Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.1 rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam /
SkPur (Rkh), Revākhaṇḍa, 198, 14.2 saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //