Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
Atharvaveda (Paippalāda)
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 4, 29, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 3, 6, 7.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 4, 33, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVŚ, 5, 4, 4.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 6, 95, 2.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 2, 12.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 12, 2, 48.2 ārohata savitur nāvam etāṃ ṣaḍbhir urvībhir amatiṃ tarema //
AVŚ, 17, 1, 25.1 āditya nāvam ārukṣaḥ śatāritrāṃ svastaye /
AVŚ, 17, 1, 26.1 sūrya nāvam ārukṣaḥ śatāritrāṃ svastaye /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 34.1 nauśilāphalakakuñjaraprāsādakaṭeṣu cakravatsu cādoṣaṃ sahāsanam //
BaudhDhS, 1, 9, 7.1 āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 4, 3, 6.1 atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate /
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
Gautamadharmasūtra
GautDhS, 1, 9, 33.1 na saṃdigdhāṃ nāvam adhirohet //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 25.0 na nāvam ārohet //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 9.0 nāvā na prasnāyāt //
Jaiminīyabrāhmaṇa
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 125, 7.0 tasya hāpsv antar naunagaraṃ pariplavam āsa //
JB, 1, 125, 12.0 sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā vā tṛṇajalāyukā vā bhūtvā //
JB, 1, 166, 29.0 yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati //
JB, 1, 166, 30.0 daivy eṣā naur yad yajñaḥ //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
Kauśikasūtra
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 3, 18.0 udehi vājinnity ardharcena nāvaṃ majjatīm //
KauśS, 7, 3, 11.0 dūrānnāvaṃ saṃpātavatīṃ naumaṇiṃ badhnāti //
KauśS, 7, 3, 11.0 dūrānnāvaṃ saṃpātavatīṃ naumaṇiṃ badhnāti //
KauśS, 9, 3, 20.1 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 7, 23.0 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
Khādiragṛhyasūtra
KhādGS, 4, 1, 24.0 āditya nāvam iti sandhyopasthānaṃ svastyayanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
Kāṭhakasaṃhitā
KS, 15, 7, 79.0 tāḥ parvatasya vṛṣabhasya pṛṣṭhe nāvo viyanti suṣico na vāṇīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 2, 6, 11, 1.18 tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 16.1 yadi nāvā taret sutrāmāṇam iti japet //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 9.0 daivīṃ nāvamiti tisṛbhiḥ srastaramārohanti //
PārGS, 3, 11, 11.0 nadyantare nāvaṃ kārayen na vā //
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
Taittirīyasaṃhitā
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 44.1 nāvaṃ ca sāṃśayikīṃ nādhirohet //
VasDhS, 13, 19.1 nāvi senāyāṃ ca //
VasDhS, 14, 35.1 antarnāvy udakam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 19.1 pra parvatasya vṛṣabhasya pṛṣṭhān nāvaś caranti svasica iyānāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 6.0 na nāvi bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 6, 1.1 nāvam uttarayānumantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 2.1 aśmanvatī rīyate saṃrabhadhvam ity ardharcena nāvam ārohayet //
ĀśvGS, 2, 6, 8.0 sutrāmāṇaṃ pṛthivīṃ dyām anehasam iti nāvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 17.0 sutrāmāṇam iti nāvam ārohantyām //
Ṛgveda
ṚV, 1, 25, 7.2 veda nāvaḥ samudriyaḥ //
ṚV, 1, 46, 7.1 ā no nāvā matīnāṃ yātam pārāya gantave /
ṚV, 1, 97, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 116, 3.2 tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ //
ṚV, 1, 116, 5.2 yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam //
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 182, 6.2 catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 2, 42, 1.1 kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam /
ṚV, 3, 32, 14.2 aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 8, 16, 11.1 sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ /
ṚV, 8, 18, 17.1 te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ /
ṚV, 8, 25, 11.1 te no nāvam uruṣyata divā naktaṃ sudānavaḥ /
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 75, 9.2 ūrmir na nāvam ā vadhīt //
ṚV, 8, 83, 3.1 ati no viṣpitā puru naubhir apo na parṣatha /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
ṚV, 10, 105, 9.2 sajūr nāvaṃ svayaśasaṃ sacāyoḥ //
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 135, 4.2 taṃ sāmānu prāvartata sam ito nāvy āhitam //
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
Arthaśāstra
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 4, 3, 7.1 kāṣṭhaveṇunāvaś copagṛhṇīyuḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Avadānaśataka
AvŚat, 11, 1.7 nausaṃkrameṇottārayiṣyāma iti /
AvŚat, 11, 2.3 prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 11, 4.9 tatas tena sārthavāhena bhāgīrathaḥ samyaksaṃbuddhaḥ dvāṣaṣṭyarhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ /
AvŚat, 11, 5.2 mayā sa bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto nausaṃkrameṇottāritaḥ praṇītenāhāreṇa saṃtarpitaḥ praṇidhānaṃ ca kṛtam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 7.0 naudvyacaṣ ṭhan //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Aṣṭādhyāyī, 5, 4, 99.0 nāvo dvigoḥ //
Aṣṭādhyāyī, 6, 1, 213.0 yato 'nāvaḥ //
Buddhacarita
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 9, 24.2 tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ //
Carakasaṃhitā
Ca, Sū., 9, 16.2 naurmārutavaśevājño bhiṣak carati karmasu //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 2, 102.1 yatra dyūtārṇave magnān draupadī naur ivārṇavāt /
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 57, 57.9 sahasrajanasampūrṇā naur mayā vāhyate dvija /
MBh, 1, 57, 57.13 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 75.11 nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam /
MBh, 1, 136, 19.13 sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm /
MBh, 1, 136, 19.23 iyaṃ vāripathe yuktā naur apsu sukhagāminī /
MBh, 1, 136, 19.26 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 137, 16.75 tatastu nāvam āropya sahaputrāṃ pṛthām aham /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 2, 38, 3.1 nāvi naur iva sambaddhā yathāndho vāndham anviyāt /
MBh, 2, 38, 3.1 nāvi naur iva sambaddhā yathāndho vāndham anviyāt /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 56, 4.2 nāvaṃ samudra iva bālanetrām āruhya ghore vyasane nimajjet //
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 3, 16, 15.1 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ /
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 111, 4.1 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 113, 9.1 saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām /
MBh, 3, 166, 2.3 nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ //
MBh, 3, 185, 29.1 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā /
MBh, 3, 185, 30.2 tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ //
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 185, 38.2 vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi //
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 185, 40.1 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau /
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 185, 44.2 tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana //
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 3, 267, 26.1 kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ /
MBh, 3, 267, 28.1 nāvo na santi senāyā bahvyas tārayituṃ tathā /
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 4, 48, 17.2 duryodhanaḥ pārthajale purā naur iva majjati //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 33, 46.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 5, 33, 67.1 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 5, 81, 39.2 mahato mṛtyusaṃbādhād uttarannaur ivārṇavāt //
MBh, 6, 15, 52.1 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ /
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, 45, 48.2 saṃtrastā pāṇḍavī senā vātavegahateva nauḥ //
MBh, 6, 74, 32.2 rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram //
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 5, 9.1 yathā hyakarṇadhārā nau rathaścāsārathir yathā /
MBh, 7, 19, 62.1 taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ /
MBh, 7, 27, 17.2 vyadīryata mahārāja naur ivāsādya parvatam //
MBh, 7, 44, 8.2 samakampata sā senā vibhraṣṭā naur ivārṇave //
MBh, 7, 145, 49.2 savyasācinam āsādya bhinnā naur iva sāgare //
MBh, 7, 165, 95.1 bhinnā naur iva te putro nimagnaḥ śokasāgare /
MBh, 8, 36, 40.2 vyaṣīdat kauravī senā bhinnā naur iva sāgare //
MBh, 8, 38, 2.2 samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave //
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 8, 58, 14.2 mahāvātasamāviddhā mahānaur iva sāgare //
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 9, 8, 33.2 terur vāhananaubhiste śūrāḥ parighabāhavaḥ //
MBh, 9, 18, 2.1 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave /
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 12, 57, 44.1 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 12, 59, 41.2 viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam //
MBh, 12, 66, 31.2 tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati //
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 86, 13.2 parisravecca satataṃ naur viśīrṇeva sāgare //
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 12, 192, 86.2 parīkṣyatāṃ yathā syāva nāvām iha vigarhitau //
MBh, 12, 220, 38.2 buddhir vyasanam āsādya bhinnā naur iva sīdati //
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 288, 31.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 12, 289, 34.1 yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ /
MBh, 12, 289, 55.2 netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa //
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 316, 39.2 tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 92, 18.2 pitaro 'bhilaṣante vai nāvaṃ cāpyadhirohataḥ /
MBh, 13, 92, 18.3 sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ //
MBh, 14, 49, 27.1 nāvā cāpi yathā prājño vibhāgajñas taritrayā /
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 49, 29.1 snehāt saṃmoham āpanno nāvi dāśo yathā tathā /
MBh, 14, 49, 30.1 nāvaṃ na śakyam āruhya sthale viparivartitum /
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
Manusmṛti
ManuS, 2, 204.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
Rāmāyaṇa
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 23, 3.1 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Ay, 46, 61.1 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ /
Rām, Ay, 46, 62.1 āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
Rām, Ay, 46, 65.2 āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān //
Rām, Ay, 46, 66.1 tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 78, 7.1 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam /
Rām, Ay, 83, 7.2 gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ //
Rām, Ay, 83, 9.2 nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm //
Rām, Ay, 83, 10.2 pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ //
Rām, Ay, 83, 12.2 sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat //
Rām, Ay, 83, 16.1 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
Rām, Ay, 83, 20.1 nāvaś cāruruhus tv anye plavais terus tathāpare /
Rām, Ār, 53, 4.2 vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave //
Rām, Ki, 7, 10.2 sa majjaty avaśaḥ śoke bhārākrānteva naur jale //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 169.2 pratilomena vātena mahānaur iva sāgare //
Rām, Su, 15, 3.2 śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi //
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 35, 5.2 plavamānaḥ pariśrānto hatanauḥ sāgare yathā //
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Utt, 45, 28.2 titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat //
Rām, Utt, 46, 1.1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ /
Rām, Utt, 47, 14.2 āruroha punar nāvaṃ nāvikaṃ cābhyacodayat //
Saundarānanda
SaundĀ, 2, 52.2 sācalā pracacālorvī taraṅgābhihateva nauḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
Agnipurāṇa
AgniPur, 1, 12.2 saṃsārasāgarottāranāvaṃ brahmeśvaraṃ vada /
AgniPur, 2, 12.2 upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca //
AgniPur, 2, 14.2 sthitaḥ samudra udvele nāvamāruruhe tadā //
AgniPur, 2, 15.2 nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam //
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
Amarakośa
AKośa, 1, 269.1 nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ /
AKośa, 1, 272.2 klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
Bodhicaryāvatāra
BoCA, 5, 70.1 kāye naubuddhim ādhāya gatyāgamananiścayāt /
BoCA, 7, 14.1 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
BoCA, 7, 14.2 mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 10.2 tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā //
BKŚS, 8, 23.2 nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam //
BKŚS, 8, 23.2 nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam //
BKŚS, 18, 326.2 bahunāvikayā nāvā taṭād ānīyatām iha //
BKŚS, 18, 464.2 raṃhasiny api niṣkampā nivāte naur ivāmbhasi //
Daśakumāracarita
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 300.1 śrutvā ca tayā sahāvaruhya nāvamadhyāroham //
DKCar, 2, 6, 301.1 muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat //
Divyāvadāna
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 6.0 tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa //
Divyāv, 3, 6.0 tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa //
Kātyāyanasmṛti
KātySmṛ, 1, 107.1 vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
Kāvyādarśa
KāvĀ, 1, 12.2 sā vidyā naur vivikṣūṇāṃ gambhīraṃ kāvyasāgaram //
Kūrmapurāṇa
KūPur, 1, 6, 24.1 tasyopari jalaughasya mahatī nauriva sthitā /
KūPur, 2, 14, 14.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
Liṅgapurāṇa
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
Matsyapurāṇa
MPur, 1, 30.1 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā /
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 2, 10.2 vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ //
MPur, 2, 11.2 saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ //
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Nāradasmṛti
NāSmṛ, 2, 1, 191.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
Suśrutasaṃhitā
Su, Śār., 5, 33.1 nauryathā phalakāstīrṇā bandhanair bahubhir yutā /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 46.1 tasyopari jalaughasya mahatī naur iva sthitā /
Viṣṇusmṛti
ViSmṛ, 63, 46.1 na bhinnayā nāvā //
Yājñavalkyasmṛti
YāSmṛ, 1, 151.1 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 8.1 naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.1 nāvyāropya mahīmayyām apādvaivasvataṃ manum /
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 8, 34.1 bhārāvatāraṇāyānye bhuvo nāva ivodadhau /
BhāgPur, 4, 17, 21.1 māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam /
BhāgPur, 4, 17, 35.1 apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila /
BhāgPur, 4, 24, 75.2 sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam //
BhāgPur, 10, 2, 31.2 bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān //
BhāgPur, 11, 6, 38.2 vṛjināni tariṣyāmo dānair naubhir ivārṇavam //
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
Bhāratamañjarī
BhāMañj, 1, 212.1 sa tayā saṃgato nāvi navanīrajacakṣuṣā /
BhāMañj, 1, 474.1 naur ivākarṇadhāreyaṃ vartate bhūrarājakā /
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
Garuḍapurāṇa
GarPur, 1, 1, 23.2 nāvyāropya mahīmayyāmapād vaivasvataṃ manum //
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 59, 22.2 cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam //
GarPur, 1, 96, 54.1 kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
Hitopadeśa
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 3, 2.7 akarṇadhārā jaladhau viplaveteha naur iva //
Kathāsaritsāgara
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 68.2 hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ //
Rājanighaṇṭu
RājNigh, Śālm., 33.1 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 13.2 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Haribhaktivilāsa
HBhVil, 4, 87.2 āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca /
Janmamaraṇavicāra
JanMVic, 1, 150.2 martye 'vatīrya vā nāvā prayānti paramaṃ padam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 34.1 rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 42.2 yathā nauśca tathā vidvānprāpayedaparaṃ taṭam //
SkPur (Rkh), Revākhaṇḍa, 209, 64.2 nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 65.1 nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām /