Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 13, 10.2 gauḥ /
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
HirGS, 1, 18, 1.3 pūṣā anvetu naḥ /
HirGS, 1, 18, 2.1 imā yā gāva āgamannayakṣmā bahusūvarīḥ /
HirGS, 1, 18, 2.3 iti āyatīḥ pratīkṣate //
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 1, 22, 9.3 iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
HirGS, 1, 28, 1.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 29, 1.5 upahūtā iha gāva upahūtā ajāvayaḥ /
HirGS, 2, 6, 20.1 gurave gāṃ dadāti //
HirGS, 2, 8, 10.1 abhita etamagniṃ sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 15, 1.1 śvobhūte pitṛbhyo gām ālabhate //
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 17, 4.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /