Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ vā //
MānGS, 1, 9, 19.1 asipāṇir gāṃ prāha //
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa /
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā //
MānGS, 1, 21, 9.1 suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti //
MānGS, 2, 1, 17.0 gaur vāsaḥ kāṃsyaṃ ca dakṣiṇā //
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ iti yajati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 6, 9.0 gauranaḍvāṃśca dakṣiṇā //
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 11, 19.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
MānGS, 2, 13, 10.1 gaur anaḍvāṃś ca dakṣiṇā //
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /