Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 10, 11, 10.1 yo me gobhya irasyaty aśvebhyaḥ puruṣebhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 3, 28, 3.1 śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
Ṛgveda
ṚV, 8, 45, 30.2 gobhyo gātuṃ niretave //