Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Manusmṛti
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 13, 17, 2.0 tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 40.0 gorulbyāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 40.0 abhivānyāyā gor dugdhe syāt //
MS, 2, 7, 11, 6.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Āpastambagṛhyasūtra
ĀpGS, 3, 10.1 etāvad gorālambhasthānam atithiḥ pitaro vivāhaś ca //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 14.1 śakvarīr iti gor ulbyānām //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 18.1 atha gorvijāyamānāyā ulbyā gṛhṇāti /
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Ṛgveda
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
Manusmṛti
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //