥ //