Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 4, 60.1 kiṃtu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān /
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 5, 76.2 ityādibhir dvijāś cainaṃ mantravādyair avardhayan //
BKŚS, 5, 113.1 vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ /
BKŚS, 6, 23.2 yathainān kopayāmi sma tathaite mām akopayan //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 11, 86.2 gaṇikāśabdadoṣas tu nainām adyāpi muñcati //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 14, 100.1 āgantukau yadā caināṃ prītikrodhāv amuñcatām /
BKŚS, 14, 124.1 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai /
BKŚS, 15, 30.1 upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ /
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 17, 36.2 jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān //
BKŚS, 18, 219.1 prabhāte prasthitaś cainām abhivādyāham abravam /
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 20, 72.2 atrāsye maraṇād enam iṣṭvā krūragrahān iti //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 21, 47.1 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam /
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 22, 288.1 abravīc cainam āśvastam āste bhadravaṭāśrame /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 88.1 madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ /
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 63.2 balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama //
BKŚS, 27, 74.1 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt /
BKŚS, 27, 77.1 sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt /
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 83.2 āmucan mekhalām enāṃ mannitambe laghīyasi //