Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Kāśikāvṛtti
Sūryaśataka
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Sūryaśatakaṭīkā
Rasakāmadhenu
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 4.0 svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 5, 22, 16.0 rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṃ vidvān etām āhutiṃ juhoti //
Atharvaveda (Paippalāda)
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 2, 13, 3.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 3, 10, 3.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 10, 8.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 7, 40, 2.2 rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām //
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 9, 4, 22.2 āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām //
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 4, 62.2 āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 3.5 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 15.1 acchinno rāyaḥ suvīraḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gopathabrāhmaṇa
GB, 2, 2, 4, 18.0 eṣṭā rāya eṣṭā vāmāni preṣe bhagāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Jaiminīyabrāhmaṇa
JB, 1, 151, 12.0 agnim īḍiṣvāvase gāthābhiḥ śīraśociṣam agniṃ rāye purumīḍha śrutaṃ naraḥ //
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva /
Kāṭhakasaṃhitā
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 10, 1.6 bṛhann asi bṛhadrāyā /
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 3, 39, 8.2 udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 5, 2, 7.1 mayi vo rāyaḥ śrayantāṃ /
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 8, 8, 11.2 iṣe rāye ramasva sahase dyumnāyorje 'patyāya /
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 7, 7, 1.8 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
MS, 2, 7, 14, 8.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
MS, 2, 11, 4, 13.0 rayiś ca me rāyaś ca me //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.12 svasti naḥ pathyākṛteṣu yoniṣu svasti rāye maruto dadhātu naḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.3 imā u mām upatiṣṭhantu rāyaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 9, 2.9 achinno rāyaḥ suvīraḥ /
TS, 1, 5, 6, 16.1 mayi vo rāyaḥ śrayantām //
TS, 1, 5, 6, 27.1 mayi vo rāyaḥ śrayantām //
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 6, 1, 2, 51.0 viśve rāya iṣudhyasīty āha //
TS, 6, 1, 8, 4.6 asme rāya iti saṃvapati /
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 1, 8, 5.4 tote rāya iti patniyai /
TS, 6, 2, 2, 55.0 eṣṭā rāyaḥ preṣe bhagāyety āha //
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
Taittirīyāraṇyaka
TĀ, 2, 4, 7.2 tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vaitānasūtra
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.1 mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 4, 8.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 4, 22.4 tve rāyaḥ /
VSM, 4, 22.5 me rāyaḥ /
VSM, 4, 22.7 toto rāyaḥ //
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 7, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
VSM, 11, 67.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 12, 109.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
VSM, 13, 35.1 iṣe rāye ramasva sahase dyumna ūrje apatyāya /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 4, 2, 4.2 tasya pṛṣṭhe sīdatu jātavedāḥ śivaḥ prajābhya iha rāye astu /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 10.2 tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ /
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
Ṛgveda
ṚV, 1, 4, 10.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 1, 5, 3.1 sa ghā no yoga ā bhuvat sa rāye sa purandhyām /
ṚV, 1, 9, 6.1 asmān su tatra codayendra rāye rabhasvataḥ /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 17, 3.1 anukāmaṃ tarpayethām indrāvaruṇa rāya ā /
ṚV, 1, 24, 5.2 mūrdhānaṃ rāya ārabhe //
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 51, 14.2 aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā //
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 68, 10.1 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 1, 100, 16.1 rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya /
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 5.1 jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam /
ṚV, 1, 116, 9.2 kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya //
ṚV, 1, 120, 9.1 duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai /
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 125, 1.2 tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ //
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 24, 15.1 brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 16, 1.2 rāya īśe svapatyasya gomata īśe vṛtrahathānām //
ṚV, 3, 16, 2.1 imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ /
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 36, 10.1 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 8, 6.1 te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire /
ṚV, 4, 8, 7.1 asme rāyo dive dive saṃ carantu puruspṛhaḥ /
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 20, 7.2 udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ //
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 4, 29, 5.2 bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ //
ṚV, 4, 31, 11.2 maho rāye divitmate //
ṚV, 4, 31, 12.1 asmāṁ aviḍḍhi viśvahendra rāyā parīṇasā /
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 4, 41, 10.2 tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām //
ṚV, 4, 42, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
ṚV, 4, 48, 1.1 vihi hotrā avītā vipo na rāyo aryaḥ /
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 10, 1.2 pra no rāyā parīṇasā ratsi vājāya panthām //
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 25, 3.2 agne rāyo didīhi naḥ suvṛktibhir vareṇya //
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ //
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 50, 1.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
ṚV, 5, 50, 2.2 te rāyā te hy āpṛce sacemahi sacathyaiḥ //
ṚV, 5, 50, 5.2 śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 13.1 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 5, 64, 6.2 uru ṇo vājasātaye kṛtaṃ rāye svastaye //
ṚV, 5, 68, 3.1 tā naḥ śaktam pārthivasya maho rāyo divyasya /
ṚV, 5, 69, 3.2 rāye mitrāvaruṇā sarvatāteᄆe tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 4, 8.1 nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ /
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 36, 1.1 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 45, 30.2 asmān rāye mahe hinu //
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 49, 14.2 tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye //
ṚV, 6, 50, 11.1 te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ /
ṚV, 6, 54, 8.2 īśānaṃ rāya īmahe //
ṚV, 6, 55, 2.2 rāyaḥ sakhāyam īmahe //
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 8, 3.2 kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ //
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 32, 9.1 mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 7, 32, 19.1 śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 34, 23.1 tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ /
ṚV, 7, 34, 24.2 anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai //
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 60, 11.1 yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ /
ṚV, 7, 66, 8.1 rāyā hiraṇyayā matir iyam avṛkāya śavase /
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 75, 5.1 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām /
ṚV, 7, 86, 7.2 acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 7, 95, 4.2 mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ //
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 3, 22.2 adād rāyo vibodhanam //
ṚV, 8, 4, 15.2 sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 7, 18.2 rāye su tasya dhīmahi //
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 23, 27.1 vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ /
ṚV, 8, 23, 29.2 maho rāyaḥ sātim agne apā vṛdhi //
ṚV, 8, 24, 12.2 rāye dyumnāya śavase ca girvaṇaḥ //
ṚV, 8, 24, 15.2 nakī rāyā naivathā na bhandanā //
ṚV, 8, 26, 7.1 upa no yātam aśvinā rāyā viśvapuṣā saha /
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
ṚV, 8, 32, 13.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 8, 46, 5.2 sadā rāyā puruspṛhā //
ṚV, 8, 46, 6.2 īśānaṃ rāya īmahe //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 56, 2.2 nityād rāyo amaṃhata //
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 8, 71, 14.2 agniṃ rāye purumīᄆha śrutaṃ naro 'gniṃ sudītaye chardiḥ //
ṚV, 8, 92, 9.1 śikṣā ṇa indra rāya ā puru vidvāṁ ṛcīṣama /
ṚV, 8, 95, 4.2 suvīryasya gomato rāyas pūrdhi mahāṁ asi //
ṚV, 8, 97, 6.2 mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 97, 15.2 kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan //
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 9, 10, 1.2 somāso rāye akramuḥ //
ṚV, 9, 33, 6.1 rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 35, 2.2 rāyo dhartā na ojasā //
ṚV, 9, 45, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 63, 16.1 pra soma madhumattamo rāye arṣa pavitra ā /
ṚV, 9, 64, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 86, 45.2 harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 10, 17, 9.2 sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi //
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 7.2 rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 59, 2.1 sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi /
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 63, 15.2 svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 93, 6.2 mahaḥ sa rāya eṣate 'ti dhanveva duritā //
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /
ṚV, 10, 111, 7.1 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan /
ṚV, 10, 112, 10.2 raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān //
ṚV, 10, 116, 1.2 piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 139, 3.1 rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ /
ṚV, 10, 140, 4.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚVKh, 3, 4, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
ṚVKh, 3, 8, 2.2 nityād rāyo amaṃhata //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 171.0 ūḍidaṃpadādyappumraidyubhyaḥ //
Kāśikāvṛtti
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Abhidhānacintāmaṇi
AbhCint, 2, 105.2 vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
Garuḍapurāṇa
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
Rājanighaṇṭu
RājNigh, 13, 143.2 śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Rasakāmadhenu
RKDh, 1, 5, 86.1 rūkma coraṃ khagaṃ śulbaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 86.2 rūkma coraṃ khagaṃ śulvaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 86.3 rūkma coraṃ śilāṃ haṃsaṃ coraṃ haṃsamākṣikam //
RKDh, 1, 5, 87.1 nāgaṃ rārasakaṃ haṃsaṃ haṃsaṃ rācoramākṣikam /
RKDh, 1, 5, 87.1 nāgaṃ rārasakaṃ haṃsaṃ haṃsaṃ rācoramākṣikam /
RKDh, 1, 5, 87.2 rāśulvaṃ rasakaṃ haṃsaṃ rāścoraṃ śailahiṃgulam //
RKDh, 1, 5, 88.1 coraṃ rādaradaṃ coraṃ haṃsaṃ rācorahiṃgulam /
RKDh, 1, 5, 88.2 lohaṃ rādaradaṃ coraṃ hiṃgulaṃ tīkṣṇacorakam //
RKDh, 1, 5, 89.1 kāṃkṣī ca hiṃgulaṃ coraṃ rākāṃkṣī corahiṃgulam /
RKDh, 1, 5, 89.2 haṃsaṃ rārasakaṃ coraṃ punarbījaṃ ca jāyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
ŚāṅkhŚS, 4, 11, 8.3 tvaṣṭā sudatro vidadhātu rāya iti prāṇān /
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //