Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 9, 1.1 daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu /
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 3, 6, 5.1 sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ /
AVŚ, 3, 6, 8.1 praiṇān nude manasā pra cittenota brahmaṇā /
AVŚ, 3, 6, 8.2 praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 3, 11, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 34, 3.1 viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana /
AVŚ, 4, 34, 4.1 viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ /
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 2, 9.2 svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca //
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 5, 8, 9.2 atraivainān abhi tiṣṭhendra medy ahaṃ tava /
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 29, 14.2 tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ //
AVŚ, 5, 31, 10.1 apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi /
AVŚ, 6, 5, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 75, 1.2 nairbādhyena haviṣendra enaṃ parāśarīt //
AVŚ, 6, 76, 1.1 ya enaṃ pariṣīdanti samādadhati cakṣase /
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 110, 2.1 jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 6, 133, 3.2 tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi //
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 74, 2.1 vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām /
AVŚ, 7, 95, 2.1 aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva /
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile gā viṣṭhitā iva /
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 4.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam //
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 11.2 tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi //
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 8, 10.2 mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā //
AVŚ, 8, 8, 11.2 paraḥsahasrā hanyantāṃ tṛṇeḍhv enān matyaṃ bhavasya //
AVŚ, 8, 8, 21.1 saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 13.2 yavayāvāno devā yavayantv enam //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 41.2 yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 42.2 yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 43.2 yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 9, 6.1 pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni /
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 10, 1, 1.2 sārād etv apa nudāma enām //
AVŚ, 10, 1, 2.2 sārād etv apa nudāma enām //
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 8, 23.1 sanātanam enam āhur utādya syāt punarṇavaḥ /
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 20.2 amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva //
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 1, 24.2 sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 30.1 śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam /
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 32.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 32.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 33.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 33.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 34.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 35.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 35.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 36.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 36.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.2 dantās te śatsyantīty enam āha /
AVŚ, 11, 3, 37.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 37.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 38.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 38.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 39.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 39.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 40.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 11, 3, 41.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 41.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 42.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.2 apsu mariṣyasīty enam āha /
AVŚ, 11, 3, 43.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 43.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 44.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 44.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 45.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 45.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 46.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 47.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 47.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 11, 3, 48.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 48.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.2 apratiṣṭhāno 'nāyatano mariṣyasīty enam āha /
AVŚ, 11, 3, 49.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 49.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 3, 30.1 utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām /
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 11.2 brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate //
AVŚ, 12, 4, 15.2 yathainān anyasmin jinīyād evāsyā nirodhanam //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 19.1 duradabhnainam āśaye yācitāṃ ca na ditsati /
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 25.2 brāhmaṇaiś ca yācitām athaināṃ nipriyāyate //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 12, 5, 73.0 sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu //
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 14, 2, 64.2 prajayainau svastakau viśvam āyur vyaśnutām //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 8.0 ainaṃ brahma gacchati brahmavarcasī bhavati //
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 2.0 devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi //
AVŚ, 16, 7, 3.0 vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 12.2 tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi //
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 66.2 abhy enaṃ bhūma ūrṇuhi //