Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 2, 1, 218.1 yuktiṣv apy asamarthāsu śapathair enam ardayet /
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 16.2 na cānyat kārayet karma putravac cainam ācaret //
NāSmṛ, 2, 5, 19.2 śaktitaś cānumānyainam antevāsī nivartayet //
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 5, 30.2 athopagamayed enaṃ sa vikrītād anantaraḥ //
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
NāSmṛ, 2, 20, 11.1 samayaiḥ parigṛhyainaṃ punar āropayen naraḥ /
NāSmṛ, 2, 20, 24.2 tad enaṃ saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //