Occurrences

Kṛṣiparāśara

Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 81.1 kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca /
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 88.2 niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ //
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 91.1 saṃmārjanīṃ ca musalamucchiṣṭaṃ goniketane /
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
KṛṣiPar, 1, 92.1 gomūtrajālakenaiva yatrāvaskaramocanam /
KṛṣiPar, 1, 93.2 na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati //
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 95.1 sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate /
KṛṣiPar, 1, 95.2 sthānaṃ tatakamalāhīnaṃ vīkṣya krandanti gogaṇāḥ //
KṛṣiPar, 1, 96.2 caturgavaṃ nṛśaṃsanāṃ dvigavaṃ tu gavāśinām //
KṛṣiPar, 1, 99.1 atha goparvakathanam /
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 105.1 atha goyātrāpraveśau /
KṛṣiPar, 1, 105.3 ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ //
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
KṛṣiPar, 1, 108.1 arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ /
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //