Occurrences

Gautamadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
Buddhacarita
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 19, 11.1 gāṃ vindatā bhagavatā govindenāmitaujasā /
MBh, 1, 25, 3.5 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā /
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 188, 84.2 vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 89, 9.1 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane /
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, 55, 87.1 saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 28.2 so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām //
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 260, 6.2 nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam //
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet /
MBh, 13, 27, 28.2 gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 95, 56.2 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu /
MBh, 13, 95, 63.2 purīṣam utsṛjatvapsu hantu gāṃ cāpi dohinīm /
MBh, 13, 96, 32.2 padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu /
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Manusmṛti
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 8, 242.1 anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā /
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 136.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
ManuS, 12, 64.2 kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
Rāmāyaṇa
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ār, 29, 7.2 svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva //
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ki, 1, 8.2 vāyuvegapracalitāḥ puṣpair avakiranti gām //
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
BKŚS, 4, 124.1 so 'bravīn nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan /
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kumārasaṃbhava
KumSaṃ, 6, 68.1 gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
Kūrmapurāṇa
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
KūPur, 2, 32, 54.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
Liṅgapurāṇa
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 66, 52.1 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam /
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 83, 42.1 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 35, 11.1 gāmālabhya ca gāyatryā śivāyā dāpayecchubhām /
Matsyapurāṇa
MPur, 7, 23.2 kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm //
MPur, 56, 9.1 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam /
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 58, 43.1 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet /
MPur, 59, 11.3 payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm //
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 109, 23.1 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam /
MPur, 123, 49.1 bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām /
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
Meghadūta
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Nāradasmṛti
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
Suśrutasaṃhitā
Su, Sū., 1, 21.3 śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum //
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
Viṣṇusmṛti
ViSmṛ, 44, 29.1 godhā gām //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
ViSmṛ, 55, 3.1 karmaṇo 'nte payasvinīṃ gāṃ dadyāt //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
BhāgPur, 1, 10, 36.2 sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā //
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 17, 3.1 gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām /
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 13, 16.2 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
BhāgPur, 3, 13, 30.2 dadarśa gāṃ tatra suṣupsur agre yāṃ jīvadhānīṃ svayam abhyadhatta //
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 18, 8.1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt svasattvam /
BhāgPur, 3, 24, 18.2 avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 17, 7.2 vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām //
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 7, 6.2 mayy āveśya manaḥ samyak samadṛg vicarasva gām //
Bhāratamañjarī
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 7, 541.2 tadaṅke pātaya ripoḥ śirastasmātprayātu gām //
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
Garuḍapurāṇa
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 129, 13.1 glaiṃ glāṃ hṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā /
Kālikāpurāṇa
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 111.1 gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Sū., 24, 7.5, 30.0 dhātūnāmanekārthatvād gāṃ saṃgrahaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.1 kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam /
Tantrāloka
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 149.2, 4.0 yathā vane gavayaṃ dṛṣṭvā gāṃ smarati //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 61.1 neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 6.2 anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //
ParDhSmṛti, 8, 25.2 kaḥ parityajya gāṃ duṣṭāṃ duhecchīlavatīṃ kharīm //
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 76.1 anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 5.1 gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām /
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 92, 18.1 kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm /
SkPur (Rkh), Revākhaṇḍa, 93, 9.1 śuklāṃ gāṃ dāpayet tatra prīyatāṃ me pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 23.2 gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 148, 20.1 raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 109.1 śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.4 yathā gām ānayeti /
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
Uḍḍāmareśvaratantra
UḍḍT, 13, 2.1 dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /