Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 3.0 ṛtubhya enaṃ tat samāharanti //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 2, 4, 24.0 ye cainam anvañco bhavanti //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 7, 13.0 tābhyām evainaṃ śamayati //
KauṣB, 3, 8, 13.0 tasmād enam antato yajati //
KauṣB, 3, 9, 13.0 brahmaṇā evaināṃ tacchamayati //
KauṣB, 3, 9, 21.0 tasmād enam āharanti //
KauṣB, 3, 9, 24.0 tasmād enām anustauti //
KauṣB, 3, 12, 9.0 tasmād enam antato yajati //
KauṣB, 4, 3, 6.0 sa evainaṃ yajñapatham apipātayati //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 8, 13.0 tad enaṃ svayā diśā prīṇāti //
KauṣB, 5, 2, 3.0 tasmād enau prathamau yajati //
KauṣB, 5, 5, 2.0 tasmād enaṃ madhyato yajati //
KauṣB, 5, 5, 9.0 tasmād enān payasyā yajati //
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 5, 7, 3.0 tasmād enān indreṇopasaṃhitān yajati //
KauṣB, 5, 7, 6.0 tasmād enam antato yajati //
KauṣB, 5, 8, 6.0 tasmād enān pūrvapakṣe yajanti //
KauṣB, 5, 8, 19.0 tasmād enān āvāhayati //
KauṣB, 5, 8, 22.0 tasmād enam āvāhayati //
KauṣB, 5, 8, 41.0 āhvayaty evainān prathamayā //
KauṣB, 5, 9, 3.0 tasmād enam antato yajati //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 6, 1, 12.0 tasminn enat samasiñcat //
KauṣB, 6, 2, 3.0 na ha vā enaṃ bhavo hinasti //
KauṣB, 6, 2, 5.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
KauṣB, 6, 2, 17.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 27.0 na ha vā enaṃ paśupatir hinasti //
KauṣB, 6, 2, 29.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 2, 41.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 9.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 6, 3, 21.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
KauṣB, 6, 3, 33.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
KauṣB, 6, 3, 45.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 5, 27.0 atha yatrainaṃ brūyuḥ //
KauṣB, 6, 7, 7.0 śodhayatyevainat tat //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 9, 11.0 śamayaty evainat tat //
KauṣB, 6, 9, 14.0 śamayaty evainat tat //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 6, 33.0 api ha vā enaṃ rajanā atiyanti //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
KauṣB, 8, 6, 27.0 punāty evainaṃ tat //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 9, 2, 4.0 yathainām āgatām anubudhyerannābhaktāṃ yajñe //
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
KauṣB, 10, 2, 17.0 athainaṃ praṇenijati //
KauṣB, 10, 2, 20.0 athainam abhyañjati //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 10, 5, 17.0 nainaṃ te āpnutaḥ //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
KauṣB, 11, 1, 2.0 yad evainaṃ prātar anvāha //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 31.0 nainena pratibhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 7, 11.0 atha yad enena tṛtīyasavane pracaranti tena tṛtīyasavanaṃ tīvrīkṛtam //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //