Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 2, 13, 3.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 3, 10, 3.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 10, 8.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 7, 40, 2.2 rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām //
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 9, 4, 22.2 āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām //
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 4, 62.2 āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam //