Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 4.1 śriyam aha gor aśvam ātman dhatte saṃ pakṣayoḥ patanāya //
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
Aitareyabrāhmaṇa
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 5, 3, 2.0 sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 6, 7, 6.0 ud ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya āpnuvanti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
AB, 8, 23, 4.2 yasmin sahasram brāhmaṇā badvaśo vibhejire //
Aitareyopaniṣad
AU, 1, 2, 2.1 tābhyo gām ānayat /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 4, 4, 4.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
AVPr, 5, 5, 4.0 mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo vā //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 6, 19.0 ṛṣabheṇa gāḥ //
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
AVP, 1, 10, 4.1 yadi haṁsy aśvaṃ yadi gāṃ yadi pūruṣam /
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 3.1 yā rohiṇīr devatyā gāvo yā rohiṇīr uta /
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 1, 52, 1.1 ye purastād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 2.1 ye adharād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 3.1 ye paścād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 1, 64, 2.1 padena gām anu yanti padenāśvaṃ padā ratham /
AVP, 1, 72, 3.1 udbāhur hiraṇyajid gojid aśvajitau bhare /
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 13, 7.1 yā no yā no gṛhān yā na sphātim upāharān /
AVP, 4, 16, 7.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVP, 4, 20, 4.2 gāvo yā jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVP, 4, 39, 3.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 11, 1.2 tatas te putro jāyatāṃ sa varmī goṣu yudhyatām //
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
AVP, 5, 15, 5.1 pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti /
AVP, 5, 17, 4.1 yathā gāvaś ca bhūmyāṃ puruṣāś ca nyokasaḥ /
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 26, 3.1 yā svapnayā carati gaur bhūtvā janāṁ anu /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 2, 5.1 tvaṃ vaśī satyākūtaḥ satyadharmā gaveṣaṇaḥ /
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 4, 1.1 idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 5, 8.2 paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu //
AVP, 10, 6, 5.1 bhago mā goṣv avatu bhago māvatu dhānye /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 11, 10.1 yo me gobhya irasyaty aśvebhyaḥ puruṣebhyaḥ /
AVP, 12, 5, 6.2 hantāraṃ śatrūṇāṃ kṛṇmo virājaṃ gopatiṃ gavām //
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 13, 2.2 ajayo ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo udājad apadhā valasya /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 1, 4, 4.2 apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ //
AVŚ, 1, 16, 4.1 yadi no gāṃ haṃsi yady aśvaṃ yadi pūruṣam /
AVŚ, 1, 18, 4.1 riśyapadīṃ vṛṣadatīṃ goṣedhāṃ vidhamām uta /
AVŚ, 1, 22, 1.2 go rohitasya varṇena tena tvā paridadhmasi //
AVŚ, 1, 22, 3.1 yā rohiṇīr devatyā gāvo yā uta rohiṇīḥ /
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 2, 26, 4.1 saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam /
AVŚ, 2, 26, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau //
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 2, 32, 1.2 ye antaḥ krimayo gavi //
AVŚ, 3, 9, 2.2 kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva //
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 14, 6.1 mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ /
AVŚ, 3, 15, 7.2 sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi //
AVŚ, 3, 16, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 20, 10.1 gosaniṃ vācam udeyaṃ varcasā mābhyudihi /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 3, 28, 3.1 śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā /
AVŚ, 4, 9, 2.1 paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi /
AVŚ, 4, 9, 7.2 saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa //
AVŚ, 4, 17, 6.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 21, 5.2 imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 18, 1.2 mā brāhmaṇasya rājanya gāṃ jighatso anādyām //
AVŚ, 5, 18, 2.2 sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ //
AVŚ, 5, 18, 3.2 sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā //
AVŚ, 5, 18, 10.2 te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan //
AVŚ, 5, 18, 11.1 gaur eva tān hanyamānā vaitahavyāṁ avātirat /
AVŚ, 5, 19, 10.2 na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana //
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 6, 9, 3.2 gāvo ghṛtasya mātaro 'mūṃ saṃ vānayantu me //
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 6, 28, 2.1 parīme 'gnim arṣata parīme gām aneṣata /
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 38, 2.1 yā hastini dvīpini yā hiraṇye tviṣir apsu goṣu yā puruṣeṣu /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 49, 1.2 kapir babhasti tejanaṃ svaṃ jarāyu gaur iva //
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 6, 67, 3.2 parāṅ amitra eṣatv arvācī gaur upeṣatu //
AVŚ, 6, 69, 1.1 girāv aragarāṭeṣu hiraṇye goṣu yad yaśaḥ /
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 108, 1.1 tvaṃ no medhe prathamā gobhir aśvebhir ā gahi /
AVŚ, 6, 125, 1.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 7, 5, 5.1 mugdhā devā uta śunā 'yajantota gor aṅgaiḥ purudhā 'yajanta /
AVŚ, 7, 22, 2.2 arepasaḥ sacetasaḥ svasare manyumattamāś cite goḥ //
AVŚ, 7, 50, 7.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve /
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
AVŚ, 7, 60, 5.1 upahūtā iha gāva upahūtā ajāvayaḥ /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 95, 2.1 aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva /
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 7, 97, 2.1 sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā /
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile viṣṭhitā iva /
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 2, 25.1 sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ /
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 8, 7, 11.2 trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum //
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 8, 9, 15.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 8, 9, 26.1 eko gaur eka ekaṛṣir ekaṃ dhāmaikadhāśiṣaḥ /
AVŚ, 9, 1, 18.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 7, 25.0 etad vai viśvarūpaṃ sarvarūpaṃ gorūpam //
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 9, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 9, 10, 21.1 gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 10, 6, 23.2 sa māyaṃ maṇir āgamat saha gobhir ajāvibhir annena prajayā saha //
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 2, 21.1 mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu /
AVŚ, 11, 3, 5.1 aśvāḥ kaṇā gāvas taṇḍulā maśakās tuṣāḥ //
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 19.2 agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ //
AVŚ, 12, 1, 39.1 yasyāṃ pūrve bhūtakṛta ṛṣayo udānṛcchuḥ /
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 15.1 yo no aśveṣu vīreṣu yo no goṣv ajāviṣu /
AVŚ, 12, 2, 16.1 anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā /
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 4.1 vilohito adhiṣṭhānācchakno vindati gopatim /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 37.1 pravīyamānā carati kruddhā gopataye vaśā /
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 12, 5, 17.0 tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā //
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 13, 1, 2.2 somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no janaya yoniṣu prajāḥ /
AVŚ, 13, 1, 37.1 rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 14, 1, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv aitām /
AVŚ, 14, 1, 13.2 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate //
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 2, 53.2 varco goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 54.2 tejo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 55.2 bhago goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 56.2 yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 57.2 payo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 58.2 raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 18, 1, 6.1 ko adya yuṅkte dhuri ṛtasya śimīvato bhāmino durhṛṇāyūn /
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 32.1 taijasānām ucchiṣṭānāṃ gośakṛnmṛdbhasmabhiḥ parimārjanamanyatamena vā //
BaudhDhS, 1, 8, 37.1 phalamayānāṃ govālarajjvā //
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 1, 10, 31.1 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā /
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 11, 43.1 suvarṇarajatābhyāṃ vā gavāṃ śṛṅgodakena vā /
BaudhDhS, 1, 13, 19.1 caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananād dahanād abhivarṣaṇāt //
BaudhDhS, 1, 14, 5.1 parimārjanadravyāṇi gośakṛnmṛdbhasmeti //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 14, 9.1 alābubilvavināḍānāṃ govālaiḥ parimārjanam //
BaudhDhS, 1, 19, 1.1 kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham //
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 1, 20, 4.0 pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
BaudhDhS, 2, 4, 18.2 gavārthe brāhmaṇārthe vā varṇānāṃ vāpi saṃkare /
BaudhDhS, 2, 6, 17.1 gāṃ dhayantīṃ na parasmai prabrūyāt //
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 6, 34.1 rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham /
BaudhDhS, 2, 6, 38.1 agnyagāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau /
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 4, 4, 3.1 āyaṃ gauḥ pṛśnir akramīd iti /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /
BaudhDhS, 4, 5, 13.1 gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 5, 16.1 gomūtrādibhir abhyastam ekaikaṃ taṃ trisaptakam /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
BaudhDhS, 4, 7, 9.2 gobhūmitilahemāni bhuktavadbhyaḥ pradāya ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 43.1 ācāntāyāpāvṛttāya gaur iti gāṃ prāha //
BaudhGS, 1, 2, 43.1 ācāntāyāpāvṛttāya gaur iti gāṃ prāha //
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 2, 45.1 nānā mahartvigbhyo gāḥ prāha //
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 2, 49.4 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 3, 33.2 tvaṃ bhiṣagbheṣajasyāsi kartā tvayā aśvān puruṣān sanemi svāhā //
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
BaudhGS, 2, 1, 8.1 atiśiṣṭaṃ gopade ninayati vyāhṛtībhiḥ //
BaudhGS, 2, 6, 9.4 vāsāṃsi mama gāvaś ca /
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 3, 2, 56.1 gām atra gurave varaṃ dadāti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 5, 15.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 7, 17.1 śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ /
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 4, 7.3 praty aśveṣu prati tiṣṭhāmi goṣu /
BaudhGS, 4, 4, 10.2 mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 16, 14, 8.0 jyotir agniṣṭomo gaur ukthya āyur ukthyo gaur ukthya āyur ukthyo jyotir agniṣṭomaḥ //
BaudhŚS, 16, 14, 8.0 jyotir agniṣṭomo gaur ukthya āyur ukthyo gaur ukthya āyur ukthyo jyotir agniṣṭomaḥ //
BaudhŚS, 16, 15, 1.0 jyotir agniṣṭoma āyur ukthyo gaur ukthya āyur ukthyo gaur ukthyo jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 15, 1.0 jyotir agniṣṭoma āyur ukthyo gaur ukthya āyur ukthyo gaur ukthyo jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 15, 9.0 goāyuṣī tāni caturdaśa //
BaudhŚS, 16, 23, 1.1 gāva eva surabhayo gāvo guggulugandhayaḥ /
BaudhŚS, 16, 23, 1.1 gāva eva surabhayo gāvo guggulugandhayaḥ /
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 3.2 nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 33, 8.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 14.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 22.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 35.0 jyotir gaur āyur iti trayas tryahāḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 35, 24.0 jyotir gaur āyur iti nava tryahāḥ //
BaudhŚS, 16, 36, 34.0 goāyuṣī //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā aśvān puruṣān sanema svāhā /
BhārGS, 1, 10, 10.0 gurave gāṃ varaṃ dadāti //
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
BhārGS, 1, 18, 4.2 iha gāvo niṣīdantv ihāśvā iha puruṣāḥ /
BhārGS, 1, 27, 1.8 upahūtaṃ goaśvam upahūtā ajāvayaḥ /
BhārGS, 2, 2, 7.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
BhārGS, 2, 4, 3.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 10, 6.0 abhita etam agniṃ sthāpayati yathā dhūmam ājighreyur iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 15, 5.0 gāṃ praśasyāṣṭakāpūpaṃ catuḥśarāvaṃ tūṣṇīṃ nirvapati //
BhārGS, 2, 16, 1.0 śvo bhūte pitṛbhyo gām ālabhate //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 25, 7.1 atha yadi gām utsṛjet tām abhimantrayate /
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 2, 25, 7.3 pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa /
BhārGS, 2, 31, 3.4 mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 12, 3.1 atha āyatīḥ pratīkṣate /
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
BhārŚS, 1, 12, 8.1 tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.3 sā gaur abhavad vṛṣabha itaraḥ /
BĀU, 1, 4, 4.5 tato gāvo 'jāyanta /
BĀU, 3, 1, 1.4 sa ha gavāṃ sahasram avarurodha /
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā udajatām iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
BĀU, 6, 3, 6.12 mādhvīr gāvo bhavantu naḥ /
Chāndogyopaniṣad
ChU, 2, 6, 1.4 gāva udgīthaḥ /
ChU, 2, 18, 1.3 gāva udgīthaḥ /
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 6, 1.2 sa ha śvo bhūte abhiprasthāpayāṃcakāra /
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 1.2 sa ha śvo bhūte abhiprasthāpayāṃcakāra /
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 8.0 gaur vājo 'śvābhāve //
DrāhŚS, 7, 3, 1.6 te no jānantu jānata upahūtā iha gāvaḥ /
DrāhŚS, 7, 3, 2.2 iha gāvaḥ prajāyadhvamihāśvā iha puruṣāḥ /
DrāhŚS, 7, 3, 4.1 goṣu gā apisṛjet /
DrāhŚS, 7, 3, 4.1 goṣu apisṛjet /
DrāhŚS, 7, 3, 4.2 upedam upaparcanamāsu goṣūpapṛcyatām /
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 8, 1, 4.0 atra vā goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 8, 3, 8.0 goḥ kakubuṣṇihau //
DrāhŚS, 8, 3, 20.0 goḥ kakubuṣṇihau //
DrāhŚS, 8, 3, 26.0 goāyuṣī ca vyatiharanti //
DrāhŚS, 8, 3, 35.0 tathā sati goāyuṣor aikāhike bṛhatyau //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 4, 5.0 āyaṃ gauḥ pṛśnir akramīditi gāyatreṇa //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 12, 2, 5.0 nidhīyamāne gavāṃ vrataṃ yadagnimīḍe iti //
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
Gautamadharmasūtra
GautDhS, 1, 2, 9.1 eke godānādi //
GautDhS, 1, 4, 6.1 ārṣe gomithunaṃ kanyāvate dadyāt //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 3, 20.1 pañca māṣā gavi //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
GautDhS, 2, 4, 15.1 gośvapuruṣabhūmiṣu daśaguṇottarān //
GautDhS, 2, 4, 21.1 govad vastrahiraṇyadhānyabrahmasu //
GautDhS, 2, 5, 9.1 gobrāhmaṇahatānām anvakṣam //
GautDhS, 2, 8, 13.1 gavopaghrātam //
GautDhS, 2, 8, 22.1 goś ca kṣīram anirdaśāyāḥ sūtake //
GautDhS, 2, 9, 26.1 śatagor anāhitāgneḥ //
GautDhS, 2, 9, 27.1 sahasragoś cāsomapāt //
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
GautDhS, 3, 3, 11.1 apaṅktyānāṃ prāg durvālād gohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca dadyāt //
GautDhS, 3, 4, 15.1 vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca dadyāt //
GautDhS, 3, 4, 16.1 śūdre saṃvatsaram ṛṣabhaikādaśāś ca dadyāt //
GautDhS, 3, 4, 18.1 gāṃ ca vaiśyavat //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
GautDhS, 3, 10, 5.1 viṃśatibhāgo jyeṣṭhasya mithunam ubhayatodadyukto ratho govṛṣaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 23.0 gaur dakṣiṇā //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 2, 8, 18.0 gaur dakṣiṇā //
GobhGS, 2, 9, 29.0 gaur dakṣiṇā //
GobhGS, 2, 10, 50.0 gaur dakṣiṇā //
GobhGS, 3, 1, 5.0 gomithunaṃ dakṣiṇā brāhmaṇasya //
GobhGS, 3, 1, 8.0 gaur vaiva sarveṣām //
GobhGS, 3, 1, 24.0 goyuktārohaṇam //
GobhGS, 3, 2, 51.0 āgneye 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇāḥ //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 3, 8, 7.0 sāyaṃ gāḥ pṛṣātakaṃ prāśayitvā sahavatsā vāsayeta //
GobhGS, 3, 10, 18.0 taiṣyā ūrdhvam aṣṭamyāṃ gauḥ //
GobhGS, 4, 1, 20.0 api vā gor grāsam āharet //
GobhGS, 4, 3, 34.0 gave vā dadyāt //
GobhGS, 4, 7, 27.0 madhye 'gnim upasamādhāya kṛṣṇayā gavā yajeta //
GobhGS, 4, 8, 21.0 gor vālān //
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 18, 32.0 ṣaṭtriṃśadavadānā gauḥ //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 4, 9, 11.0 mitrāvaruṇābhyāṃ gavāyuṣī //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 12, 5.0 ṣaṭtriṃśadavadānā gauḥ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 9.0 tryāvṛttir jyotir gaur āyuḥ //
GB, 2, 1, 22, 14.0 atha yan mithunau gāvau dadāti tat prajātyai rūpam //
GB, 2, 2, 7, 22.0 tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 13, 11.1 ud ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 13, 10.2 gauḥ /
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
HirGS, 1, 18, 1.3 pūṣā anvetu naḥ /
HirGS, 1, 18, 2.1 imā yā gāva āgamannayakṣmā bahusūvarīḥ /
HirGS, 1, 18, 2.3 iti āyatīḥ pratīkṣate //
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 1, 22, 9.3 iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
HirGS, 1, 28, 1.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 29, 1.5 upahūtā iha gāva upahūtā ajāvayaḥ /
HirGS, 2, 6, 20.1 gurave gāṃ dadāti //
HirGS, 2, 8, 10.1 abhita etamagniṃ sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 15, 1.1 śvobhūte pitṛbhyo gām ālabhate //
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 17, 4.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 11, 26.0 gaur dakṣiṇā //
JaimGS, 1, 12, 53.0 gaur dakṣiṇā //
JaimGS, 1, 14, 9.0 āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā //
JaimGS, 1, 17, 11.0 api vā gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 17, 25.0 gaur dakṣiṇā //
JaimGS, 1, 18, 24.0 gaur dakṣiṇā //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 1, 19, 90.0 tebhya ātithyaṃ gāṃ kuryāt //
JaimGS, 1, 22, 4.1 pratyavaropyānaḍuhe carmaṇyuttaralomanyupaveśayed iha gāvo niṣīdantvihāśvā iha puruṣāḥ /
JaimGS, 1, 22, 19.0 hutvācāryāya gāṃ dadyāt //
JaimGS, 1, 22, 20.0 adarśane brāhmaṇebhyo gāṃ dadyāt //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 3, 5.0 madhyamāyāṃ gāṃ kārayet //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
JaimGS, 2, 6, 5.0 gaur vāso hiraṇyaṃ dakṣiṇā //
JaimGS, 2, 6, 13.0 yadi gāvaḥ pratapyeran gavāṃ madhya āhutisahasraṃ juhuyād iti //
JaimGS, 2, 6, 13.0 yadi gāvaḥ pratapyeran gavāṃ madhya āhutisahasraṃ juhuyād iti //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 9, 22.0 nīlāṃ gāṃ śanaiścarāya //
JaimGS, 2, 9, 27.7 grahā gāvo narendrāś ca brāhmaṇāś ca viśeṣataḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 3, 13.3 annaṃ hi gauḥ //
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 81, 15.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate //
JB, 1, 90, 14.0 gobhir bhaṅgaṃ pariṣkṛtam iti //
JB, 1, 90, 15.0 yajño vai gobhir bhaṅgaḥ //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 92, 11.0 janyā vā eṣa ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 92, 12.0 ā janyā harati //
JB, 1, 92, 14.0 janyā vā eṣa ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 92, 15.0 ā janyā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 141, 2.0 sa yathā vraje anupādya argaḍenāpihanyāt tādṛk tat //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 178, 8.0 gaur iti haike dadhati //
JB, 1, 178, 9.0 gaur vai kṛtsnam annādyam //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 252, 12.0 gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 294, 13.0 gaur vai rāthantarī nīcīva nyubjitā //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 13.0 gaur eva rathantaram //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 251, 6.0 tad gavā gavaivāpnoti //
JB, 2, 251, 6.0 tad gavā gavaivāpnoti //
JB, 3, 273, 23.0 gobhir bhaṃgaṃ pariṣkṛtam //
JB, 3, 273, 25.0 arṣā nas soma śaṃ gave dhukṣasva pipyuṣīm iṣam //
Jaiminīyaśrautasūtra
JaimŚS, 2, 21.0 athāsmā āvasatham upapannāya gām upāñjanti //
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 2, 24.1 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 18, 23.0 tat pratigṛhyaitā vyāhṛtīr abhivyāharati gauś cāśvaś cājāś cāviś ca vrīhiś ca yavaś cāpo vāyur āpo vāyur iti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 23, 35.0 anāḍhyo 'gnīn ādadhāno 'py ekāṃ gāṃ dadyād iti paiṅgakam //
JaimŚS, 23, 36.0 anagnyādheyam eva tad yatra gaur na dīyate //
JaimŚS, 24, 10.0 gavy upasṛṣṭāyāṃ dhenu kakubhaṃ vā //
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kauśikasūtra
KauśS, 1, 7, 11.0 gor anabhiprāpād vanaspatīnām //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 16.0 gāṃ dadāti //
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 4, 8.0 ā gāvo iti āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 43.0 pṛṣatīṃ gāṃ dadāti //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 5, 19.0 vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 6, 3, 26.0 yaś ca gām ity anvāha //
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan anuvrajati //
KauśS, 7, 2, 13.0 śākhayodakadhārayā gāḥ parikrāmati //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 4, 27.0 godakṣiṇāṃ vā kaurupathiḥ //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 10, 5, 29.0 gaur dakṣiṇā pratīvāhaḥ //
KauśS, 11, 1, 7.0 ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 3, 16.1 nadīm ālambhayati gām agnim aśmānaṃ ca //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 11, 4, 33.0 gāṃ vedayante //
KauśS, 12, 2, 1.2 mādhvīr gāvo bhavantu naḥ /
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KauśS, 12, 3, 14.4 oṃ tṛṇāni gaur attv iti āha //
KauśS, 13, 1, 17.0 yamavatsāyāṃ gavi //
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
KauśS, 13, 17, 2.0 tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā //
KauśS, 13, 17, 8.0 tato gāṃ ca prāśayati vatsau codapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 5, 19.0 atha yan mithunau gāvau dadāti //
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
KauṣB, 10, 9, 12.0 atho gaur vai devānāṃ manotā //
KauṣB, 11, 2, 19.0 go'śvam eva bṛhatī //
Kaṭhopaniṣad
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Khādiragṛhyasūtra
KhādGS, 1, 4, 6.1 gaur dakṣiṇā //
KhādGS, 2, 3, 33.0 gaurdakṣiṇā //
KhādGS, 2, 5, 3.0 go'śvāvimithunāni dakṣiṇāḥ pṛthagvarṇānām //
KhādGS, 2, 5, 4.0 sarveṣāṃ vā gauḥ //
KhādGS, 2, 5, 14.0 na goyuktamārohet //
KhādGS, 2, 5, 32.0 gaurdakṣiṇā //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 3, 4.0 tenābhyāgatā ukṣed ā no mitrāvaruṇeti //
KhādGS, 3, 4, 1.0 madhyamāyāṃ gauḥ //
KhādGS, 4, 2, 16.0 kṛṣṇā ca gauḥ //
KhādGS, 4, 4, 8.0 gāṃ ca //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 18.0 raudrān yajamāno 'ñjalinodasyaty agoḥprāpaṇam //
KātyŚS, 5, 11, 14.0 śveto 'śvaḥ sauryasyābhāve gauḥ //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 10, 2, 11.0 gavāṃ śataṃ dvādaśaṃ vātikrāmati //
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 15, 1, 14.0 punar utsṛṣṭo gaur agnīṣomīye //
KātyŚS, 15, 1, 16.0 gaur āgrayaṇe //
KātyŚS, 15, 2, 13.0 aliṅgagrahaṇe gauḥ sarvatra //
KātyŚS, 15, 3, 46.0 gaur dakṣiṇā //
KātyŚS, 15, 4, 40.0 gorulbyāḥ //
KātyŚS, 15, 6, 13.0 gavāṃ śatam adhikaṃ vā svasyāhavanīyasyottarata sthāpayati //
KātyŚS, 15, 6, 19.0 gavāṃ madhye sthāpayaty āpāmeti //
KātyŚS, 15, 6, 20.0 dhanurārtnyopaspṛśati gāṃ yajamānaḥ sam indriyeṇeti //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 7, 17.0 gāṃ dīvyadhvam ity āha //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 27.0 ṛṣabhaṃ brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitam acchāvākāya gām agnīdhe //
KātyŚS, 20, 4, 26.0 uttame gāvo bahurūpāḥ //
KātyŚS, 20, 6, 2.0 agniṣṭhe 'śvatūparagomṛgān niyunakti //
KātyŚS, 20, 8, 13.0 sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo vā //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
KāṭhGS, 5, 9.0 gavājinaṃ śāṇīcīraṃ kutapaṃ mārgaṃ vā vāsa ucyate //
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
KāṭhGS, 12, 1.6 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
KāṭhGS, 24, 15.0 tasmā asipāṇir gāṃ prāha //
KāṭhGS, 24, 19.3 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KāṭhGS, 27, 3.11 upahūtā iha gāva upahūtā ajāvayaḥ /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 46, 10.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 47, 13.1 prāk sviṣṭakṛta upahoma iha gāvo 'yaṃ yajña ā naḥ prajāṃ /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 56, 2.0 parīme gām aneṣateti gāṃ pariṇayanti //
KāṭhGS, 57, 8.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
KāṭhGS, 58, 6.0 upasṛṣṭā gāvo vasanti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 60, 3.0 upa te iti sthālīpākasya //
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā vā tad uktam //
KāṭhGS, 71, 1.0 gāvo bhaga iti dvābhyāṃ goyajñasya //
KāṭhGS, 71, 17.0 dhanvanā iti dvābhyāṃ dhanuryajñasya //
Kāṭhakasaṃhitā
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 3, 6.0 tat krūḍyamānaṃ gavi nyadadhāt //
KS, 7, 4, 39.0 yathā vai gaur jīryati yathāśvo yathā puruṣa evam eṣa āhito jīryati //
KS, 7, 7, 28.0 etāni vai gor nāmāni //
KS, 7, 7, 29.0 saṃhitā viśvarūpā gauḥ //
KS, 7, 7, 44.0 tā atropadheyā gauś cāśvaś cāviś cājā cāśvataraś ca gardabhaś ca puruṣaḥ //
KS, 7, 7, 45.0 yad gāṃ parāhanti //
KS, 7, 7, 47.0 atho gavaivainaṃ cinute //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 7, 10.0 savitāraṃ dhārayitāraṃ gāṃ ghnanti //
KS, 8, 8, 19.0 mithunau gāvau deyau //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 11.0 tasya rudrasya gāṃ pratijagṛhuṣaś caturtham indriyasyāpākrāmat //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 14, 24.0 tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ gaur vāsaḥ //
KS, 10, 6, 10.0 etā brahmabandha iti //
KS, 10, 6, 12.0 paśupatir hanti //
KS, 10, 10, 33.0 goṣv evainām adhinayati //
KS, 10, 11, 16.0 gomūtrasyāpi syāt //
KS, 10, 11, 36.0 gomūtrasyāpi syāt //
KS, 11, 2, 92.0 sidhmāṃ gāṃ dadyāt //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 20, 8, 35.0 goaśvān evāsmin samīco dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 5, 47.0 sudohataro hi gor iti //
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 6, 3, 34.0 tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 6, 11, 39.0 gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 8, 1, 48.0 tato gaur asṛjyata //
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 9, 14.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
MS, 1, 8, 9, 56.0 etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 8, 9, 57.0 gaur hi yajñiyā medhyā //
MS, 1, 8, 10, 1.0 raudraṃ gavi sat //
MS, 1, 9, 4, 28.0 rudrāya gām anayan //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 1, 10, 4, 5.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 1, 10, 17, 40.0 abhivānyāyā gor dugdhe syāt //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 2, 1, 2, 23.0 ekahāyano gaur dakṣiṇā //
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā ājyāya duhanti //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 15.0 pṛśnīnāṃ gavām ājyaṃ syāt //
MS, 2, 1, 8, 16.0 tatrāpi gomūtrasyāścotayeyuḥ //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 1, 8, 26.0 mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 2, 3, 15.0 syāt svāsāṃ gavāṃ dugdham //
MS, 2, 2, 4, 31.0 prājāpatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ //
MS, 2, 2, 4, 32.0 gavām ājyaṃ syāt //
MS, 2, 2, 4, 33.0 tatrāpi gomūtrasyāścotayeyuḥ //
MS, 2, 2, 6, 3.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
MS, 2, 2, 13, 20.0 satvāno icchanti //
MS, 2, 2, 13, 25.0 tasya gaur dhenur dakṣiṇā //
MS, 2, 3, 2, 35.0 pṛṣatī gaur dhenur dakṣiṇā //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 3, 5, 84.0 gaur deyaḥ //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā ājyāya duhanti //
MS, 2, 5, 1, 39.0 gor iva pūrvau pādau //
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 7, 11, 6.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
MS, 2, 7, 12, 15.1 udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
MS, 2, 7, 13, 5.2 gobhājā it kilāsatha yat sanavātha pūruṣam //
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 6.2 mādhvīr gāvo bhavantu naḥ //
MS, 2, 7, 17, 6.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
MS, 2, 8, 3, 2.36 gauś chandaḥ /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 10, 4, 9.2 abhivīro abhisatvā sahojij jaitram indra ratham ātiṣṭha govit //
MS, 2, 10, 4, 10.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 2, 13, 6, 2.1 atrāha gor amanvata nāma tvaṣṭur apīcyam /
MS, 2, 13, 6, 5.2 vi gobhir adrim airayat //
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 10, 12.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 14, 21.0 tad gauḥ //
MS, 3, 11, 1, 2.2 gobhir vapāvān madhunā samañjan hiraṇyaiś candrī yajati pracetāḥ //
MS, 3, 11, 2, 19.0 indraṃ balena vardhayann ṛṣabheṇa gavendriyam //
MS, 3, 11, 3, 11.1 gobhir na somam aśvinā māsareṇa parisrutā /
MS, 3, 11, 4, 9.1 aśvinā gobhir indriyam aśvebhir vīryaṃ balam /
MS, 3, 11, 8, 8.3 praty aśveṣu pratitiṣṭhāmi goṣu /
MS, 3, 11, 9, 3.2 asthi majjānaṃ māsaraṃ kārotareṇa dadhato gavāṃ tvaci //
MS, 3, 11, 11, 1.2 gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ //
MS, 3, 11, 11, 2.2 uṣṇik chanda indriyaṃ dityavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 3.2 anuṣṭup chanda indriyaṃ pañcāvir gaur vayo dadhuḥ //
MS, 3, 11, 11, 4.2 bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ //
MS, 3, 11, 11, 5.2 paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 6.2 triṣṭup chanda indriyaṃ pṛṣṭhavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 7.2 jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
MS, 3, 11, 11, 9.2 dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //
MS, 3, 11, 11, 10.2 kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ //
MS, 3, 16, 3, 5.1 dhanvanā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
MS, 3, 16, 3, 11.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
MS, 3, 16, 4, 18.2 ko adya yuṅkte dhuri ṛtasya śimīvato bhāmino durhṛṇāyūn /
Mānavagṛhyasūtra
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ vā //
MānGS, 1, 9, 19.1 asipāṇir gāṃ prāha //
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa /
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā //
MānGS, 1, 21, 9.1 suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti //
MānGS, 2, 1, 17.0 gaur vāsaḥ kāṃsyaṃ ca dakṣiṇā //
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ iti yajati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 6, 9.0 gauranaḍvāṃśca dakṣiṇā //
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 11, 19.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
MānGS, 2, 13, 10.1 gaur anaḍvāṃś ca dakṣiṇā //
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Nirukta
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 8, 1.0 gauś cāyuś ca stomau bhavataḥ //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 6, 9, 6.0 sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā rāṣṭram //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //
PB, 11, 8, 4.0 vṛṣā śoṇo abhikanikradad iti //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 2.0 govid vā etad vasuviddhiraṇyavid yacchakvaryaḥ //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 26.0 ācāntodakāya śāsam ādāya gauriti triḥ prāha //
PārGS, 1, 3, 27.3 pra nu vocañ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 1, 8, 15.1 gaur brāhmaṇasya varaḥ //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 2, 1, 23.0 gāṃ keśānte //
PārGS, 2, 7, 14.0 gāṃ dhayantīṃ parasmai nācakṣīta //
PārGS, 3, 3, 5.12 pañca vyuṣṭīranu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
PārGS, 3, 3, 8.0 madhyamā gavā //
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 4, 7.4 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
PārGS, 3, 8, 5.0 gaurvā śabdāt //
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
PārGS, 3, 8, 15.0 tasya tulyavayā gaurdakṣiṇā //
PārGS, 3, 9, 2.0 goyajñena vyākhyātaḥ //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 9, 5.1 pūṣā anvetu naḥ pūṣā rakṣatvarvataḥ /
PārGS, 3, 10, 49.0 pretāyoddiśya gāmapyeke ghnanti //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye abhikramya pitṝn //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 2, 2.2  labhate //
SVidhB, 3, 2, 6.1 saṃvatsaraṃ gogrāsam āhared gāvaś ciddha samanyava ity etenānantyāṃ vindate śriyam //
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 11.2 mithunau gāvau dadāti /
TB, 1, 2, 2, 2.7 ekayā gaur atiriktaḥ /
TB, 2, 1, 2, 4.6 sa gām asṛjata /
TB, 2, 1, 6, 2.2 teṣāṃ hutād ajāyata gaur eva /
TB, 2, 1, 6, 3.7 gaur vā agnihotram /
TB, 2, 1, 6, 3.8 ya evaṃ veda gaur agnihotram iti /
TB, 2, 1, 7, 1.1 raudraṃ gavi /
TB, 2, 2, 5, 2.7 rudrāya gām ity āha /
TB, 2, 2, 5, 2.8 raudrī vai gauḥ /
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ vā /
TB, 2, 3, 4, 2.7 tasya vai rudrasya gāṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 3.2 ya evaṃ vidvān gāṃ pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.6 vrajaṃ gaccha gosthānam /
TS, 1, 1, 9, 2.1 gaccha gosthānam /
TS, 1, 1, 9, 2.5 vrajaṃ gaccha gosthānam /
TS, 1, 3, 6, 2.1 gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ /
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 7, 1, 11.2 prattā vai gaur duhe //
TS, 1, 7, 2, 8.1 gaur vā asyai śarīram //
TS, 1, 7, 2, 9.1 gāṃ vāva tau tat paryavadatām //
TS, 1, 8, 6, 12.1 bheṣajaṃ gave 'śvāya puruṣāya bheṣajam //
TS, 1, 8, 8, 6.1 mithunau gāvau dakṣiṇā //
TS, 2, 1, 1, 5.6 yad anyatodan tad gavām /
TS, 2, 1, 4, 5.6 tasya vṛtrasya śīrṣato gāva udāyan /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ //
TS, 2, 2, 6, 5.4 yayā rajjvottamāṃ gām ājet tām bhrātṛvyāya prahiṇuyāt /
TS, 2, 2, 8, 2.2 gaur yatrādhiṣkannā nyamehat tato balbajā udatiṣṭhan /
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya vedayati /
TS, 2, 4, 5, 1.1 agne gobhir na ā gahīndo puṣṭyā juṣasva naḥ /
TS, 2, 4, 5, 2.2 rāyaspoṣa tvam asmabhyaṃ gavāṃ kulmiṃ jīvasa ā yuvasva /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 2, 5, 2, 7.2 tad gaur āharat /
TS, 2, 5, 2, 7.3 tasmād gavi satobhayena bhuñjate /
TS, 5, 2, 9, 39.1 apaśavo vā anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 9, 40.1 goaśvān evāsmai samīco dadhāti //
TS, 5, 5, 1, 21.0 yad anyatodan tad gavām //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 2.0 gos tu mahimānaṃ nāvatiret //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 5.0 na gor mahimānam avatirati //
TS, 6, 4, 11, 28.0 tasmād vatsaṃ jātaṃ gaur abhijighrati //
TS, 6, 4, 11, 39.0 tasmād vatsam apākṛtaṃ gaur abhinivartate //
TS, 6, 5, 10, 5.0 ādityagrahaṃ gāvaḥ //
TS, 6, 5, 10, 7.0 tasmād gāvaḥ paśūnām bhūyiṣṭhāḥ //
Taittirīyopaniṣad
TU, 1, 4, 2.2 vāsāṃsi mama gāvaśca /
Taittirīyāraṇyaka
TĀ, 5, 10, 1.10 yad goḥ payaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 3.0 gavāṃ pādodgatairvāyunītaiḥ pāṃsubhiḥ sparśanaṃ vāyavyam //
VaikhGS, 2, 5, 3.2 gośakṛdyukte śarāve keśāngṛhṇīyāt //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 7, 6.0 vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti saṃpreṣyati //
VaikhŚS, 3, 7, 14.0 sā viśvāyur iti gām adhvaryur upastauti //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
Vaitānasūtra
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 3, 9, 16.3 yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ /
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 6, 4, 9.2 gāva eva surabhayo gāvo guggulugandhayaḥ /
VaitS, 6, 4, 9.2 gāva eva surabhayo gāvo guggulugandhayaḥ /
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
VaitS, 6, 4, 9.8 yadā rāghaṭī varado vyāghraṃ maṅgīradāsa gauḥ /
VaitS, 6, 5, 15.1 gor ājye trivṛt /
VaitS, 7, 3, 5.1 brahmodyād gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
VaitS, 8, 3, 20.1 ṣaḍahasya gavy abhrātṛvyo anā tvam iti /
Vasiṣṭhadharmasūtra
VasDhS, 1, 32.1 gomithunena cārṣaḥ //
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 3, 35.1 pradarād api yā gos tarpaṇasamarthāḥ syuḥ //
VasDhS, 3, 47.2 kṣitisthāś caiva yā āpo gavāṃ tṛptikarāś ca yāḥ /
VasDhS, 3, 54.1 govālaiḥ phalamayānām //
VasDhS, 3, 57.2 khananād dahanāddharṣād gobhir ākramaṇād api /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
VasDhS, 6, 32.1 evaṃ vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 10, 10.1 ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 14, 29.3 yamas tad aśuci prāha tulyaṃ gomāṃsabhakṣaṇaiḥ //
VasDhS, 14, 34.1 gomahiṣyajānām anirdaśāhānām //
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 17, 8.1 yady anyagoṣu vṛṣabho vatsānāṃ janayecchatam /
VasDhS, 18, 16.2 prājāpatyena śudhyeta hiraṇyaṃ gaur vāso dakṣiṇā iti //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 6.1 gāṃ gatvā śūdrāvadhena doṣo vyākhyātaḥ //
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
VasDhS, 28, 16.1 agner apatyaṃ prathamaṃ suvarṇaṃ bhūr vaiṣṇavī sūryasutāś ca gāvaḥ /
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
VasDhS, 28, 17.1 uparundhanti dātāraṃ gaur aśvaḥ kanakaṃ kṣitiḥ /
VasDhS, 29, 11.1 goprayukte sarvatīrthopasparśanam //
VasDhS, 29, 19.1 trīṇy āhur atidānāni gāvaḥ pṛthvī sarasvatī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 3, 43.1 upahūtā iha gāva upahūtā ajāvayaḥ /
VSM, 3, 59.1 bheṣajam asi bheṣajaṃ gave 'śvāya puruṣāya bheṣajam /
VSM, 4, 26.2 sagme te goḥ /
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 7, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 15.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir maghavant saṃ svastyā /
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 51.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
VSM, 12, 78.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
VSM, 12, 79.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 29.2 mādhvīr gāvo bhavantu naḥ //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
VSM, 14, 19.10 gauś chandaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 39.3 gām ityeke //
VārGS, 3, 8.0 putrasya jātadante yajetāgniṃ gavā paśunā vā //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 9, 5.0 ante gāṃ dadyāt //
VārGS, 9, 7.0 chandasy arthān buddhvā snāsyan gāṃ kārayet //
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
VārGS, 10, 12.0 śatamitirathaṃ dadyād gomithunaṃ vā //
VārGS, 11, 20.0 asiviṣṭarapāṇir gāṃ prāha //
VārGS, 11, 21.3 daivīṃ gām aditiṃ janānām ārabhantām arhatām arhaṇāya /
VārGS, 11, 23.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 3, 12.2 sā no annena haviṣota gobhir iḍā pinvatāṃ payasābhyasmān /
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 2, 11.2 vihāraṃ ca gāṃ copasṛṣṭām antareṇa mā saṃcāriṣur iti saṃpreṣyati //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 4, 2, 22.1 āyaṃ gaur iti sārparājñī //
VārŚS, 1, 4, 3, 41.1 ṣaḍdvādaśacaturviṃśatyaparimitagavāṃ saṃkhyāvikalpaḥ //
VārŚS, 1, 4, 4, 12.1 gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ //
VārŚS, 1, 4, 4, 49.1 mithunau gāvau dakṣiṇā //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 6, 1, 15.0 aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam //
VārŚS, 1, 7, 2, 38.0 mithunau gāvau dakṣiṇā //
VārŚS, 1, 7, 3, 18.0 odanān prativeśān pacante gāś ca ghnate //
VārŚS, 1, 7, 3, 19.0 savatsā gāvo vasanti //
VārŚS, 1, 7, 4, 70.1 bheṣajaṃ gava iti dvitīyaṃ pariyanti //
VārŚS, 2, 1, 1, 50.5 aharaharnayamāno gām aśvaṃ puruṣaṃ yamaḥ /
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
VārŚS, 3, 2, 2, 3.1 māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta //
VārŚS, 3, 2, 2, 15.4 arepasaḥ sacetasaḥ svasare manyumantāścitā gaur gauḥ /
VārŚS, 3, 2, 2, 15.4 arepasaḥ sacetasaḥ svasare manyumantāścitā gaur gauḥ /
VārŚS, 3, 2, 2, 28.8 ayaṃ hi gaur asi /
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 5, 42.2 gāvaḥ surabhayo nityaṃ gāvo guggulagandhayaḥ /
VārŚS, 3, 2, 5, 42.2 gāvaḥ surabhayo nityaṃ gāvo guggulagandhayaḥ /
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
VārŚS, 3, 2, 5, 43.1 nanu gāvo māgīrasya gaṅgāyā udakaṃ papuḥ /
VārŚS, 3, 2, 7, 39.1 dvātriṃśataṃ dadāti vaḍavāṃśca sakiśorān //
VārŚS, 3, 3, 1, 14.0 pañcāgrāyaṇaṣaṣṭhyai sarasvatyai caruḥ sarasvate dvādaśakapāla iti mithunau gāvau dakṣiṇā //
VārŚS, 3, 3, 2, 22.0 śakvarīḥ stheti gomūtrasya //
VārŚS, 3, 4, 3, 29.1 dhanvanā iti dhanur ādatte //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 25.0 gavāṃ cāvarodhe //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 17, 29.0 ekakhuroṣṭragavayagrāmasūkaraśarabhagavām //
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
ĀpDhS, 1, 24, 18.0 gāś ca rakṣet //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 1, 31, 6.1 brāhmaṇasya gor iti padopasparśanaṃ varjayet //
ĀpDhS, 1, 31, 8.1 gor dakṣiṇānāṃ kumāryāś ca parīvādān varjayet //
ĀpDhS, 1, 31, 9.1 stṛhatīṃ ca gāṃ nācakṣīta //
ĀpDhS, 2, 8, 5.0 gomadhuparkārho vedādhyāyaḥ //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
ĀpDhS, 2, 14, 7.0 deśaviśeṣe suvarṇam kṛṣṇā gāvaḥ kṛṣṇaṃ bhaumaṃ jyeṣṭhasya //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Āpastambagṛhyasūtra
ĀpGS, 3, 1.1 maghābhir gāvo gṛhyante //
ĀpGS, 3, 6.1 vivāhe gauḥ //
ĀpGS, 3, 7.1 gṛheṣu gauḥ //
ĀpGS, 3, 10.1 etāvad gorālambhasthānam atithiḥ pitaro vivāhaś ca //
ĀpGS, 13, 15.1 gaur iti gāṃ prāha //
ĀpGS, 13, 15.1 gaur iti gāṃ prāha //
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 27, 3.7 upahūtā iha gāva upahūtā ajāvayaḥ /
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 13, 23, 6.0 maitrāvaruṇīṃ gāṃ vaśām anūbandhyām ālabhate //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi acikradat /
ĀpŚS, 16, 28, 1.8 jagatī chandas tad gauḥ prajāpatir devatā /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 18, 3, 4.2 saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni //
ĀpŚS, 18, 3, 5.2 saptadaśa gavāṃ śatāni dadāti /
ĀpŚS, 18, 10, 3.1 mithunau gāvau dakṣiṇā //
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vā vatsataraḥ //
ĀpŚS, 18, 13, 14.1 śakvarīr iti gor ulbyānām //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 8.2 goaśvānāṃ pratiprasthātuḥ //
ĀpŚS, 19, 8, 5.1 hutāsu vapāsu catvāriṃśad dakṣiṇā dadāti /
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 16, 5.0 dhanvanā iti dhanur ādatte //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 30.1 ācāntodakāya gāṃ vedayante //
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 4, 2, 3.0 pīṭhacakreṇa goyuktenety eke //
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 6, 19.0 gauḥ kaṃso 'hataṃ vāsaś ca dakṣiṇā //
ĀśvGS, 4, 8, 42.0 barhirājyaṃ cānuprahṛtya dhūmato ānayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.2 duhyante gāvo vṛṣaṇeha dhenavo dasrā madanti kāravaḥ /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri ṛtasyeti dve /
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
ĀśvŚS, 9, 8, 16.0 āyur gaur iti vyatyāsam //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 8, 1, 20.1 upahūtā gāvaḥ saharṣabhā iti /
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 4, 12.2 devā ed gāṃ sambhūtām /
ŚBM, 2, 2, 4, 12.6 sa eṣa gavi sāmno hiṃkāraḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 1, 2, 17.1 no hānte gornagnaḥ syāt /
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 10, 6.2 tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 4, 18.1 atha gorvijāyamānāyā ulbyā gṛhṇāti /
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 9.1 atha madhye gavām udyacchati /
ŚBM, 5, 4, 3, 10.1 atha dhanurārtnyā gāmupaspṛśati /
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.1 tadyatsvasya goṣūdyacchati /
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 4, 35.1 tasya napuṃsako gaurdakṣiṇā /
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 18.2 tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 6, 1, 2, 35.1 atho gauriti brūyāt /
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 15.1 puruṣo 'śvo gauravirajo bhavanti /
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 5, 2, 17.1 saiṣā gaureva /
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 18.2 ūdhasastatstanānunnayati sā catustanā bhavati catustanā hi gauḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 10.1 vivāhe gām arhayitvā gṛheṣu gāṃ te mādhuparkikyau //
ŚāṅkhGS, 1, 12, 10.1 vivāhe gām arhayitvā gṛheṣu gāṃ te mādhuparkikyau //
ŚāṅkhGS, 1, 14, 10.0 gāṃ dadānīty āha //
ŚāṅkhGS, 1, 14, 13.0 gaur brāhmaṇasya varaḥ //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 28, 21.0 tṛtīye tu pravapane gāṃ dadāty ahataṃ ca vāsaḥ //
ŚāṅkhGS, 2, 12, 15.0 uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vā vṛkṣāt //
ŚāṅkhGS, 3, 3, 1.4 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 7, 2.5 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
ŚāṅkhGS, 3, 9, 1.3 pūṣā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 3, 11, 5.0 pūṣā anvetu na iti pauṣṇasya juhoti //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko vā //
ŚāṅkhGS, 3, 14, 4.0 api vā gogrāsam āharet //
ŚāṅkhGS, 4, 7, 50.0 abhuñjāne brāhmaṇe goṣu ca //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 18, 8.0 praty aśveṣu pratitiṣṭhāmi goṣv iti savyaiḥ //
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
ŚāṅkhĀ, 7, 20, 4.0 etasyāṃ ha smopaniṣadi saṃvatsaraṃ rakṣayata iti tārkṣyaḥ //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 1, 3.2 suvarṇe goṣu yad varco mayi taddhastivarcasam //
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
Ṛgveda
ṚV, 1, 4, 2.2 godā id revato madaḥ //
ṚV, 1, 7, 3.2 vi gobhir adrim airayat //
ṚV, 1, 10, 7.2 gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ //
ṚV, 1, 10, 8.2 jeṣaḥ svarvatīr apaḥ saṃ asmabhyaṃ dhūnuhi //
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 23, 15.2 gobhir yavaṃ na carkṛṣat //
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 28, 9.2 ni dhehi gor adhi tvaci //
ṚV, 1, 29, 1.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 32, 12.2 ajayo ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo ajati yasya vaṣṭi /
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso adukṣat //
ṚV, 1, 33, 15.1 āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañchvitryaṃ gām /
ṚV, 1, 37, 5.1 pra śaṃsā goṣv aghnyaṃ krīḍaṃ yacchardho mārutam /
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 1, 43, 6.2 nṛbhyo nāribhyo gave //
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 53, 4.1 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā /
ṚV, 1, 53, 5.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi //
ṚV, 1, 61, 10.2  na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso avindan //
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 5.2 ā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 84, 15.1 atrāha gor amanvata nāma tvaṣṭur apīcyam /
ṚV, 1, 84, 16.1 ko adya yuṅkte dhuri ṛtasya śimīvato bhāmino durhṛṇāyūn /
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 90, 8.2 mādhvīr gāvo bhavantu naḥ //
ṚV, 1, 91, 13.1 soma rārandhi no hṛdi gāvo na yavaseṣv ā /
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr ayukṣata /
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 93, 2.2 tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam //
ṚV, 1, 93, 4.1 agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ /
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo avindat /
ṚV, 1, 102, 6.1 gojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṅkaraḥ /
ṚV, 1, 103, 5.2 sa avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 116, 22.2 śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām //
ṚV, 1, 117, 20.1 adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām /
ṚV, 1, 118, 2.2 pinvataṃ jinvatam arvato no vardhayatam aśvinā vīram asme //
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 124, 11.1 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam /
ṚV, 1, 126, 2.2 śataṃ kakṣīvāṁ asurasya gonāṃ divi śravo 'jaram ā tatāna //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 1, 180, 5.1 ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo udājad apadhā valasya /
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 19, 3.2 ajanayat sūryaṃ vidad aktunāhnāṃ vayunāni sādhat //
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 2, 21, 5.2 abhisvarā niṣadā avasyava indre hinvānā draviṇāny āśata //
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 24, 3.2 ud ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ //
ṚV, 2, 24, 14.2 yo udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa avṛṇvata //
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 3, 1, 23.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 5, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 6, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 7, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 15, 7.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 22, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 23, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 30, 20.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 31, 11.2 urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 38, 7.1 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ /
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 3, 39, 5.1 sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir anugman /
ṚV, 3, 39, 6.1 indro madhu saṃbhṛtam usriyāyām padvad viveda śaphavan name goḥ /
ṚV, 3, 44, 5.2 apāvṛṇoddharibhir adribhiḥ sutam ud haribhir ājata //
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi iva /
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 50, 3.2 mandānaḥ somam papivāṁ ṛjīṣin sam asmabhyam purudhā iṣaṇya //
ṚV, 3, 50, 4.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ yemānam pari ṣantam adrim /
ṚV, 4, 1, 16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ //
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 16, 9.1 acchā kaviṃ nṛmaṇo abhiṣṭau svarṣātā maghavan nādhamānam /
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 11.1 sam indro ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 22, 8.2 asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ //
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 32, 18.1 sahasrā te śatā vayaṃ gavām ā cyāvayāmasi /
ṚV, 4, 32, 22.2 mābhyāṃ anu śiśrathaḥ //
ṚV, 4, 33, 4.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan /
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 4, 38, 4.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan /
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 42, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 4, 52, 5.1 prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ /
ṚV, 4, 57, 1.2 gām aśvam poṣayitnv ā sa no mṛᄆātīdṛśe //
ṚV, 4, 58, 4.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan /
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 14, 4.2 avindad apaḥ svaḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 29, 3.2 taddhi havyam manuṣe avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 30, 4.2 aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām //
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 30, 13.1 supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 34, 8.1 saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu /
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 45, 7.2 ṛtaṃ yatī saramā avindad viśvāni satyāṅgirāś cakāra //
ṚV, 5, 45, 8.1 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta /
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 4.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ /
ṚV, 5, 56, 5.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye //
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 5, 62, 3.2 vardhayatam oṣadhīḥ pinvataṃ ava vṛṣṭiṃ sṛjataṃ jīradānū //
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 86, 3.2 prati druṇā gabhastyor gavāṃ vṛtraghna eṣate //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi indra tṛndhi //
ṚV, 6, 17, 5.2 mahām adrim pari indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād asṛjo aṅgirasvān //
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 23, 4.1 ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ /
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 25, 4.2 toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 27, 8.1 dvayāṁ agne rathino viṃśatiṃ vadhūmato maghavā mahyaṃ samrāṭ /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 28, 6.1 yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 32, 3.1 sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya /
ṚV, 6, 35, 2.2 tridhātu adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 35, 3.2 kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni arvato nṝn ṛcase rirīhi //
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 43, 3.1 yasya antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 45, 7.2 gāṃ na dohase huve //
ṚV, 6, 45, 22.2 śaṃ yad gave na śākine //
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 45, 28.2 vatsaṃ gāvo na dhenavaḥ //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo vajrin yuvase sam indūn //
ṚV, 6, 47, 24.1 daśa rathān praṣṭimataḥ śataṃ atharvabhyaḥ /
ṚV, 6, 47, 26.2 gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni //
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 53, 9.1 yā te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 6, 54, 5.1 pūṣā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 6.1 pūṣann anu pra ihi yajamānasya sunvataḥ /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo agne yuvase niyutvān //
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 6, 64, 3.1 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 6, 75, 2.1 dhanvanā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 18, 10.1 īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ /
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 54, 2.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 102, 2.1 yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām /
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 6.1 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 7, 103, 10.2 gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ //
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 8, 1, 2.1 avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham /
ṚV, 8, 2, 3.1 taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ /
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 3, 19.2 nir arbudasya mṛgayasya māyino niḥ parvatasya ājaḥ //
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 4, 21.2 gām bhajanta mehanāśvam bhajanta mehanā //
ṚV, 8, 5, 20.1 tena no vājinīvasū paśve tokāya śaṃ gave /
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 8, 5, 37.2 yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām //
ṚV, 8, 6, 47.1 trīṇi śatāny arvatāṃ sahasrā daśa gonām /
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /
ṚV, 8, 14, 1.2 stotā me goṣakhā syāt //
ṚV, 8, 14, 3.2 gām aśvam pipyuṣī duhe //
ṚV, 8, 14, 8.1 ud ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 20, 8.2 gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu //
ṚV, 8, 20, 19.2 gāya iva carkṛṣat //
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 5.1 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 30, 4.2 asmabhyaṃ śarma sapratho gave 'śvāya yacchata //
ṚV, 8, 32, 5.1 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ /
ṚV, 8, 32, 25.2 yo goṣu pakvaṃ dhārayat //
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo iva rakṣati nabhantām anyake same //
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 43, 17.2 goṣṭhaṃ gāva ivāśata //
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 45, 30.2 gobhyo gātuṃ niretave //
ṚV, 8, 46, 22.2 daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā //
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 63, 3.1 sa vidvāṁ aṅgirobhya indro avṛṇod apa /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 69, 6.1 indrāya gāva āśiraṃ duduhre vajriṇe madhu /
ṚV, 8, 71, 5.2 sa tavotī goṣu gantā //
ṚV, 8, 72, 12.1 gāva upāvatāvatam mahī yajñasya rapsudā /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 75, 7.2 paṇiṃ goṣu starāmahe //
ṚV, 8, 78, 1.2 śatā ca śūra gonām //
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 8, 81, 3.2 bhīmaṃ na gāṃ vārayante //
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 25.1 aram aśvāya gāyati śrutakakṣo araṃ gave /
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 8, 96, 5.2 pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram //
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ indra śacyed avindaḥ //
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 9, 2, 4.2 yad gobhir vāsayiṣyase //
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 6, 6.1 taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye /
ṚV, 9, 8, 5.2 saṃ gobhir vāsayāmasi //
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 11, 7.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave /
ṚV, 9, 12, 2.1 abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ /
ṚV, 9, 14, 3.2 yadī gobhir vasāyate //
ṚV, 9, 14, 5.2 gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 16, 6.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 24, 2.1 abhi gāvo adhanviṣur āpo na pravatā yatīḥ /
ṚV, 9, 26, 2.1 taṃ gāvo abhy anūṣata sahasradhāram akṣitam /
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 42, 1.2 vasāno apo hariḥ //
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 46, 4.2 gobhiḥ śrīṇīta matsaram //
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 50, 5.1 sa pavasva madintama gobhir añjāno aktubhiḥ /
ṚV, 9, 55, 3.1 uta no govid aśvavit pavasva somāndhasā /
ṚV, 9, 59, 1.1 pavasva gojid aśvajid viśvajit soma raṇyajit /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 61, 15.1 arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam /
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 62, 5.2 svadanti gāvaḥ payobhiḥ //
ṚV, 9, 62, 19.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 64, 3.1 aśvo na cakrado vṛṣā saṃ indo sam arvataḥ /
ṚV, 9, 64, 13.2 indo rucābhi ihi //
ṚV, 9, 65, 17.1 ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam /
ṚV, 9, 65, 25.2 hinvāno gor adhi tvaci //
ṚV, 9, 66, 12.1 acchā samudram indavo 'staṃ gāvo na dhenavaḥ /
ṚV, 9, 66, 13.2 yad gobhir vāsayiṣyase //
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa abhi /
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 72, 3.1 aramamāṇo aty eti abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi iyakṣati /
ṚV, 9, 78, 4.1 gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi acikradat /
ṚV, 9, 82, 3.2 svasāra āpo abhi utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 84, 5.1 abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam /
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 27.2 kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 87, 3.2 sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām //
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gavyann abhi śūro na satvā //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve viveda /
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate asya cakṣasā pari pāty ukṣā //
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 91, 6.1 evā punāno apaḥ svar asmabhyaṃ tokā tanayāni bhūri /
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ ato matīr janayata svadhābhiḥ //
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya iṣaṇyan //
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi deva soma //
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 9.1 sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ /
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi adrim uṣṇan //
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 45.2 ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ //
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
ṚV, 9, 101, 8.1 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ /
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 103, 2.1 pari vārāṇy avyayā gobhir añjāno arṣati /
ṚV, 9, 104, 4.2 gobhiṣ ṭe varṇam abhi vāsayāmasi //
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 9, 107, 2.2 sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram //
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 107, 18.2 apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata //
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir akṛntad ojasā /
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 109, 17.1 sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ //
ṚV, 9, 110, 3.2 gojīrayā raṃhamāṇaḥ purandhyā //
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu iva tasthimendrāyendo pari srava //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra dehi /
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 27, 22.1 vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
ṚV, 10, 42, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 43, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 44, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya ajanayam aher adhi /
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 61, 21.1 adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ /
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 62, 10.1 uta dāsā pariviṣe smaddiṣṭī goparīṇasā /
ṚV, 10, 64, 11.2 gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi //
ṚV, 10, 65, 6.1 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad uta prāstaud uc ca vidvāṁ agāyat //
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 67, 6.2 svedāñjibhir āśiram icchamāno 'rodayat paṇim ā amuṣṇāt //
ṚV, 10, 67, 7.1 sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ /
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 68, 3.2 bṛhaspatiḥ parvatebhyo vitūryā nir ūpe yavam iva sthivibhyaḥ //
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 85, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ /
ṚV, 10, 85, 13.2 aghāsu hanyante gāvo 'rjunyoḥ pary uhyate //
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 90, 10.2 gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ //
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 96, 11.2 pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya //
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 99, 4.1 sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 100, 12.2 rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ //
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 102, 5.2 tena sūbharvaṃ śatavat sahasraṃ gavām mudgalaḥ pradhane jigāya //
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 102, 9.2 yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu //
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
ṚV, 10, 106, 10.1 āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre /
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 5.1 imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī /
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 108, 11.1 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 116, 4.2 gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva //
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 127, 8.1 upa te ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 156, 2.1 yayā ākarāmahe senayāgne tavotyā /
ṚV, 10, 160, 3.2 na indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
ṚV, 10, 172, 1.1 ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ //
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 2, 6, 2.2 yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham //
ṚVKh, 2, 6, 15.2 yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham //
ṚVKh, 2, 9, 4.1 saṃsiñcāmi gavāṃ kṣīraṃ sam ājyena balaṃ rasam /
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 9, 5.1 āharāmi gavāṃ kṣīram āharāmi dhānya3ṃ rasam /
ṚVKh, 3, 3, 2.2 sahasrāṇy āsiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 4, 3, 1.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Arthaśāstra
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 62.1 joṅgakaṃ raktapītakam utpalagandhi gomūtragandhi vā //
ArthaŚ, 2, 11, 63.1 grāmerukaṃ snigdhaṃ gomūtragandhi //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 12.1 sarpanirmokaṃ go'śvapurīṣam andhāhikaśiraścāndhīkaro dhūmaḥ //
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 59.1 dvigoyuktaṃ goyānam āhṛtaṃ bhavati //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 4, 10.1 manuṣyāṇām akṣamātram gavāśvānāṃ dviguṇam caturguṇaṃ hastyuṣṭrāṇām //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 48.0 gostriyor upasarjanasya //
Aṣṭādhyāyī, 2, 4, 11.0 gavāśvaprabhṛtīni ca //
Aṣṭādhyāyī, 4, 2, 50.0 khalagorathāt //
Aṣṭādhyāyī, 4, 2, 136.0 goyavāgvoś ca //
Aṣṭādhyāyī, 4, 3, 35.0 sthānāntagośālakharaśālāc ca //
Aṣṭādhyāyī, 4, 3, 145.0 goś ca purīṣe //
Aṣṭādhyāyī, 4, 3, 160.0 gopayasor yat //
Aṣṭādhyāyī, 4, 4, 6.0 gopucchāṭ ṭhañ //
Aṣṭādhyāyī, 5, 1, 2.0 ugavādibhyo yat //
Aṣṭādhyāyī, 5, 1, 19.0 ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak //
Aṣṭādhyāyī, 5, 1, 39.0 godvyaco 'saṅkhyāparimāṇāśvāder yat //
Aṣṭādhyāyī, 5, 2, 118.0 ekagopūrvāṭ ṭhañ nityam //
Aṣṭādhyāyī, 5, 4, 92.0 gor ataddhitaluki //
Aṣṭādhyāyī, 6, 1, 122.0 sarvatra vibhāṣā goḥ //
Aṣṭādhyāyī, 6, 2, 41.0 gauḥ sādasādisārathiṣu //
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Aṣṭādhyāyī, 6, 2, 78.0 gotantiyavaṃ pāle //
Aṣṭādhyāyī, 6, 2, 168.0 na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Aṣṭādhyāyī, 7, 1, 57.0 goḥ pādānte //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 19.1 gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
Brahmabindūpaniṣat, 1, 19.2 kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā //
Buddhacarita
BCar, 1, 84.2 anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ //
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
BCar, 2, 22.2 rathāṃśca goputrakasamprayuktān putrīśca cāmīkararūpyacitrāḥ //
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 5, 7.1 avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
BCar, 7, 6.2 kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ //
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 14, 23.2 go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ //
Carakasaṃhitā
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 3, 13.2 karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 14, 26.1 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ /
Ca, Sū., 14, 60.1 hastyaśvagokharoṣṭrāṇāṃ karīṣairdagdhapūrite /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 23, 4.1 gorasairgauḍikaiścānnaiḥ paiṣṭikaiścātimātraśaḥ /
Ca, Sū., 25, 17.1 puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate /
Ca, Sū., 25, 17.1 puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.2 tataḥ puṇyāhaśabdena gobrāhmaṇaṃ samanuvartamānā pradakṣiṇaṃ praviśet sūtikāgāram /
Ca, Indr., 12, 83.2 somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām //
Ca, Indr., 12, 86.2 aśvagorathayānaṃ ca yānaṃ pūrvottareṇa ca /
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Ca, Cik., 4, 12.1 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham /
Ca, Cik., 4, 68.2 yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase //
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 5, 96.2 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam /
Ca, Cik., 5, 178.1 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
Ca, Cik., 23, 138.1 yanmātraḥ patate bindur govālāt saliloddhṛtāt /
Ca, Cik., 1, 3, 9.1 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā /
Ca, Cik., 1, 3, 15.1 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe /
Ca, Cik., 1, 3, 60.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Lalitavistara
LalVis, 7, 97.9 gopakṣmanetraḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 88.2 maṇikāñcanaratnāni gohastyaśvadhanāni ca /
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 132.2 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā /
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 3, 32.2 vatsopamanyo rakṣasveti //
MBh, 1, 3, 33.1 sa upādhyāyavacanād arakṣad gāḥ /
MBh, 1, 3, 33.2 sa cāhani rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 42.1 sa tathety uktvā arakṣat /
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 46.1 sa tatheti pratijñāya rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā arakṣat /
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā aruṇā udāvahan //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 19, 11.1 gāṃ vindatā bhagavatā govindenāmitaujasā /
MBh, 1, 25, 3.5 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā /
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 57, 11.2 yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca //
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 58, 23.1 kāle gāvaḥ prasūyante nāryaśca bharatarṣabha /
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 59, 52.2 gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām //
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 69, 48.2 śrīmān govitataṃ nāma vājimedham avāpa saḥ /
MBh, 1, 71, 23.3 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat //
MBh, 1, 71, 26.1  rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 71, 27.1 tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 71, 28.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 71, 33.5 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ //
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 89, 55.19 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ /
MBh, 1, 92, 24.10 ratnair uccāvacair gobhir grāmair aśvair dhanair api /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 96, 9.1 prayacchantyapare kanyāṃ mithunena gavām api /
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 105, 17.2 goratnānyaśvaratnāni ratharatnāni kuñjarān //
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 113, 14.2 yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 165, 26.1 gaur uvāca /
MBh, 1, 165, 29.1 gaur uvāca /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 165, 39.3 sā gaustat sakalaṃ sainyaṃ kālayāmāsa dūrataḥ //
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 190, 12.2 viprāṃstu saṃtarpya yudhiṣṭhiro 'nnair gobhiśca ratnair vividhair apūrvaiḥ /
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 199, 25.15 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur nṛpasattama //
MBh, 1, 205, 7.1 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ /
MBh, 1, 205, 22.2 tatastad godhanaṃ pārtho dattvā tasmai dvijātaye /
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 62.2 ayutaṃ dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 2, 4, 4.1 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 2, 9, 24.5 putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca //
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 18, 30.1 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam /
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 2, 30, 51.1 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 2, 38, 15.3 goghnaḥ strīghnaśca san bhīṣma kathaṃ saṃstavam arhati //
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 2, 49, 3.2 āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ //
MBh, 2, 56, 3.2 viṣāṇaṃ gaur iva madāt svayam ārujate balāt //
MBh, 2, 67, 18.2 gavāśvaṃ bahudhenūkam aparyantam ajāvikam /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 3, 10, 7.2 gavāṃ mātā purā tāta tām indro 'nvakṛpāyata //
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 65, 4.2 jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam //
MBh, 3, 66, 25.1 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ /
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 80, 79.2 gosahasraphalaṃ prāpya svargaloke mahīyate /
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 80, 107.1 gavāṃ śatasahasreṇa rājasūyaśatena ca /
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 122.2 gosahasraphalaṃ caiva prāpnuyād bharatarṣabha //
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 81, 7.2 yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 40.2 tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet //
MBh, 3, 81, 74.2 gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.3 sa devyā samanujñāto gosahasraphalaṃ labhet //
MBh, 3, 81, 82.2 abhigamya sthalīṃ tasya gosahasraphalaṃ labhet //
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 135.3 phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ //
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 67.3 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha //
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 12.2 gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 31.2 varadāsaṃgame snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 36.1 sarvadevahrade snātvā gosahasraphalaṃ labhet /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 38.2 gosahasraphalaṃ tatra snātamātrasya bhārata //
MBh, 3, 83, 53.2 tatra devahrade snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 3.2 kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ //
MBh, 3, 97, 12.2 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura /
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 121, 11.1 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā /
MBh, 3, 126, 38.1 tena padmasahasrāṇi gavāṃ daśa mahātmanā /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 188, 21.2 goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 84.2 vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati //
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 228, 2.2 samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat //
MBh, 3, 228, 6.2 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 5.2 bālavatsāś ca yā gāvaḥ kālayāmāsa tā api //
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 3, 297, 38.3 gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ //
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 2, 7.1 ārāliko govikartā sūpakartā niyodhakaḥ /
MBh, 4, 2, 13.1 āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ /
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 20.22 āyudhānāṃ varo vajraḥ kakudmāṃśca gavāṃ varaḥ /
MBh, 4, 3, 6.3 pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām //
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 4, 3, 8.1 ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā /
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 9, 8.3 tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ //
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 4, 27, 18.1 gāvaśca bahulāstatra na kṛśā na ca durduhāḥ /
MBh, 4, 29, 10.1 athavā gosahasrāṇi bahūni ca śubhāni ca /
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 29, 19.2 ādāsyāmo hi gāstasya vividhāni vasūni ca //
MBh, 4, 29, 26.1 gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca /
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 29, 28.2 aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ //
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 30, 7.2 gavāṃ śatasahasrāṇi trigartāḥ kālayanti te /
MBh, 4, 30, 29.2 samprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam //
MBh, 4, 31, 2.2 anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ //
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā /
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 4, 33, 5.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 33, 10.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 34, 1.2 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam /
MBh, 4, 34, 8.1 śūnyam āsādya kuravaḥ prayāntyādāya godhanam /
MBh, 4, 34, 17.2 jitvā gāśca samādāya dhruvam āgamanaṃ bhavet //
MBh, 4, 35, 3.1 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe /
MBh, 4, 35, 6.2 purā dūrataraṃ gāvo hriyante kurubhir hi naḥ //
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 37, 8.2 vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam //
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 45, 26.2 matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam //
MBh, 4, 47, 16.4 tato 'paraścaturbhāgo gāḥ samādāya gacchatu //
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 48, 12.3 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 48, 23.2 gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 2.1 goṣu prayātāsu javena matsyān kirīṭinaṃ kṛtakāryaṃ ca matvā /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 4, 63, 6.2 antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 63, 19.1 sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 21.1 tena tā nirjitā gāvastena te kuravo jitāḥ /
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 4, 66, 18.3 mokṣito bhīmasenena gāvaśca vijitāstathā //
MBh, 4, 67, 36.1 gosahasrāṇi ratnāni vastrāṇi vividhāni ca /
MBh, 5, 4, 5.1 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 34, 38.2 abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ //
MBh, 5, 35, 19.3 brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā //
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 36, 28.1 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ /
MBh, 5, 36, 56.1 saṃbhāvyaṃ goṣu sampannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ /
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 36, 64.1 avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 62, 5.2 brāhmaṇāṃstarpayiṣyāmi gobhir aśvair dhanena ca //
MBh, 5, 63, 14.2 utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata //
MBh, 5, 68, 13.2 śāśvatatvād anantaśca govindo vedanād gavām //
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 89, 9.1 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane /
MBh, 5, 92, 10.2 dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ //
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 128, 45.2 govardhano dhāritaśca gavārthe bharatarṣabha //
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 5, 153, 32.2 vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 5, 193, 28.2 hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā /
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, 3, 19.2 tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta //
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 15, 49.2 agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama //
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, BhaGī 5, 18.1 vidyāvinayasampanne brāhmaṇe gavi hastini /
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 55, 87.1 saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 6, 116, 26.2 samprāvepanta kuravo gāvaḥ śītārditā iva //
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 7, 7, 17.2 prākampanta raṇe yodhā gāvaḥ śītārditā iva //
MBh, 7, 9, 62.2 tāvatīr dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 10, 4.1 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam /
MBh, 7, 16, 26.2 gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam //
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ /
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 101, 47.2 samakampanta pāñcālā gāvaḥ śītārditā iva //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 122, 83.1 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ /
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 167, 28.1 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam /
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 1, 12.1 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ /
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 28.2 so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām //
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 22.2 anyāstrito bahutarā gāvaḥ samupalapsyate //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 40, 8.1 yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama /
MBh, 9, 43, 27.1 śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā /
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 9, 49, 40.1 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 11, 26, 5.1 tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī /
MBh, 12, 2, 26.1 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama /
MBh, 12, 2, 27.2 gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt //
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 11, 11.2 catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam /
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 21, 18.2 gobrāhmaṇārthaṃ yuddhena samprāptā gatim uttamām //
MBh, 12, 29, 30.2 gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 29, 52.2 sarvā droṇadughā gāvo rāme rājyaṃ praśāsati //
MBh, 12, 29, 60.2 gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam //
MBh, 12, 29, 60.2 gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 108.1 śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca /
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 29, 119.2 ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ //
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 36, 8.1 gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan /
MBh, 12, 36, 10.1 gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye /
MBh, 12, 37, 20.1 eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 39, 18.2 gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 42, 5.2 dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat //
MBh, 12, 45, 7.1 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ /
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 50, 3.1 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ /
MBh, 12, 53, 8.2 gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ //
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 12, 78, 30.1 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya /
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 138, 56.2 apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam /
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 149, 32.1 dhanaṃ gāśca suvarṇaṃ ca maṇiratnam athāpi ca /
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ dattvā śubham avāpnuyāt //
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 52.2 śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ //
MBh, 12, 159, 66.1 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati /
MBh, 12, 159, 69.3 anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate //
MBh, 12, 171, 5.2 kenacid dhanaśeṣeṇa krītavān damyagoyugam //
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 179, 12.1 gauśca pratigrahītā ca dātā caiva samaṃ yadā /
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 186, 3.2 rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ //
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 186, 20.2 bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām //
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 200, 25.2 gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn //
MBh, 12, 216, 8.1 uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 12, 220, 46.2 gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati //
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 230, 16.2 gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ //
MBh, 12, 231, 19.1 vidyābhijanasampanne brāhmaṇe gavi hastini /
MBh, 12, 236, 6.2 tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 257, 2.2 gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ //
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 260, 6.2 nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam //
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 287, 5.1 yo dadāti sahasrāṇi gavām aśvaśatāni ca /
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 7, 17.1 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 14, 22.1 manvantarāṇi gāvaśca candramāḥ savitā hariḥ /
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet /
MBh, 13, 24, 73.1 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira /
MBh, 13, 24, 95.1 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha /
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 27, 28.2 gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ //
MBh, 13, 27, 37.2 gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate //
MBh, 13, 27, 58.2 gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 32, 10.2 sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava //
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 51, 22.2 gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām //
MBh, 13, 51, 22.2 gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām //
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 28.2 annam eva sadā gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 51, 29.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 51, 37.2 anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām //
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 52, 17.1 yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata /
MBh, 13, 52, 20.2 na ca na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 59, 16.2  hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 64, 5.2 gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā //
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 65, 36.1 gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 52.1 daśagosahasradaḥ samyak śakreṇa saha modate /
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 63.2 bhūmidānasya ca phalaṃ godānasya ca kīrtitam //
MBh, 13, 67, 32.1 gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ /
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 68, 7.1 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ /
MBh, 13, 68, 8.1 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām /
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 68, 13.2 deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet /
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 69, 11.1 gavāṃ sahasre saṃkhyātā tadā sā paśupair mama /
MBh, 13, 69, 14.1 śatena śatasaṃkhyena gavāṃ vinimayena vai /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 70, 1.2 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha /
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 71, 4.2 tattvataḥ śrotum icchāmi godā yatra viśantyuta //
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 71, 12.1 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate /
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 72, 19.1 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 22.2 gosahasreṇa samitā tasya dhenur bhavatyuta //
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 30.1 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat /
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 33.2 yāvatīḥ sparśayed vai tāvat tu phalam aśnute /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 72, 46.2 gobhiśca samanujñātaḥ sarvatra sa mahīyate //
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 75, 1.2 vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ /
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 19.1  vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca vai /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 3.2 samyag āha guṇāṃstasmai gopradānasya kevalān //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā viśāṃ pate /
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 76, 34.3 sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 77, 5.1 gāvaḥ surabhigandhinyastathā guggulugandhikāḥ /
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 77, 7.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 77, 10.1 ekāṃ ca daśagur dadyād daśa dadyācca gośatī /
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 77, 16.1 gavāṃ mūtrapurīṣasya nodvijeta kadācana /
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
MBh, 13, 77, 18.1 gomayena sadā snāyād gokarīṣe ca saṃviśet /
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 78, 6.2 tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ //
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 12.2 gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet //
MBh, 13, 79, 16.1 guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste /
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 80, 4.1 devānām upariṣṭācca gāvaḥ prativasanti vai /
MBh, 13, 80, 5.2 gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ /
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 80, 14.2 īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ //
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 32.1 gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ /
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 37.1 nirhṛtaiśca yavair gobhir māsaṃ prasṛtayāvakaḥ /
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 80, 40.1 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 80, 45.2 pūjayāmāsa nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 81, 1.2 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam /
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 81, 4.1 gāva ūcuḥ /
MBh, 13, 81, 8.1 yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ /
MBh, 13, 81, 9.1 evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām /
MBh, 13, 81, 10.1 gāva ūcuḥ /
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 16.1 gāva ūcuḥ /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 82, 3.1 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 82, 5.2 na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha //
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 82, 14.2 avajñātāstvayā nityaṃ gāvo balanisūdana //
MBh, 13, 82, 15.2 gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha //
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 82, 23.1 yadarthaṃ gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 82, 43.2 pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 45.2 striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 9.1 kasmācca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaśca kāñcanam /
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca devī dadau śatasahasraśaḥ /
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 56.2 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu /
MBh, 13, 95, 61.2 nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca /
MBh, 13, 95, 63.2 purīṣam utsṛjatvapsu hantu gāṃ cāpi dohinīm /
MBh, 13, 96, 29.2 nṛśaṃsastyaktadharmo 'stu strīṣu jñātiṣu goṣu ca /
MBh, 13, 96, 32.2 padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu /
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 99, 11.2 gosahasrasya sa pretya labhate phalam uttamam //
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 104, 3.3 śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām //
MBh, 13, 104, 4.2 kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi //
MBh, 13, 104, 5.2 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā /
MBh, 13, 105, 11.2 gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca /
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa lokanātha /
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 109, 31.2 gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate //
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 126, 9.1 yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 13, 135, 33.2 aniruddhaḥ surānando govindo govidāṃ patiḥ //
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 21, 18.1 divyādivyaprabhāvena bhāratī gauḥ śucismite /
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 44, 6.2 gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ //
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr brāhmaṇebhyo yadūdvaha /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 19, 13.2 gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat //
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //
MBh, 16, 3, 7.1 vyajāyanta kharā goṣu karabhāśvatarīṣu ca /
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 17, 1, 12.2 striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Manusmṛti
ManuS, 2, 158.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
ManuS, 2, 158.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
ManuS, 2, 204.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 3, 3.2 sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //
ManuS, 3, 6.1 mahānty api samṛddhāni go'jāvidhanadhānyataḥ /
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 3, 64.2 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 162.1 hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 58.1 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 189.1 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 4, 209.1 gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ /
ManuS, 4, 231.2 anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena vā //
ManuS, 5, 124.2 gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ //
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ManuS, 5, 128.1 āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet /
ManuS, 5, 133.1 makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ /
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 112.1 kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane /
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 242.1 anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā /
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 8, 325.1 goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane /
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 9, 47.1 yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca /
ManuS, 9, 49.1 yad anyagoṣu vṛṣabho vatsānāṃ janayet śatam /
ManuS, 10, 62.1 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ /
ManuS, 10, 107.2 bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 78.2 āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ //
ManuS, 11, 79.1 brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet /
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 128.2 vṛṣabhaikasahasrā dadyāt sucaritavrataḥ //
ManuS, 11, 131.2 vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ //
ManuS, 11, 136.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
ManuS, 11, 197.1 satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
ManuS, 11, 197.2 gobhiḥ pravartite tīrthe kuryus tasya parigraham //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ManuS, 11, 258.1 mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
ManuS, 12, 64.2 kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
Nyāyasūtra
NyāSū, 5, 1, 3.0 gotvād gosiddhivat tatsiddhiḥ //
NyāSū, 5, 1, 3.0 gotvād gosiddhivat tatsiddhiḥ //
Pāśupatasūtra
PāśupSūtra, 5, 18.0 godharmā mṛgadharmā vā //
Rāmāyaṇa
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Bā, 13, 41.1 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ /
Rām, Bā, 16, 12.1 golāṅgūlīṣu cotpannāḥ kecit saṃmatavikramāḥ /
Rām, Bā, 24, 13.2 gobrāhmaṇahitārthāya jahi duṣṭaparākramām //
Rām, Bā, 25, 5.1 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca /
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 52, 9.1 gavāṃ śatasahasreṇa dīyatāṃ śabalā mama /
Rām, Bā, 52, 11.1 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām /
Rām, Bā, 52, 20.2 dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama //
Rām, Bā, 60, 9.2 anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ //
Rām, Bā, 60, 13.1 gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi /
Rām, Bā, 60, 21.1 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ /
Rām, Bā, 71, 21.1 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ /
Rām, Bā, 71, 22.2 gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ //
Rām, Bā, 73, 3.2 gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ //
Rām, Ay, 3, 30.1 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca /
Rām, Ay, 18, 27.2 gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā //
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 29, 16.2 vyañjanārthaṃ ca saumitre gosahasram upākuru //
Rām, Ay, 29, 24.2 gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā /
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 38, 17.1 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
Rām, Ay, 38, 17.2 kaikeyyā puruṣavyāghra bālavatseva gaur balāt //
Rām, Ay, 43, 9.2 gomatīṃ goyutānūpām atarat sāgaraṃgamām //
Rām, Ay, 46, 73.1 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api /
Rām, Ay, 61, 20.2 agopālā yathā gāvas tathā rāṣṭram arājakam //
Rām, Ay, 64, 23.2 uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 71, 2.2 bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā //
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ay, 85, 64.2 tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ //
Rām, Ay, 106, 9.2 govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām //
Rām, Ay, 106, 9.2 govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām //
Rām, Ār, 13, 28.1 rohiṇy ajanayad vai gandharvī vājinaḥ sutān /
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 29, 7.2 svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva //
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ki, 1, 8.2 vāyuvegapracalitāḥ puṣpair avakiranti gām //
Rām, Ki, 3, 12.1 siṃhaskandhau mahāsattvau samadāv iva govṛṣau /
Rām, Ki, 5, 5.2 dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ //
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Yu, 4, 12.2 gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ //
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 26, 26.2 kharā goṣu prajāyante mūṣikā nakulaiḥ saha //
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 93, 16.2 dīnā gharmapariśrāntā gāvo varṣahatā iva //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Yu, 113, 41.1 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param /
Rām, Yu, 116, 35.1 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ /
Rām, Yu, 116, 64.1 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā /
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 6, 40.2 kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ //
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Rām, Utt, 23, 23.2 putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca //
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
SaundĀ, 9, 42.2 dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā //
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 14, 41.2 vikīrṇā iva gopaḥ smṛtistānanugacchati //
SaundĀ, 14, 48.2 cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt //
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 97.1 anikṣiptotsāho yadi khanati gāṃ vāri labhate /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 8.0 viṣāṇī kakudmān prāntevāladhiḥ sāsnāvāniti gotve dṛṣṭaṃ liṅgam //
VaiśSū, 3, 1, 12.1 viṣāṇī tasmādaśvo viṣāṇī tasmād gauriti ca //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 4, 22.1 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
Agnipurāṇa
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 12, 15.2 rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha //
AgniPur, 12, 43.2 gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ //
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 18, 16.2 dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca //
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
AgniPur, 19, 27.1 airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi /
AgniPur, 19, 27.1 airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi /
Amarakośa
AKośa, 2, 230.2 ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ //
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
Amaruśataka
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.1 arcayed devagovipravṛddhavaidyanṛpātithīn /
AHS, Sū., 5, 82.1 mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
AHS, Sū., 6, 48.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 26, 12.1 pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā /
AHS, Sū., 29, 76.2 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ //
AHS, Śār., 2, 18.2 līnākhye nisphure śyenagomatsyotkrośabarhijāḥ //
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Nidānasthāna, 7, 39.1 karīrapanasāsthyābhās tathā gostanasaṃnibhāḥ /
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 3, 30.2 lehayen madhunā gor vā kṣīrapasya śakṛdrasam //
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 37.1 pippalīmūlamadhukaguḍago'śvaśakṛdrasān /
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 8, 21.2 snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ //
AHS, Cikitsitasthāna, 8, 55.1 gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm /
AHS, Cikitsitasthāna, 8, 85.1 gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām /
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir vā gobhireva saha bhramet //
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir vā gobhireva saha bhramet //
AHS, Cikitsitasthāna, 13, 7.1 sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam /
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 14, 47.2 tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ //
AHS, Cikitsitasthāna, 14, 99.2 gomūtreṇa pibed ekaṃ tena guggulum eva vā //
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 31.2 snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt //
AHS, Cikitsitasthāna, 15, 40.1 harītakīsahasraṃ vā gomūtreṇa payo'nupaḥ /
AHS, Cikitsitasthāna, 15, 48.2 sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ //
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 74.1 jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ /
AHS, Cikitsitasthāna, 15, 123.1 bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ /
AHS, Cikitsitasthāna, 16, 8.1 gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet /
AHS, Cikitsitasthāna, 16, 18.1 pṛthag vipakve gomūtre vaṭakīkaraṇakṣame /
AHS, Cikitsitasthāna, 16, 52.2 gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu //
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor vā mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 19, 70.2 tathā karañjaprapunāṭabījaṃ kuṣṭhānvitaṃ gosalilena piṣṭam //
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Cikitsitasthāna, 20, 13.2 mūtreṇa gavāṃ piṣṭaḥ savarṇakaraṇaṃ paraṃ śvitre //
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Kalpasiddhisthāna, 2, 55.1 gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī /
AHS, Kalpasiddhisthāna, 3, 36.1 mṛgagomahiṣājānāṃ sadyaskaṃ jīvatām asṛk /
AHS, Kalpasiddhisthāna, 4, 24.2 catvāras tailagomūtradadhimaṇḍāmlakāñjikāt //
AHS, Kalpasiddhisthāna, 4, 35.1 gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ /
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 2, 67.1 baddhvā gośakṛtā liptam kukūle svedayet tataḥ /
AHS, Utt., 3, 56.1 gośṛṅgacarmavālāhinirmokaṃ vṛṣadaṃśaviṭ /
AHS, Utt., 5, 5.1 dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ /
AHS, Utt., 5, 11.2 surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe //
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 6, 58.2 catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca //
AHS, Utt., 7, 29.2 kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam //
AHS, Utt., 7, 30.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
AHS, Utt., 11, 35.1 tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham /
AHS, Utt., 11, 47.2 gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ //
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 22, 56.2 sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ //
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
AHS, Utt., 24, 16.2 viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam //
AHS, Utt., 24, 22.2 gomūtrajīrṇapiṇyākakṛkavākumalairapi //
AHS, Utt., 30, 9.2 māsam eraṇḍajaṃ tailaṃ gomūtreṇa samanvitam //
AHS, Utt., 30, 23.1 gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca /
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 30, 28.2 go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam //
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ vā sājyamākṣikam //
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 32.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
AHS, Utt., 38, 30.2 gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā //
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
AHS, Utt., 39, 132.1 gomūtragandhi kṛṣṇaṃ guggulvābhaṃ viśarkaraṃ mṛtsnam /
Bhallaṭaśataka
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
BKŚS, 3, 10.1 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān /
BKŚS, 4, 124.1 so 'bravīn nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan /
BKŚS, 5, 66.1 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam /
BKŚS, 6, 11.2 svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam //
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
BKŚS, 15, 113.1 ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām /
BKŚS, 15, 116.1 saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ /
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
BKŚS, 15, 131.1 tena gāvaś ca pānthāś ca bhrātarau ca mahātmanā /
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 136.2 prataran prataran dhīraṃ golehyād utthitas tritaḥ //
BKŚS, 15, 137.1 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 16, 5.2 vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām //
BKŚS, 16, 48.1 kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam /
BKŚS, 18, 439.2 gavāśvājaiḍakākārapāṣāṇakulasaṃkulām //
BKŚS, 20, 231.2 vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām //
BKŚS, 20, 234.1 tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām /
BKŚS, 20, 242.1 vanagokulavṛddhatvād yatra gopā gavārjavāḥ /
BKŚS, 21, 32.2 gavām ivodviṣāṇānāṃ matir me mantharādarā //
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 21, 69.1 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ /
BKŚS, 25, 55.1 yadā yadā ca gośabdam adhīyānā vadāmy aham /
BKŚS, 25, 56.2 gośabdapūrvapadatāṃ balāt tatropagacchati //
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
Divyāvadāna
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 11, 4.1 tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 68.1 dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 104.1 tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Harivaṃśa
HV, 2, 24.1 teneyaṃ gaur mahārāja dugdhā sasyāni bhārata /
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
HV, 4, 9.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavām api /
HV, 5, 31.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
HV, 9, 37.1 pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya /
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 16, 6.1 niyogāt te guros tasya gāṃ dogdhrīṃ samakālayan /
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
HV, 16, 10.2 prakurvīmahi gāṃ samyak sarva eva samāhitāḥ //
HV, 16, 11.1 evam eṣā ca gaur dharmaṃ prāpsyate nātra saṃśayaḥ /
HV, 16, 12.1 tathety uktvā ca te sarve prokṣayitvā ca gāṃ tataḥ /
HV, 16, 13.1 upayujya ca gāṃ sarve guros tasya nyavedayan /
HV, 16, 16.1 pitṝn abhyarcya dharmeṇa prokṣayitvā ca gāṃ tadā /
HV, 17, 10.1 gāṃ prokṣayitvā dharmeṇa pitṛbhya upakalpatām /
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
HV, 24, 7.2 gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ //
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 4, 10.2 tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ //
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kir, 4, 12.1 vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ /
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kumārasaṃbhava
KumSaṃ, 6, 68.1 gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ /
Kāmasūtra
KāSū, 5, 5, 7.1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya //
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 2, 48.0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam //
Kātyāyanasmṛti
KātySmṛ, 1, 152.1 sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
KātySmṛ, 1, 656.2 lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ //
KātySmṛ, 1, 662.1 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 731.2 anākālabhṛto dāsyān mucyate goyugaṃ dadat //
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 791.1 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
KātySmṛ, 1, 951.1 gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
Kāvyādarśa
KāvĀ, 1, 6.1 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
KāvĀ, 1, 6.1 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
Kāvyālaṃkāra
KāvyAl, 2, 61.2 gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ //
KāvyAl, 2, 94.2  vārayati daṇḍena ḍimbhaḥ śasyāvatāraṇīḥ //
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 17.2 janako gavi gobuddher mṛgyatām aparo dhvaniḥ //
KāvyAl, 6, 17.2 janako gavi gobuddher mṛgyatām aparo dhvaniḥ //
KāvyAl, 6, 19.1 purā gauriti vijñānaṃ gośabdaśravaṇādbhavet /
KāvyAl, 6, 19.1 purā gauriti vijñānaṃ gośabdaśravaṇādbhavet /
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā brahmabandhav ity abravīt //
Kūrmapurāṇa
KūPur, 1, 7, 52.2 mukhato 'jān sasarjānyān udarād gāśca nirmame //
KūPur, 1, 11, 154.2 ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā //
KūPur, 1, 11, 175.2 gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā //
KūPur, 1, 11, 175.2 gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā //
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 15, 103.1 sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ /
KūPur, 1, 17, 12.1 gāstathā janayāmāsa surabhirmahiṣīstathā /
KūPur, 1, 31, 22.1 na pūjitā mayā devā gāvo 'pyatithayastathā /
KūPur, 1, 35, 3.2 tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
KūPur, 1, 36, 2.1 gavāṃ śatasahasrasya samyag dattasya yat phalam /
KūPur, 1, 41, 14.1 śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
KūPur, 2, 5, 44.1 bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
KūPur, 2, 11, 138.1 bhavatprasādād acalā śaraṇye govṛṣadhvaje /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 14, 14.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
KūPur, 2, 14, 18.1 udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
KūPur, 2, 14, 83.2 pāṭhamātrāvasannastu paṅke gauriva sīdati //
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 16, 19.1 gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
KūPur, 2, 17, 30.1 vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
KūPur, 2, 18, 14.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
KūPur, 2, 18, 117.1 sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 26, 46.2 anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
KūPur, 2, 30, 19.1 brāhmaṇārthe gavārthe vā samyak prāṇān parityajet /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 34.2 gavi bhathunamāsevya careccāndrāyaṇavratam //
KūPur, 2, 32, 43.2 akāmato vai ṣaṇmāsān dadyāt pañcaśataṃ gavām //
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 46.2 gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye //
KūPur, 2, 32, 54.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 14.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 33, 22.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
KūPur, 2, 33, 24.2 gomūtrayāvakāhāraḥ saptarātreṇa śudhyati //
KūPur, 2, 33, 35.3 gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān //
KūPur, 2, 33, 42.1 śuṣkaparyuṣitādīni gavādipratidūṣitam /
KūPur, 2, 33, 45.2 gomūtrayāvakāhāraḥ prājāpatyena śudhyati //
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 37, 1.2 kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ /
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 16.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 45.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 42, 10.2 tatra snātvā tīrthavare gosahasraphalaṃ labhet //
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
Laṅkāvatārasūtra
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 127.10 evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 15, 9.2 goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ //
LiPur, 1, 15, 18.2 rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ //
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 33.2 caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 20, 66.1 bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam /
LiPur, 1, 23, 9.1 lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā /
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 40, 22.2 śvāpadaprabalatvaṃ ca gavāṃ caiva parikṣayaḥ //
LiPur, 1, 40, 42.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 59, 12.1 tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ /
LiPur, 1, 59, 27.2 śuklāś ca kakubhāścaiva gāvo viśvabhṛtas tathā //
LiPur, 1, 60, 18.2 sūryo gobhir jagat sarvam ādīpayati sarvataḥ //
LiPur, 1, 63, 38.2 rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā //
LiPur, 1, 65, 94.1 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ /
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 66, 52.1 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam /
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 79, 23.2 gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim //
LiPur, 1, 81, 47.1 saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ /
LiPur, 1, 82, 89.2 mātā gavāṃ mahābhāgā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 83, 18.1 tathā gomithunaṃ caiva kapilaṃ vinivedayet /
LiPur, 1, 83, 22.1 kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram /
LiPur, 1, 83, 25.2 dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye //
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 32.2 vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ //
LiPur, 1, 83, 34.2 dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate //
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 83, 42.1 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 84, 44.1 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet /
LiPur, 1, 85, 108.2 dīpasya gorjalasyāpi japakarma praśasyate //
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 89, 66.2 gonivāsena vai śuddhā secanena dharā smṛtā //
LiPur, 1, 89, 67.1 bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet /
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
LiPur, 1, 98, 46.1 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ /
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 2, 3, 25.1 gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca /
LiPur, 2, 6, 29.2 śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā //
LiPur, 2, 6, 31.3 na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 72.1 kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 17, 14.1 gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ /
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 19, 11.2 paścimaṃ vadanaṃ tasya gokṣīradhavalaṃ śubham //
LiPur, 2, 21, 11.1 sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyaset /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 25, 28.2 govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam //
LiPur, 2, 28, 90.1 gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā /
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 35, 11.1 gāmālabhya ca gāyatryā śivāyā dāpayecchubhām /
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 38, 1.2 gosahasrapradānaṃ ca vadāmi śṛṇu suvrata /
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
LiPur, 2, 38, 7.1 japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
LiPur, 2, 38, 7.2 gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā //
LiPur, 2, 38, 7.2 gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā //
LiPur, 2, 38, 8.1 hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham /
LiPur, 2, 38, 8.1 hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham /
LiPur, 2, 43, 2.2 putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham //
LiPur, 2, 47, 46.1 vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam /
LiPur, 2, 50, 6.1 strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ /
LiPur, 2, 50, 9.1 strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
LiPur, 2, 50, 40.2 gavāṃ caiva krameṇaiva vyāghradantanakhāni ca //
LiPur, 2, 53, 3.2 dūrvayā ghṛtagokṣīramiśrayā madhunā tathā //
LiPur, 2, 54, 6.2 gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet //
Matsyapurāṇa
MPur, 6, 44.1 rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ /
MPur, 7, 23.2 kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm //
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 10, 2.2 gaur itīyaṃ ca vikhyātā sūta kasmād bravīhi naḥ //
MPur, 10, 12.2 tato gorūpam āsthāya bhūḥ palāyitum udyatā //
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 15, 10.1 jananī brahmadattasya yogasiddhā ca gauḥ smṛtā /
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 16, 28.1 gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam /
MPur, 17, 45.2 upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā //
MPur, 20, 10.1 vinā gavā vatsako'pi gurave viniveditaḥ /
MPur, 22, 85.2 rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ //
MPur, 25, 31.1  rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ /
MPur, 25, 32.2 tato gāvo nivṛttāstā agopāḥ svaniveśanam //
MPur, 25, 33.1 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MPur, 25, 34.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 43, 2.2 ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā //
MPur, 48, 50.1 dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ /
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
MPur, 48, 56.1 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām /
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 52, 18.2 gobrāhmaṇānāṃ vittena sarvadā bhadramācaret //
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 55, 15.1 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 56, 9.1 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam /
MPur, 56, 10.2 gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca /
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 58, 36.2 gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā /
MPur, 58, 41.1 tataḥ prabhāte vimale saṃjāte'tha śataṃ gavām /
MPur, 58, 43.1 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet /
MPur, 59, 11.3 payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm //
MPur, 59, 13.2 gobhir vibhavataḥ sarvānṛtvijastānsamāhitaḥ //
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 60, 42.1 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha /
MPur, 60, 43.2 dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ /
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 68, 16.2 taṇḍulai raktaśālīyaiścaruṃ gokṣīrasaṃyutam /
MPur, 69, 41.1 hutvā ca vaiṣṇavaṃ samyakcaruṃ gokṣīrasaṃyutam /
MPur, 69, 48.1  vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ /
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 70, 31.2 gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ /
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 72, 23.1 yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam /
MPur, 73, 9.2 praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet //
MPur, 74, 16.1 tatastrayodaśe māsi vai dadyāttrayodaśa /
MPur, 75, 5.2 suptvā saṃprāśya gomūtramutthāya kṛtanaityakaḥ //
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 79, 11.2 gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā //
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 83, 37.1 gāśca dadyāccaturviṃśatyathavā daśa nārada /
MPur, 91, 9.2 gavāmayutadānasya phalaṃ prāpnoti mānavaḥ //
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 55.2 ṛṣayo munayo gāvo devamātara eva ca //
MPur, 93, 61.2 śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave //
MPur, 93, 63.1 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ /
MPur, 93, 73.1 gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa /
MPur, 93, 80.1 grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ /
MPur, 93, 147.2 sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ //
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 95, 27.2 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha //
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 100, 27.2 vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ //
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
MPur, 101, 29.2 samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ //
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 37.2 vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet /
MPur, 101, 42.1 kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 45.1 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 62.2 haimāni kārttike dadyādgoyugena samanvitam /
MPur, 101, 63.2 gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ /
MPur, 101, 64.2 govastrakāñcanairviprānpūjayecchaktito naraḥ /
MPur, 101, 66.1 kṛcchrānte gopradaḥ kuryādbhojanaṃ śaktitaḥ padam /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 101, 73.1 upavāsaṃ parityajya samānte goprado bhavet /
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 101, 80.2 annaṃ gāśca samāpnoti mokṣamindravratādiha //
MPur, 101, 81.2 samānte goprado yāti viprāya śivamandiram /
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 105, 18.1 sā gaustasmai pradātavyā gaṅgāyamunasaṃgame /
MPur, 105, 19.1 yāvadromāṇi tasyā goḥ santi gātreṣu sattama /
MPur, 105, 20.1 yatrāsau labhate janma sā gaustasyābhijāyate /
MPur, 105, 21.1 gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm /
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 105, 22.1 tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate /
MPur, 105, 22.3 gaureva rakṣāṃ kurute tasmāddeyā dvijottame //
MPur, 106, 5.1 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe /
MPur, 107, 3.1 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ /
MPur, 107, 8.1 gavāṃ śatasahasrasya samyagdattasya yatphalam /
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 109, 23.1 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam /
MPur, 123, 49.1 bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām /
MPur, 124, 36.1 ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati /
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 128, 21.2 śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ //
MPur, 133, 28.1 brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ /
MPur, 138, 42.1 tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā /
MPur, 141, 76.1 yathā goṣu pranaṣṭāsu vatso vindati mātaram /
MPur, 144, 43.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
MPur, 145, 11.2 gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām //
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 21.2 dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ //
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 153, 147.2 parasparaṃ vyalīyanta gāvaḥ śītārditā iva //
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 171, 36.1 lokasarjanahetujño gavāmarthāya sattamaḥ /
MPur, 171, 40.2 tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai //
MPur, 171, 62.1 catuṣpadāni sattvāni tathā gāvastu saurabhāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
Nāradasmṛti
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
NāSmṛ, 1, 1, 46.1 gavāṃ pracāre gopālāḥ sasyabandhe kṛṣīvalāḥ /
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 2, 1, 181.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 5, 29.1 anākālabhṛto dāsyān mucyate goyugaṃ dadat /
NāSmṛ, 2, 6, 3.2 lābhagobījasasyānāṃ vaṇiggopakṛṣīvalāḥ //
NāSmṛ, 2, 6, 11.1 gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ /
NāSmṛ, 2, 6, 12.1 upānayet gopāya pratyahaṃ rajanīkṣaye /
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
NāSmṛ, 2, 11, 25.1 utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ /
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 11, 29.2 adaṇḍyā garbhiṇī gauś ca sūtikā cābhisāriṇī //
NāSmṛ, 2, 11, 31.1 yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 11, 34.1 gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
NāSmṛ, 2, 12, 57.2 tasya te yasya tā gāvo moghaṃ syanditam ārṣabham //
NāSmṛ, 2, 12, 75.2 madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu //
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
NāSmṛ, 2, 20, 2.1 satyaṃ vāhanaśastrāṇi gobījarajatāni ca /
Nāṭyaśāstra
NāṭŚ, 2, 58.2 ratnadānaiḥ sagodānair vastradānairanalpakaiḥ //
NāṭŚ, 2, 62.1 pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
NāṭŚ, 3, 14.2 gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.14 viṣāṇādimātradarśanād gaur iti śeṣavat /
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 293.1 taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam /
PABh zu PāśupSūtra, 1, 12, 11.0 na tu gavādīnām ity arthaḥ //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 2, 15, 1.0 atra kudānāni gobhūhiraṇyasuvarṇādīni //
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
PABh zu PāśupSūtra, 4, 7.1, 20.0 gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam //
PABh zu PāśupSūtra, 5, 18, 1.0 atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 18, 5.0 gomṛgadharmagrahaṇaṃ tu parasparaviśeṣaṇārtham //
PABh zu PāśupSūtra, 5, 19, 4.0 gomṛgavad dvaṃdvasahiṣṇutvamaryādāyāṃ ca //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 25.0 tasmād gomṛgayor akuśaladharmo na grāhyaḥ //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
Saṃvitsiddhi
SaṃSi, 1, 55.2 so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
Suśrutasaṃhitā
Su, Sū., 1, 21.3 śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum //
Su, Sū., 13, 5.2 uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Sū., 29, 24.2 goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ //
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 44, 65.2 saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //
Su, Sū., 44, 84.2 saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām //
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Sū., 46, 353.1 tadeva gorasādānaṃ surabhidravyasaṃskṛtam /
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā //
Su, Cik., 3, 56.1 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet /
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 26.1 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 22, 75.1 gavāṃ mūtreṇa manujo bhāgair dharaṇasaṃmitaiḥ /
Su, Cik., 22, 76.1 kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ /
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 26, 37.1 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 30, 27.1 mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavām api /
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 37, 120.2 kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ //
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Cik., 38, 82.1 triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ /
Su, Ka., 1, 64.2 tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam //
Su, Ka., 1, 71.1 muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 12.2 śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet //
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Ka., 7, 36.1 phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam /
Su, Ka., 8, 55.2 gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Su, Ka., 8, 68.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 17, 7.1 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā /
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 17, 13.1 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye /
Su, Utt., 17, 19.2 gomūtrapittamadirāyakṛddhātrīrase pacet //
Su, Utt., 17, 20.2 gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ //
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi vā /
Su, Utt., 18, 87.2 gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike //
Su, Utt., 21, 35.2 gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet //
Su, Utt., 21, 52.2 kṛmighnaṃ haritālena gavāṃ mūtrayutena ca //
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 31, 9.1 balirnivedyo gotīrthe revatyai prayatātmanā /
Su, Utt., 34, 4.1 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca /
Su, Utt., 36, 4.2 pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ //
Su, Utt., 38, 26.2 sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate //
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Su, Utt., 39, 272.1 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ /
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 42, 41.1 bhasma mūlakajaṃ cāpi go'jāvikharahastinām /
Su, Utt., 42, 50.2 pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Su, Utt., 44, 34.2 ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 51, 52.1 śṛṅgavālakhurasnāyutvak samastaṃ gavām api /
Su, Utt., 55, 53.2 gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ /
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Su, Utt., 60, 34.1 gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam /
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /
Su, Utt., 61, 24.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.6 gaur iva gavayaḥ samudra iva taḍāgaḥ /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 3.37 upamānaṃ tāvad yathā gaustathā gavaya iti vākyam /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 5.2, 3.42 yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam /
STKau zu SāṃKār, 5.2, 3.43 ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam /
STKau zu SāṃKār, 5.2, 3.44 na hyanyad gavi sādṛśyam anyacca gavaye /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
Sūryasiddhānta
SūrSiddh, 1, 42.2 go'gnayaḥ śanimandasya pātānām atha vāmataḥ //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Tantrākhyāyikā
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 2.0 gotve iti gotvāvacchinnā vyaktiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 2.0 gotve iti gotvāvacchinnā vyaktiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 6.0 yathā apratyakṣāyāṃ govyaktau kathaṃcid gṛhyamāṇā viṣāṇādayo liṅgaṃ dṛṣṭamanumāpakās tathā //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 2.0 viṣāṇaṃ goḥ samavāyi //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
Viṣṇupurāṇa
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 5, 51.1 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ /
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /
ViPur, 1, 13, 50.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 1, 15, 7.2 bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
ViPur, 1, 15, 49.2 mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ //
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 19, 65.1 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
ViPur, 1, 22, 6.2 uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api //
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 8, 17.2 tataḥ paraṃ hrasantībhir gobhirastaṃ niyacchati //
ViPur, 2, 9, 14.2 ākāśagaṅgāsalilaṃ tadgobhiḥ kṣipyate raveḥ //
ViPur, 2, 13, 93.1 pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 14, 28.1 yataḥ kutaścitsamprāpya gobhyo vāpi gavāhnikam /
ViPur, 3, 16, 10.1 naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ /
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 5, 12.2 gopucchaṃ bhrāmya hastena bāladoṣamapākarot //
ViPur, 5, 5, 13.1 gopurīṣamupādāya nandagopo 'pi mastake /
ViPur, 5, 6, 12.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 6, 50.1 vikāle ca samaṃ gobhirgopavṛndasamanvitau /
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 7, 27.2 vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 8, 2.2 nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
ViPur, 5, 8, 13.1 tato gāvo nirābādhāstasmiṃstālavane dvija /
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
ViPur, 5, 9, 3.2 cārayantau ca dūre vyāharantau ca nāmabhiḥ //
ViPur, 5, 10, 21.1 kṣīravatya imā gāvo vatsavatyaśca nirvṛtāḥ /
ViPur, 5, 10, 23.1 bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ /
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 10, 40.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 10, 46.1 gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam /
ViPur, 5, 11, 4.2 tā gāvo vṛṣṭipātena pīḍyantāṃ vacanānmama //
ViPur, 5, 11, 6.3 vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija //
ViPur, 5, 11, 10.1 gāvastu tena patatā varṣavātena veginā /
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 12, 3.1 cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam /
ViPur, 5, 12, 8.1 mahabhaṅgaviruddhena mayā gokulanāśakāḥ /
ViPur, 5, 12, 9.1 trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim /
ViPur, 5, 12, 11.1 gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
ViPur, 5, 12, 12.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ /
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 12, 15.1 abhiṣicya gavāṃ vākyāddevendro vai janārdanam /
ViPur, 5, 12, 16.1 gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu /
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 13, 2.2 gāvaśca bhavatā trātā giridhāraṇakarmaṇā //
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
ViPur, 5, 14, 5.2 pātayansa gavāṃ garbhāndaityo vṛṣabharūpadhṛk //
ViPur, 5, 15, 19.1 tataḥ samastagopānāṃ godhanānyakhilānyaham /
ViPur, 5, 17, 19.1 sa dadarśa tadā tatra kṛṣṇam ādohane gavām /
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 5, 42.1 gogamane ca //
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 143.1 gauś cet tadardham //
ViSmṛ, 8, 17.1 śūdra ekāhikam godaśakasya grāsaṃ dadyāt //
ViSmṛ, 8, 22.1 gobījakāñcanair vaiśyam //
ViSmṛ, 16, 18.1 brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ /
ViSmṛ, 23, 28.1 govālaiḥ phalasaṃbhavānām //
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 23, 43.1 bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet /
ViSmṛ, 23, 52.1 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ /
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
ViSmṛ, 23, 57.2 gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //
ViSmṛ, 23, 57.2 gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
ViSmṛ, 23, 59.1 ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /
ViSmṛ, 23, 59.2 śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam //
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 23, 60.2 gavāṃ grāsapradānena svargaloke mahīyate //
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
ViSmṛ, 24, 21.1 gomithunagrahaṇenārṣaḥ //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 37, 13.1 kṣatraviṭśūdragovadhaḥ //
ViSmṛ, 44, 29.1 godhā gām //
ViSmṛ, 45, 19.1 goghnas tvandhaḥ //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 46, 20.1 gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam //
ViSmṛ, 48, 17.1 gonihāramuktānāṃ yavānām ekaviṃśatirātraṃ ca //
ViSmṛ, 50, 16.1 māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt //
ViSmṛ, 50, 22.1 gomūtreṇa snāyāt //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
ViSmṛ, 51, 3.1 laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca //
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 53, 3.1 govrataṃ gogamane ca //
ViSmṛ, 53, 3.1 govrataṃ gogamane ca //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 55, 3.1 karmaṇo 'nte payasvinīṃ gāṃ dadyāt //
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 59, 16.1 bhikṣvabhāve grāsamātraṃ gavāṃ dadyāt //
ViSmṛ, 60, 19.1 na govraje //
ViSmṛ, 63, 15.1 na gobhiḥ //
ViSmṛ, 63, 29.1 tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca //
ViSmṛ, 67, 46.2 pratyekadānenāpnoti gopradānasamaṃ phalam //
ViSmṛ, 68, 4.1 na gobrāhmaṇoparāge 'śnīyāt //
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
ViSmṛ, 78, 33.1 gāḥ pauṣṇe //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 88, 1.1 atha prasūyamānā gauḥ pṛthivī bhavati //
ViSmṛ, 90, 11.1 jyaiṣṭhī jyeṣṭhāyutā cet syāt tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
ViSmṛ, 91, 17.1 devanirmālyāpanayanāt godānaphalam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.8 caitrasya gaur iti /
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 4, 14.1, 1.4 teṣāṃ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ity evamādi /
Yājñavalkyasmṛti
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
YāSmṛ, 1, 133.2 kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn //
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 185.1 takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām /
YāSmṛ, 1, 186.1 soṣarodakagomūtraiḥ śudhyaty āvikakauśikam /
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
YāSmṛ, 1, 189.1 goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
YāSmṛ, 1, 192.1 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
YāSmṛ, 1, 193.1 raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ /
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 1, 267.1 dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ apy ajāvikam /
YāSmṛ, 1, 306.2 kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 2, 12.1 sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena vā /
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 2, 279.2 vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet //
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 3, 21.1 hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām /
YāSmṛ, 3, 27.2 gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ //
YāSmṛ, 3, 60.2 salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam //
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 244.1 brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca /
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 263.1 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
YāSmṛ, 3, 263.2 goṣṭheśayo go'nugāmī gopradānena śudhyati //
YāSmṛ, 3, 263.2 goṣṭheśayo go'nugāmī gopradānena śudhyati //
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
YāSmṛ, 3, 266.1 ṛṣabhaikasahasrā dadyāt kṣatravadhe pumān /
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
YāSmṛ, 3, 300.1 ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām /
YāSmṛ, 3, 300.2 sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
YāSmṛ, 3, 305.2 gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī //
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
AbhCint, 2, 1.2 gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ //
AbhCint, 2, 11.2 grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau //
AbhCint, 2, 155.1 vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 22.0 kṣaudralavaṇamadyāni gavādiśakṛnmūtrapittāni evaṃvidhāni cendriyopaśamanīyāny anyānyapi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 332.2 brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam //
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 1, 10, 36.2 sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā //
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
BhāgPur, 1, 16, 4.2 nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā //
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 17, 1.2 tatra gomithunaṃ rājā hanyamānam anāthavat /
BhāgPur, 1, 17, 3.1 gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām /
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 2, 6, 21.2 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan //
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 1, 22.2 tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve //
BhāgPur, 3, 2, 31.2 utthāpyāpāyayad gāvas tat toyaṃ prakṛtisthitam //
BhāgPur, 3, 3, 26.2 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ //
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 13, 16.2 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
BhāgPur, 3, 13, 30.2 dadarśa gāṃ tatra suṣupsur agre yāṃ jīvadhānīṃ svayam abhyadhatta //
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 17, 13.1 gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ /
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 18, 8.1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt svasattvam /
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 3, 24, 18.2 avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 12, 39.2 yasminbhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ //
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
BhāgPur, 4, 17, 7.2 vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām //
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 22, 62.2 bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu /
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 8, 8, 12.2 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau //
BhāgPur, 10, 1, 18.1 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṃ vibhoḥ /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 10, 5, 7.1 gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ /
BhāgPur, 10, 5, 15.1 nando mahāmanāstebhyo vāso 'laṃkāragodhanam /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 7, 6.2 mayy āveśya manaḥ samyak samadṛg vicarasva gām //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir iva gopatiḥ //
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
BhāgPur, 11, 11, 41.1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
BhāgPur, 11, 17, 19.1 śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā /
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
Bhāratamañjarī
BhāMañj, 1, 32.2 gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ //
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 48.2 śuśrāva tasmādgorasya purīṣaṃ bhakṣayeti ca //
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 1, 287.2 agopāścāgatā gāvo vyaktaṃ tāta hataḥ kacaḥ //
BhāMañj, 1, 366.1 divaḥ patantaṃ taṃ ghorā rākṣasā gṛdhragomukhāḥ /
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 1, 955.2 viśvāmitro munivara yayāce nicayair gavām //
BhāMañj, 1, 1224.2 hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ //
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 7, 541.2 tadaṅke pātaya ripoḥ śirastasmātprayātu gām //
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 150.1 ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam /
BhāMañj, 13, 182.2 gosahasrapradānaiśca taranti kila dehinaḥ //
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1020.1 goṣu khorakaniḥśvāsam ūṣiraṃ kṣetrabhūmiṣu /
BhāMañj, 13, 1353.2 sakṛdāsvādya gokṣīraṃ yācitā jananī mayā //
BhāMañj, 13, 1488.2 māhātmyaṃ ca gavāṃ bhīṣmaḥ sarvajñaḥ punarabravīt //
BhāMañj, 13, 1501.2 gavi jāto dvijavaro babhāṣe dhīmatāṃ varaḥ //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1502.2 tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ //
BhāMañj, 13, 1503.2 muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam //
BhāMañj, 13, 1505.1 munīndreṇa gṛhītāyāṃ vidhivad gavi dhīvarāḥ /
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 13, 1539.1 viprebhyo gṛhamedhibhyo nikharvāṇi purā gavām /
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 13, 1555.1 asaṃbhave gavāṃ yāvatsalilena tilena ca /
BhāMañj, 13, 1556.1 godānasadṛśaṃ loke dānamanyanna vidyate /
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1559.1 gopradā eva golokaṃ prayānti sukṛtojjvalāḥ /
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1561.1 nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā /
BhāMañj, 13, 1563.1 athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
BhāMañj, 13, 1634.2 brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ //
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //
BhāMañj, 14, 123.1 mahiṣāṇāṃ kharāṇāṃ ca puruṣāṇāṃ gavāṃ tathā /
BhāMañj, 19, 18.2 bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca //
Garuḍapurāṇa
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 23, 16.2 dvāre nandimahākālau gaṅgā ca yamunātha gauḥ //
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 50, 11.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 52, 2.2 upapāpāni gohatyāprabhṛtīni surā jaguḥ //
GarPur, 1, 52, 4.2 brāhmaṇārthe gavārthe vā samyak prāṇānparityajet //
GarPur, 1, 52, 9.1 payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 65, 50.1 dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare /
GarPur, 1, 65, 82.2 cipiṭaiśca piturmṛtyur gavādyāḥ parimaṇḍalaiḥ //
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 84, 20.2 gopracārasamīpasthā ābrahma brahmakalpitāḥ //
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 95, 8.1 yajñasthāyartvije daivamādāyārṣastu goyugam /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 97, 8.1 raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ /
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 98, 9.2 tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati //
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
GarPur, 1, 99, 42.2 dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā //
GarPur, 1, 101, 12.2 kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 105, 30.2 pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ //
GarPur, 1, 105, 31.1 goṣṭheśayo go'nugāmī gopradānena śudhyati /
GarPur, 1, 105, 31.1 goṣṭheśayo go'nugāmī gopradānena śudhyati /
GarPur, 1, 105, 32.2 ṛṣabhaikaṃ sahasraṃ dadyāt kṣatravadhe pumān //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 106, 18.2 hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām //
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 114, 42.1 gavāṃ rajo dhānyarajaḥ putrasyāṅgabhavaṃ rajaḥ /
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 115, 7.2 gāvo dvarapracāreṇa śūdrānnena dvijottamaḥ //
GarPur, 1, 115, 66.1 aśvaṃ śrāntaṃ gajaṃ mattaṃ gāvaḥ prathamasūtikāḥ /
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 121, 9.2 gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ /
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 127, 7.1 aśikṣayā yathā putro gāvo dūragatairyathā /
GarPur, 1, 128, 10.2 gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam //
GarPur, 1, 129, 13.1 glaiṃ glāṃ hṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā /
GarPur, 1, 131, 20.2 svajanma vāsudevāya gobrāhmaṇahitāya ca //
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 156, 39.2 karīrapanasāsthyābhāstathā gostanasannibhāḥ //
GarPur, 1, 158, 7.2 saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā //
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
Hitopadeśa
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Hitop, 1, 10.5 pramāṇayati no dharme yathā goghnam api dvijam //
Hitop, 1, 17.9 yathā prakṛtyā madhuraṃ gavāṃ payaḥ //
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Hitop, 4, 8.7 gāvas tṛṇam ivāraṇye prārthayante navaṃ navam //
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Kathāsaritsāgara
KSS, 1, 6, 57.2 gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau //
KSS, 3, 6, 135.2 āruhya śūnyagovāṭaharmye tasthau samīpage //
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 3, 6, 145.1 tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
KSS, 3, 6, 146.1 sthāpayitvā yathāsthānaṃ tacca govāṭavāhanam /
KSS, 3, 6, 147.2 prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau //
KSS, 3, 6, 158.2 jānann utpatane vyomni mantraṃ govāṭaśikṣitam //
KSS, 3, 6, 159.2 tad eva śūnyagovāṭaharmyaṃ niśi punar yayau //
KSS, 3, 6, 161.1 tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
KSS, 3, 6, 163.2 netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 165.1 so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 5, 3, 161.1 ahaṃ gavāṃ prabhāveṇa svalpād apyaparādhataḥ /
KSS, 5, 3, 171.1 tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
KSS, 6, 1, 111.2 taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire //
KSS, 6, 1, 113.1 tataste tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
Kālikāpurāṇa
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 81.1 kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca /
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 88.2 niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ //
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 91.1 saṃmārjanīṃ ca musalamucchiṣṭaṃ goniketane /
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
KṛṣiPar, 1, 92.1 gomūtrajālakenaiva yatrāvaskaramocanam /
KṛṣiPar, 1, 93.2 na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati //
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 95.1 sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate /
KṛṣiPar, 1, 95.2 sthānaṃ tatakamalāhīnaṃ vīkṣya krandanti gogaṇāḥ //
KṛṣiPar, 1, 96.2 caturgavaṃ nṛśaṃsanāṃ dvigavaṃ tu gavāśinām //
KṛṣiPar, 1, 99.1 atha goparvakathanam /
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 105.1 atha goyātrāpraveśau /
KṛṣiPar, 1, 105.3 ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ //
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
KṛṣiPar, 1, 108.1 arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ /
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 111.1 gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā /
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
KAM, 1, 171.1 varaṃ svamātṛgamanaṃ varaṃ gomāṃsabhakṣaṇam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 314.2 gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
Narmamālā
KṣNarm, 1, 26.1 devāpahāriṇā tena goghāsalavaṇacchidā /
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 1, 103.1 gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ /
KṣNarm, 1, 121.1 gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
KṣNarm, 2, 94.1 eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa /
KṣNarm, 3, 14.2 gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Sū., 24, 7.5, 30.0 dhātūnāmanekārthatvād gāṃ saṃgrahaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 85.2 sa tu dvidhā śikhigrīvaḥ śreṣṭho gomūtragandhakaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 82.0 gauriva gavayena mukhādibhir iti //
NŚVi zu NāṭŚ, 6, 32.2, 121.0 yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 252.0 uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.2 kārpāsakṣaumagovālaśaṇavalkatṛṇādikam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.1 kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam /
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 15, 10.1 kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /
RHT, 19, 43.2 yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt //
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 54.2 kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam //
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
Rasamañjarī
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 3, 98.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RMañj, 4, 12.2 tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RMañj, 4, 32.1 goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 5, 28.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 294.2 godugdhadvipalenaiva madhurāhārasevinaḥ //
RMañj, 6, 306.2 gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //
RMañj, 6, 321.1 gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 63.1 lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam /
Rasaprakāśasudhākara
RPSudh, 1, 110.1 gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /
RPSudh, 2, 78.2 yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 7, 45.1 gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 10, 23.1 gostanākāramūṣā yā mukhopari vimudritā /
RPSudh, 11, 9.1 daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
RPSudh, 13, 7.2 godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet //
Rasaratnasamuccaya
RRS, 1, 23.1 śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 2, 17.1 triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 2, 66.1 mocamoraṭapālāśakṣāragomūtrabhāvitam /
RRS, 2, 83.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RRS, 2, 102.1 śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
RRS, 2, 124.3 gomahiṣyājamūtreṣu śudhyate pañcakharparam //
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 69.1 gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /
RRS, 3, 110.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 60.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 52.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RRS, 5, 56.1 tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 142.1 triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 5, 165.1 gomūlakaśilādhātujalaiḥ samyagvimardayet /
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 5, 209.0 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //
RRS, 10, 25.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RRS, 10, 74.2 karkaṭīśiśumārī ca gośūkaranarodbhavā /
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
RRS, 11, 90.2 aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet //
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
RRS, 11, 123.1 arcayitvā yathāśakti devagobrāhmaṇānapi /
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 13, 54.1 gomūtreṇa tathā trīṇi dināni parimardayet /
RRS, 13, 90.2 yakṣmāṇaṃ madhupippalyā gomūtreṇa gudāṅkurān //
RRS, 14, 20.1 śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
RRS, 15, 7.2 dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RRS, 15, 68.1 daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
RRS, 16, 3.1 caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
Rasaratnākara
RRĀ, R.kh., 2, 21.1 aprasūtagavāṃ mūtre peṣayed raktamūlikām /
RRĀ, R.kh., 3, 20.1 kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 3, 25.1 ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
RRĀ, R.kh., 3, 42.1 aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 6, 33.1 dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 6, 41.1 gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /
RRĀ, R.kh., 7, 13.1 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 26.2 vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, R.kh., 10, 31.2 athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam //
RRĀ, R.kh., 10, 51.1 nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
RRĀ, R.kh., 10, 66.2 gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ //
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, Ras.kh., 1, 21.2 mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ //
RRĀ, Ras.kh., 2, 45.1 ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 137.1 kṛṣṇavarṇāgavājyena samena saha tān pacet /
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 28.2 divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 4, 12.2 triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam //
RRĀ, Ras.kh., 4, 18.1 mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
RRĀ, Ras.kh., 4, 51.1 brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam /
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 106.1 tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet /
RRĀ, Ras.kh., 4, 107.1 phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 51.2 palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ //
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 76.2 āloḍayedgavāṃ kṣīraistena pacyādapūpikām //
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 8, 155.2 tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet //
RRĀ, V.kh., 1, 31.2 brahmahatyāsahasrāṇi gohatyāprayutānyapi //
RRĀ, V.kh., 2, 10.1 kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /
RRĀ, V.kh., 2, 11.2 narāśvaśikhigomatsyapittāni pittavargake //
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
RRĀ, V.kh., 3, 24.2 vartulā gostanākārā vajramūṣā prakīrtitā //
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 26.2 śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //
RRĀ, V.kh., 6, 22.1 gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /
RRĀ, V.kh., 6, 78.1 punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
RRĀ, V.kh., 7, 66.1 gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
RRĀ, V.kh., 8, 90.1 śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
RRĀ, V.kh., 8, 137.1 aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /
RRĀ, V.kh., 9, 51.1 śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
RRĀ, V.kh., 9, 111.2 gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //
RRĀ, V.kh., 10, 46.1 saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 80.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
RRĀ, V.kh., 12, 31.1 vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
RRĀ, V.kh., 13, 37.3 gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 64.1 mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /
RRĀ, V.kh., 13, 72.1 sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 14, 6.2 gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 22.1 raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
RRĀ, V.kh., 16, 9.1 gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
RRĀ, V.kh., 16, 14.1 bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 19, 61.2 tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
RRĀ, V.kh., 19, 92.2 tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //
Rasendracintāmaṇi
RCint, 3, 66.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /
RCint, 3, 67.1 mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
RCint, 3, 75.1 gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 3, 221.2 gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //
RCint, 3, 222.1 sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
RCint, 4, 32.2 goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 11.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 8.2 na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
RCint, 7, 17.2 kando laghur gostanavad raktaśṛṅgīti tadviṣam //
RCint, 7, 21.2 tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RCint, 7, 67.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
RCint, 7, 121.1 srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
RCint, 8, 154.2 godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //
RCint, 8, 223.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 5, 120.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RCūM, 5, 156.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RCūM, 9, 2.1 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 34.1 saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
RCūM, 10, 95.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 12, 48.1 gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 54.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
RCūM, 14, 63.2 pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 118.1 tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /
RCūM, 14, 140.2 gomūtrakaśilādhātujalaiḥ samyagvimardayet //
RCūM, 14, 143.1 gotakrapiṣṭarajanīsāreṇa saha pāyayet /
RCūM, 14, 178.1 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 96.1 pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 105.2 go'jāvīnāṃ striyāḥ puṃsāṃ mūtravarga udāhṛtaḥ //
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
RSS, 1, 149.1 triphalākvāthagomūtrakṣīrakāñjikasecitam /
RSS, 1, 194.2 naramūtraiśca gomūtrair yavāmlaiśca sasaindhavaiḥ /
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
RSS, 1, 233.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 271.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RSS, 1, 345.1 goghṛtaṃ gandhakaṃ lauhaṃ taptakhalle vimardayet /
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
RSS, 1, 364.1 kṛtvā caṇakasaṃsthānaṃ gomūtrair bhāvayet tryaham /
RSS, 1, 366.1 gomūtrapūrṇapātre ca dolāyantre viṣaṃ pacet /
RSS, 1, 367.2 tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam //
Rasādhyāya
RAdhy, 1, 81.1 gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /
RAdhy, 1, 105.2 aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
Rasārṇava
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 134.1 mokṣamoraṭapālāśakṣāragomūtrabhāvitam /
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 10.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RArṇ, 7, 13.1 gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /
RArṇ, 7, 21.1 kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 7, 48.1 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
RArṇ, 7, 54.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
RArṇ, 7, 122.1 triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /
RArṇ, 8, 43.1 āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ /
RArṇ, 9, 4.0 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 17.1 mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
RArṇ, 11, 61.1 kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 135.1 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
RArṇ, 12, 160.1 gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 16, 71.2 ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 28.2 gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
RArṇ, 17, 144.1 tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /
RArṇ, 18, 72.0 ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 76.0 ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na vā brāhmaṇānna ca /
RArṇ, 18, 141.2 gomūtrasaindhavayutaṃ tasya saṃkrāmaṇaṃ pibet //
RArṇ, 18, 142.2 sindhukaṃ kṛṣṇagomūtraṃ kāravallīrasaplutam /
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
RājNigh, Parp., 15.1 kāmī ṛkṣapriyaś cokṣā lāṅgulī gauś ca bandhuraḥ /
RājNigh, Pipp., 180.2 vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam //
RājNigh, Śālm., 127.2 gomūtrikā tu madhurā vṛṣyā godugdhadāyinī //
RājNigh, 13, 157.1 lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Kṣīrādivarga, 8.1 gomūtraṃ gojalaṃ gombho goniṣyandaśca godravaḥ /
RājNigh, Kṣīrādivarga, 8.2 gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat //
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 107.2 mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ //
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Siṃhādivarga, 22.1 gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī /
RājNigh, Siṃhādivarga, 25.2 ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ //
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
RājNigh, Miśrakādivarga, 44.1 gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam /
RājNigh, Miśrakādivarga, 58.1 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 49.2, 2.0 gavāmapi jaḍānāmapi etan medhyam //
SarvSund zu AHS, Utt., 39, 65.2, 2.0 gomūtreṇa pītaḥ śvitrakuṣṭhāni hanti //
Skandapurāṇa
SkPur, 9, 28.2 gosahasraphalaṃ so 'pi matprasādādavāpsyati /
Smaradīpikā
Smaradīpikā, 1, 58.1 śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 18.0 gāva iti śliṣṭametadabhinnam //
Tantrāloka
TĀ, 8, 100.1 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
Ānandakanda
ĀK, 1, 2, 19.1 gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
ĀK, 1, 2, 207.2 gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca //
ĀK, 1, 2, 208.2 gavāṃ koṭipradānena svarṇakoṭiśatena ca //
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 4, 76.1 veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite /
ĀK, 1, 4, 87.2 gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam //
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 347.2 gomūtre nikṣipettacca vastrapūtaṃ ca kārayet //
ĀK, 1, 4, 355.1 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 4, 451.1 raktavargasya gomūtre peṣitasya rase priye /
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 6, 99.2 agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 7, 26.2 śivāgnigurugoviprabhiṣajaḥ pūjayetpurā //
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 9, 8.1 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā /
ĀK, 1, 9, 23.1 bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
ĀK, 1, 9, 34.2 samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet //
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 84.2 karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari //
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 9, 92.2 dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam //
ĀK, 1, 9, 96.1 aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam /
ĀK, 1, 9, 104.1 dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
ĀK, 1, 9, 120.2 anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari //
ĀK, 1, 9, 128.1 pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 132.2 anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam //
ĀK, 1, 9, 150.2 śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ //
ĀK, 1, 9, 156.1 gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
ĀK, 1, 9, 171.2 anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 9, 191.2 dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye //
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 11, 15.1 goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
ĀK, 1, 12, 90.1 pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ /
ĀK, 1, 12, 171.1 gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 20.2 gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram //
ĀK, 1, 15, 26.2 karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam //
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 15, 37.1 upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 96.1 caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 98.2 palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 134.2 tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet //
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 153.2 lolayitvā goghṛtena kāntapātre ca lepayet //
ĀK, 1, 15, 178.2 guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca //
ĀK, 1, 15, 187.1 gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 211.2 chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam //
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 15, 214.1 goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
ĀK, 1, 15, 226.2 karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 279.2 gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 307.1 kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet /
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 368.2 nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 420.1 gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet /
ĀK, 1, 15, 465.1 gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
ĀK, 1, 15, 468.1 vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 15, 473.2 gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet //
ĀK, 1, 15, 507.2 karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet //
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 509.1 cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 15, 521.1 kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam /
ĀK, 1, 15, 547.2 śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ //
ĀK, 1, 15, 551.1 goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
ĀK, 1, 15, 561.1 pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam /
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 19, 18.1 gajavājīgomahiṣīkākājādyāśca garvitāḥ /
ĀK, 1, 22, 80.1 vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
ĀK, 1, 23, 32.2 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā //
ĀK, 1, 23, 43.2 śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam //
ĀK, 1, 23, 47.2 agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ //
ĀK, 1, 23, 144.1 gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca /
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
ĀK, 1, 23, 379.2 gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam //
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 23, 670.2 tadbhasma tu punaḥ paścādgopittena tu mardayet //
ĀK, 1, 24, 202.1 śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām /
ĀK, 1, 26, 171.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
ĀK, 1, 26, 231.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
ĀK, 2, 1, 82.1 gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 121.2 snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //
ĀK, 2, 1, 143.2 kāsamardarasaiḥ pañca varāgomūtrakairapi //
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 165.2 sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //
ĀK, 2, 1, 171.1 dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
ĀK, 2, 1, 178.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
ĀK, 2, 1, 178.2 paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //
ĀK, 2, 1, 207.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanam /
ĀK, 2, 1, 213.2 gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
ĀK, 2, 1, 314.2 gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 4, 20.2 gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā //
ĀK, 2, 5, 20.2 kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet //
ĀK, 2, 5, 22.1 gopālī tumbururdantī gomūtre peṣayedimāḥ /
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 7, 41.2 gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu //
ĀK, 2, 7, 91.2 goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa //
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
Āryāsaptaśatī
Āsapt, 2, 58.1 anyonyagrathanāguṇayogād gāvaḥ padārpaṇair bahubhiḥ /
Āsapt, 2, 141.2 ko veda goṣṭham etadgośāntau vihitabahumānam //
Āsapt, 2, 350.2 vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 27, 39.2, 4.0 gavayaḥ gavākāraḥ //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 2.0 sarvāsu naragohastikīṭādiyoniṣu //
ĀVDīp zu Ca, Śār., 1, 149.2, 4.0 yathā vane gavayaṃ dṛṣṭvā gāṃ smarati //
Śyainikaśāstra
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 5, 37.1 gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ /
Śyainikaśāstra, 5, 77.2 bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
ŚdhSaṃh, 2, 11, 68.2 balāgomūtramusalītulasīsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 75.2 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
ŚdhSaṃh, 2, 12, 60.2 bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
ŚdhSaṃh, 2, 12, 266.1 godugdhadvipalenaiva madhurāhārasevakaḥ /
ŚdhSaṃh, 2, 12, 291.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
ŚdhSaṃh, 2, 12, 292.1 gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 3.0 naramūtrairgomūtraiśca pṛthak pacet na tu militamūtradvayaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.3 gomūtragandhi sarveṣāṃ yathāpūrvamanuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.3 gomūtragandhavaccāpi tatpradhānaṃ pracakṣate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 9.0 gavāṃ jalair gomūtraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 9.0 gavāṃ jalair gomūtraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.2 prasūtagopalonmānaṃ sūtakotpalakaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
Abhinavacintāmaṇi
ACint, 1, 48.1 lavaṇe saindhavaṃ dadyān mūtre gomūtram iṣyate /
Bhāvaprakāśa
BhPr, 6, 8, 196.1 yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 23.1 koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /
BhPr, 7, 3, 30.1 goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
BhPr, 7, 3, 233.1 naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /
BhPr, 7, 3, 251.1 gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /
Dhanurveda
DhanV, 1, 49.2 guṇārtham atha saṃgrāhyāḥ snāyavo mahiṣīgavām //
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya vā /
DhanV, 1, 61.1 pippalī saindhavaṃ kuṣṭhaṃ gomūtreṇa ca peṣayet /
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
Gheraṇḍasaṃhitā
GherS, 1, 8.1 ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt /
GherS, 2, 16.2 sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 45.2 gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape /
GokPurS, 2, 59.2 goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye //
GokPurS, 2, 72.2 gokarṇaṃ ca daśaitāni bhāskarāṇy āhur uttamāḥ //
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 4, 61.2 gṛhītvā yāhi gokarṇaṃ mahābalaniketanam //
GokPurS, 5, 2.1 tasyādhastād gavāṃ mātā vartate sāmṛtasravā /
GokPurS, 5, 19.2 gobilaṃ nāma tatrāste samudre varuṇālaye //
GokPurS, 7, 59.2 ayutena gavāṃ tasmād imāṃ me dātum arhasi //
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 7, 61.1 neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham /
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
GokPurS, 9, 8.1 sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham /
GokPurS, 9, 20.3 tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā //
GokPurS, 9, 22.1 tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu /
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
Gorakṣaśataka
GorŚ, 1, 96.1 amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 gomūtre svedayennityam ekaviṃśativāsaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.1 śūleṣu daśamūlena gomūtreṇa phalāmbunā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 tāmrapātraṃ gomūtrapañcāmṛtādau śuddham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
Haribhaktivilāsa
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 188.1 yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī /
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 3, 43.2 bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam //
HBhVil, 3, 94.2 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
HBhVil, 3, 107.1 gopagopīgavāvītaṃ suradrumatalāśritam /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 3, 134.3 snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam //
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 19.1 goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam /
HBhVil, 4, 19.2 ekenaiva tu lepena goyonyā vipramucyate //
HBhVil, 4, 78.3 gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ //
HBhVil, 4, 79.3 govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā //
HBhVil, 4, 89.2 śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 92.2 tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 163.1 gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
HBhVil, 5, 253.2 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
HBhVil, 5, 384.2 yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 23.1 dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ /
HYP, Tṛtīya upadeshaḥ, 47.1 gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm /
HYP, Tṛtīya upadeshaḥ, 48.1 gośabdenoditā jihvā tat praveśo hi tāluni /
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
Janmamaraṇavicāra
JanMVic, 1, 156.2 godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā /
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
KaiNigh, 2, 86.2 medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 2.0 vaśā gauryā garbhaṃ na gṛhṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 72.0 gharma evaṃ gha [... au1 letterausjhjh] gām duhanti //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi iveti dvābhyāṃ juhuyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.1 lābhakarma tathā ratnaṃ gavāṃ ca paripālanam /
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 4, 6.2 anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 5, 10.1 caṇḍālena śvapākena gobhir viprair hato yadi /
ParDhSmṛti, 6, 17.2 so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet //
ParDhSmṛti, 6, 18.2 hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām //
ParDhSmṛti, 6, 19.2 prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat //
ParDhSmṛti, 6, 26.2 gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt //
ParDhSmṛti, 6, 32.2 gomūtrayāvakāhāro daśarātreṇa śudhyati //
ParDhSmṛti, 6, 33.1 ekaikaṃ grāsam aśnīyād gomūtrayāvakasya ca /
ParDhSmṛti, 6, 36.1 dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
ParDhSmṛti, 6, 41.2 triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 6, 43.2 gomūtrayāvakāhāro māsārdhena viśudhyati //
ParDhSmṛti, 6, 49.1 gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā /
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 6, 71.2 kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā //
ParDhSmṛti, 6, 74.2 sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
ParDhSmṛti, 7, 23.2 gavāghrātāni kāṃsyāni śvakākopahatāni ca //
ParDhSmṛti, 8, 1.1 gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ /
ParDhSmṛti, 8, 18.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
ParDhSmṛti, 8, 25.2 kaḥ parityajya gāṃ duṣṭāṃ duhecchīlavatīṃ kharīm //
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 8, 35.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ParDhSmṛti, 8, 36.1 govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet /
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 9, 1.1 gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ /
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 16.2 aṅgapratyaṅgasampūrṇo dviguṇaṃ govrataṃ caret //
ParDhSmṛti, 9, 17.1 pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
ParDhSmṛti, 9, 22.2 goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 25.1 pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
ParDhSmṛti, 9, 32.1 bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
ParDhSmṛti, 9, 33.2 etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā //
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 9, 36.2 gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham //
ParDhSmṛti, 9, 45.1 yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane /
ParDhSmṛti, 9, 47.1 govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ /
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā anuvrajet /
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
ParDhSmṛti, 9, 61.2 strībālabhṛtyagovipreṣv atikopaṃ vivarjayet //
ParDhSmṛti, 10, 4.2 godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 10, 6.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 7.2 prājāpatyadvayaṃ kuryād dadyād gomithunadvayam //
ParDhSmṛti, 10, 8.2 prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet //
ParDhSmṛti, 10, 11.2 daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 13.2 godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ //
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 22.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 10, 37.2 saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān //
ParDhSmṛti, 10, 39.1 godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /
ParDhSmṛti, 11, 3.2 ekadvitricatur vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 29.1 gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
ParDhSmṛti, 11, 39.1 varuṇaś caiva gomūtre gomaye havyavāhanaḥ /
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
ParDhSmṛti, 12, 10.2 āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam //
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 68.2 gokuleṣu vasec caiva grāmeṣu nagareṣu vā //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
ParDhSmṛti, 12, 76.1 anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
ParDhSmṛti, 12, 81.1 gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
Rasakāmadhenu
RKDh, 1, 5, 26.1 ākāśavallīsvarasairgomūtreṇa ca bhāvayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 2, 104.2, 5.1 gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 10, 25.2, 6.2 tataścācchādayet samyaggostanākāramūṣayā /
Rasasaṃketakalikā
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 3, 1.1 gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
RSK, 3, 1.2 gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
RSK, 4, 64.1 gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet /
RSK, 4, 97.2 śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam //
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
RSK, 5, 36.1 gomūtreṇa samāyuktaṃ kaṭutailaṃ vipācayet /
Rasataraṅgiṇī
RTar, 2, 9.1 sairibhājāvikarabhagokharadvipavājinām /
RTar, 2, 10.2 go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam //
RTar, 2, 11.1 nikhileṣvapi mūtreṣu gomūtraṃ guṇavattamam /
RTar, 2, 11.2 ato viśeṣānuktau tu gomūtraṃ viniyojayet //
RTar, 2, 12.1 gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
Rasārṇavakalpa
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
RAK, 1, 373.3 goghṛtena samaṃ pītaṃ nāśayedgaralaṃ dhruvam //
RAK, 1, 425.1 ekaviṃśativārāṇi gomūtre ca niṣecayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 130.1 tadyathā gorathakāny ajarathakāni mṛgarathakāni //
SDhPS, 3, 139.2 gorathakānyajarathakāni mṛgarathakāni //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 3, 199.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.1 brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.2 tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 19, 3.1 haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām /
SkPur (Rkh), Revākhaṇḍa, 19, 5.1 gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām /
SkPur (Rkh), Revākhaṇḍa, 19, 17.1 gorūpeṇa vibhorvākyāttvatsakāśamihāgatā /
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 66.1 tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk /
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 97.1 tiladhenuṃ suvarṇaṃ ca rūpyaṃ vāsasī tathā /
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 43, 4.3 bhūmidānaṃ ca godānaṃ mocayat paśubhānnaram //
SkPur (Rkh), Revākhaṇḍa, 46, 12.2 mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 50, 4.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
SkPur (Rkh), Revākhaṇḍa, 50, 4.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 51, 56.2 tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
SkPur (Rkh), Revākhaṇḍa, 51, 61.1 yatra gaur dṛśyate rājan sarvatīrthāni tatra hi /
SkPur (Rkh), Revākhaṇḍa, 55, 28.2 syurātmaghātino ye ca gobrāhmaṇahanāśca ye //
SkPur (Rkh), Revākhaṇḍa, 56, 99.2 satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca //
SkPur (Rkh), Revākhaṇḍa, 56, 115.2 pādukopānahau chatraṃ śayyāṃ govṛṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 59, 6.2 hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān //
SkPur (Rkh), Revākhaṇḍa, 60, 57.2 govadhyā cāpyakāmena kṛtā caikena pāpinā //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 61, 9.1 gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave /
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 65, 9.1 godānaṃ tatra kartavyaṃ vastradānaṃ śubhāvaham /
SkPur (Rkh), Revākhaṇḍa, 68, 6.1 pūjayedgohiraṇyena vastropānahabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 73, 1.4 godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 2.2 godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 73, 9.1 gopāreśvaragodānaṃ yastu bhaktyā ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 102.1 godānaṃ ca prakartavyam asmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 102.2 godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 110.3 tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam //
SkPur (Rkh), Revākhaṇḍa, 83, 111.3 etatkathaya me tāta kasmād goṣu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 112.2 sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 39.2 godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 93.1 bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 92, 18.1 kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 93, 9.1 śuklāṃ gāṃ dāpayet tatra prīyatāṃ me pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 120.1 gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 20.1 gopradātā labhetsvargaṃ satyalokaṃ vareśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 10.1 godānaṃ pāṇḍavaśreṣṭha trayodaśyāṃ prakārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 72.1 rajataṃ ca tathā gāvo bhūmidānam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 173.2 godānena hiraṇyena vastreṇānnena bhārata //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 130, 2.2 sa labhennātra sandeho gosahasraphalaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 143, 15.1 agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 148, 20.1 raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha /
SkPur (Rkh), Revākhaṇḍa, 155, 83.2 gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha //
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 71.2 gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 81.1 gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 81.1 gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 81.2 gāvo me hṛdaye santu gavāṃ madhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 159, 81.2 gāvo me hṛdaye santu gavāṃ madhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 172, 38.2 godānaśatasāhasre datte bhavati yatphalam //
SkPur (Rkh), Revākhaṇḍa, 172, 56.2 godānaphalamāpnoti tasya tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 172, 75.2 hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 175, 12.2 gosahasraphalaṃ tasya labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 11.3 āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 16.2 gāvo dūrapracāreṇa śūdrānnena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 51.1 gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau /
SkPur (Rkh), Revākhaṇḍa, 184, 5.1 brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //
SkPur (Rkh), Revākhaṇḍa, 198, 109.1 śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 209, 117.2 yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 46.1 dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam /
SkPur (Rkh), Revākhaṇḍa, 220, 49.1 govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 221, 19.2 gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive //
SkPur (Rkh), Revākhaṇḍa, 229, 19.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 27.2 gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.1 vyavasthānaṃ śarīrasya gopradānānuvarṇanam /
SkPur (Rkh), Revākhaṇḍa, 232, 34.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
Sātvatatantra
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 4, 60.1 kalatraputramitreṣu dhane gehagavādiṣu /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Tarkasaṃgraha, 1, 54.4 yathā gām ānayeti /
Tarkasaṃgraha, 1, 56.2 yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt /
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
Uḍḍāmareśvaratantra
UḍḍT, 1, 38.1 tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam /
UḍḍT, 9, 30.4 tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 2.1 dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 32.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 84.2 punarnavā ca gokṣīrair balavṛddhikaraṃ param //
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
YRā, Dh., 119.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale /
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //
YRā, Dh., 138.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam /
YRā, Dh., 149.1 gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param /
YRā, Dh., 154.1 gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam /
YRā, Dh., 192.1 nṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet /
YRā, Dh., 314.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhataḥ śuci //
YRā, Dh., 330.3 gomūtragandhi malinaṃ śuddhaṃ jñeyaṃ śilājatu //
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /
YRā, Dh., 356.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
YRā, Dh., 371.1 ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam /
YRā, Dh., 378.1 lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā /
YRā, Dh., 380.1 hayārir viṣavacchodhyo godugdhe dolakena tu /
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /
YRā, Dh., 394.2 godugdhabhāvanāṃ dattvā śuṣkāṃ sarvatra yojayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 17, 1.0 rudraṃ gavā yajate svastyayanāya //
ŚāṅkhŚS, 4, 21, 22.0 ā goḥ pravadanāt tūṣṇīm //
ŚāṅkhŚS, 4, 21, 23.0 gaur ity ukta oṃ kuruta //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //
ŚāṅkhŚS, 5, 10, 1.0 upa hvaya iti gavy āhūyamānāyām //
ŚāṅkhŚS, 5, 10, 6.0 gaur amīmed ity unnīyamāne //
ŚāṅkhŚS, 5, 10, 8.1 dohena gāṃ duhanti saptā daśabhir ātmanvat /
ŚāṅkhŚS, 5, 10, 8.3 duhyante gāvo vṛṣaṇa iha dhenavo dasrā madanti kāravaḥ /
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 15, 3, 12.0 saptadaśa gavāṃ śatāni dadāti //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //
ŚāṅkhŚS, 16, 9, 3.0 gaus tena bhīmasenam //
ŚāṅkhŚS, 16, 13, 17.1 gāvo yavam iti hotādhvaryuṃ pṛcchati /
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 22, 14.0 jyotir gaur āyur iti kusurubindutrirātraḥ //
ŚāṅkhŚS, 16, 22, 18.0 tatkalā sahasratamyā goḥ pariśiṣyate //
ŚāṅkhŚS, 16, 22, 19.0 tām anyayā gavā niṣkrīyāmākurvīta //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //