Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 10, 1.6 bṛhann asi bṛhadrāyā /
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 7, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
Ṛgveda
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 8, 6.1 te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire /
ṚV, 4, 31, 12.1 asmāṁ aviḍḍhi viśvahendra rāyā parīṇasā /
ṚV, 4, 42, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 10, 1.2 pra no rāyā parīṇasā ratsi vājāya panthām //
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 50, 2.2 te rāyā te hy āpṛce sacemahi sacathyaiḥ //
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 66, 8.1 rāyā hiraṇyayā matir iyam avṛkāya śavase /
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 95, 4.2 mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ //
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 24, 15.2 nakī rāyā naivathā na bhandanā //
ṚV, 8, 26, 7.1 upa no yātam aśvinā rāyā viśvapuṣā saha /
ṚV, 8, 46, 5.2 sadā rāyā puruspṛhā //
ṚV, 8, 97, 6.2 mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /