Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhramarāṣṭaka
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 6, 2.0 vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 6, 11.0 tasmād anṛtaṃ na vaded dayeta tv enena //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 8, 6.1 nainaṃ vācā striyaṃ bruvan /
AĀ, 2, 3, 8, 6.2 nainam astrīpumān bruvan /
AĀ, 2, 3, 8, 6.3 pumāṃsaṃ na bruvann enam /
AĀ, 3, 1, 1, 9.0 samānam enayor atra pituś ca putrasya ca //
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
Aitareyabrāhmaṇa
AB, 1, 1, 3.0 sarvābhya evainaṃ tad devatābhyo 'nantarāyaṃ nirvapanti //
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 3, 3.0 reto vā āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 3, 6.0 āñjanty enam //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 9.0 śuddham evainaṃ tat pūtaṃ dīkṣayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 3, 16.0 ulbaṃ vā etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 3, 18.0 uttaraṃ vā ulbāj jarāyu jarāyuṇaivainaṃ tat prorṇuvanti //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 3.0 svasti hainam atyarjanti svargaṃ lokam abhi ya evaṃ veda //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 16, 16.0 hastābhyāṃ hy enam manthanti //
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 5.0 saṃ sīdasva mahāṁ asīty evainaṃ samasādayan //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 1, 28, 5.0 traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati //
AB, 1, 28, 7.0 svānām evainaṃ tacchraiṣṭhyaṃ gamayati //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 1, 28, 24.0 jātavedo ni dhīmahīti nidhāsyanto hy enaṃ bhavanti //
AB, 1, 28, 27.0 viśvair evainaṃ taddevaiḥ sahāsādayati //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 2, 3.0 adhvare hy enaṃ devayanto 'ñjanti //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 2.0 tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 2, 12, 5.0 agner evaināṃs tad āsye juhoti //
AB, 2, 12, 17.0 abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 2.0 tasmāddhāpy etarhi parisārakam ity ācakṣate yad enaṃ sarasvatī samantam parisasāra //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 8.0 sarvata evainaṃ svadhā upakṣaranti ya evaṃ veda //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 39, 6.0 uccaiḥ purorucaṃ śaṃsaty uccair evainaṃ tat prajanayati //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 7.0 priyeṇaivainaṃ tad dhāmnā samardhayati //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 34, 10.0 so gāyatrī brahma vai gāyatrī brahmaṇaivainaṃ tan namasyati //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 6.0 atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate //
AB, 3, 42, 7.0 yaś cainam evaṃ vedātī tu tam arjātāḥ //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 11, 1.0 brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 29, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 31, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 1, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 13, 2.0 yad evaināḥ saṃpragīrya hotrā ity ācakṣate tena samāḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 23, 5.0 eṣa ha vā ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 4.0 sa eṣa svargyaḥ paśur ya enam evaṃ vibhajanti //
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 3, 2.0 aṣāᄆham ugraṃ sahamānam ābhir ity ugravat sahamānavat tat kṣatrasya rūpam //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 6, 9.0 athainam abhiṣekṣyann apāṃ śāntiṃ vācayati //
AB, 8, 7, 1.0 athainam udumbaraśākhām antardhāyābhiṣiñcati //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 3.0 athainaṃ etām āsandīm ārohayet //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 6.0 kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Aitareyopaniṣad
AU, 1, 2, 1.3 tā enam abruvann āyatanaṃ naḥ prajānīhi /
AU, 1, 3, 3.1 tad enat sṛṣṭaṃ parāṅ atyajighāṃsat /
AU, 1, 3, 3.4 sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat //
AU, 1, 3, 4.3 sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat //
AU, 1, 3, 5.3 sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 6.3 sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnam atrapsyat //
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 9.3 sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat //
AU, 2, 1, 1.3 tad yadā striyāṃ siñcaty athainaj janayati /
AU, 2, 2, 1.2 tasmād enāṃ na hinasti /
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
AVPr, 1, 3, 3.0 sa yady āvarteta svargād evainaṃ tallokād āvarteta //
AVPr, 1, 5, 3.0 yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti vā //
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 32.0 atha yo dīkṣito mriyeta katham enaṃ daheyuḥ //
AVPr, 2, 9, 47.0 sa cet pratinamaskuryāt kuśalenaivainam yojayet //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 4, 1, 23.0 yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 6, 4, 4.0 tathaivainām ṛtvijo yājayeyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 43, 1.1 ā krandaya dhanapata ud enam ardayāmutaḥ /
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 49, 3.2 kalir enaṃ yathā hanad āsya vedo bharāmahai //
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 62, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
AVP, 1, 62, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVP, 1, 62, 3.2 indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram //
AVP, 1, 62, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 70, 2.2 bhūmir dveṣṭi carantam enaṃ yam ānaśe duṣkṛtaṃ daidhiṣavyam //
AVP, 1, 70, 3.1 trite devā amṛjataina etat trita enan manuṣyeṣv amṛṣṭa /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 88, 1.2 yad enaś cakṛvān baddha eṣa tato viśvakarman pra mumugdhy enam //
AVP, 1, 104, 4.2 vadhūr jigāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 1, 112, 1.2 nāma hy enayor veda yathā na bahavo viduḥ //
AVP, 4, 13, 4.1 samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ /
AVP, 4, 13, 5.2 girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 5, 3, 7.1 saṃ vṛścaināṃś cukākaṇi vṛkṣaṃ paraśumān iva /
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 11, 8.1 ātmana enaṃ nir mimīṣva sa tvat pari jāyatām /
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 10, 10, 7.1 abhūtyā enaṃ pāśe sitvā duḥṣvapnyena saṃsṛjya mṛtyor vyātta āsann api dadhāmi //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 12, 5, 8.2 te śuṣyantv apa dāvād ivāgneḥ pary avīvarathā enān //
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
AVP, 12, 20, 6.2 sam enaṁ tapatāṁ rodasī ubhe tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 9, 1.1 daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu /
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 3, 6, 5.1 sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ /
AVŚ, 3, 6, 8.1 praiṇān nude manasā pra cittenota brahmaṇā /
AVŚ, 3, 6, 8.2 praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 3, 11, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 34, 3.1 viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana /
AVŚ, 4, 34, 4.1 viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ /
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 2, 9.2 svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca //
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 5, 8, 9.2 atraivainān abhi tiṣṭhendra medy ahaṃ tava /
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 29, 14.2 tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ //
AVŚ, 5, 31, 10.1 apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi /
AVŚ, 6, 5, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 75, 1.2 nairbādhyena haviṣendra enaṃ parāśarīt //
AVŚ, 6, 76, 1.1 ya enaṃ pariṣīdanti samādadhati cakṣase /
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 110, 2.1 jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 6, 133, 3.2 tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi //
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 74, 2.1 vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām /
AVŚ, 7, 95, 2.1 aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva /
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile gā viṣṭhitā iva /
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 4.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam //
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 11.2 tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi //
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 8, 10.2 mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā //
AVŚ, 8, 8, 11.2 paraḥsahasrā hanyantāṃ tṛṇeḍhv enān matyaṃ bhavasya //
AVŚ, 8, 8, 21.1 saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 13.2 yavayāvāno devā yavayantv enam //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 41.2 yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 42.2 yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 43.2 yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 9, 6.1 pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni /
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 10, 1, 1.2 sārād etv apa nudāma enām //
AVŚ, 10, 1, 2.2 sārād etv apa nudāma enām //
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 8, 23.1 sanātanam enam āhur utādya syāt punarṇavaḥ /
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 20.2 amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva //
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 1, 24.2 sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 30.1 śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam /
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 32.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 32.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 33.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 33.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 34.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 35.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 35.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 36.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 36.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.2 dantās te śatsyantīty enam āha /
AVŚ, 11, 3, 37.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 37.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 38.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 38.5 tair enaṃ prāśiṣaṃ tair enam ajīgamam /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 39.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 39.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 40.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 11, 3, 41.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 41.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 42.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.2 apsu mariṣyasīty enam āha /
AVŚ, 11, 3, 43.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 43.5 tenainaṃ prāśiṣaṃ tenainam ajīgamam /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 44.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 44.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 45.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 45.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 46.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 47.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 47.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 11, 3, 48.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 48.5 tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam /
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.2 apratiṣṭhāno 'nāyatano mariṣyasīty enam āha /
AVŚ, 11, 3, 49.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 49.5 tayainaṃ prāśiṣaṃ tayainam ajīgamam /
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 3, 30.1 utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām /
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 11.2 brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate //
AVŚ, 12, 4, 15.2 yathainān anyasmin jinīyād evāsyā nirodhanam //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 19.1 duradabhnainam āśaye yācitāṃ ca na ditsati /
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 25.2 brāhmaṇaiś ca yācitām athaināṃ nipriyāyate //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 5, 45.0 avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate //
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 12, 5, 73.0 sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu //
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 14, 2, 64.2 prajayainau svastakau viśvam āyur vyaśnutām //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 8.0 ainaṃ brahma gacchati brahmavarcasī bhavati //
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 2.0 devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi //
AVŚ, 16, 7, 3.0 vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 12.2 tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi //
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 66.2 abhy enaṃ bhūma ūrṇuhi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 1.2 vidyayā saha martavyaṃ na cainām ūṣare vapet //
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.8 nainaṃ saptamy abhikṣitātīyāt //
BaudhDhS, 1, 15, 32.1 atha yady enam abhivarṣati /
BaudhDhS, 2, 1, 16.2 tenainaṃ hanyāt //
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
BaudhDhS, 2, 1, 40.1 parivittaḥ parivettā yā cainaṃ parivindati /
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
BaudhDhS, 2, 7, 20.1 rātryā cāpi saṃdhīyate na cainaṃ varuṇo gṛhṇāti //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
BaudhDhS, 2, 17, 9.1 mahad enaṃ gamayatīti mahimā //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
BaudhDhS, 3, 8, 31.2 ya u cainad adhīte //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 23.1 naināmupeyāt //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 44.1 athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti /
BaudhGS, 1, 10, 9.1 athainau vīṇāgāthināv iti pratigṛhṇīte //
BaudhGS, 1, 10, 10.1 athainau saṃśāsti gāyatam iti //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 4.1 athainaṃ svopasthaṃ ādadhāti /
BaudhGS, 2, 1, 5.1 athainaṃ mūrdhnyabhijighrati /
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 4, 10.2 oṣadhe trāyasvainam /
BaudhGS, 2, 4, 12.1 athainaṃ tiryañcaṃ nidadhāti /
BaudhGS, 2, 4, 12.2 svadhite mainaṃ hiṃsīḥ iti //
BaudhGS, 2, 4, 15.1 athainān samuccitya darbhastambe nidadhāti /
BaudhGS, 2, 4, 16.1 athainamuṣṇodakenāplāvayati /
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 12.1 parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 26.1 athainaṃ dakṣiṇe haste gṛhṇāti /
BaudhGS, 2, 5, 27.1 athainaṃ devatābhyaḥ paridadāti /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 9, 13.1 pravāse kurute cainān yad annam upapadyate /
BaudhGS, 2, 9, 13.2 na ced utpadyate cānnam adbhir enān samāpayet //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 4, 18.1 athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 2, 13.0 sarvaśa evainaṃ stambaṃ lunoti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 3, 2.1 athainām adhastāt parivāsya jaghanena gārhapatyaṃ sthavimad upaveṣāya nidadhāti //
BaudhŚS, 1, 3, 5.1 athaināny adbhiḥ prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 5, 22.0 athainān ādāyopottiṣṭhati //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 19.0 athaināṃ vācayaty ūne 'tiriktaṃ dhīyātā iti ca //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 22.0 athainad gārhapatye 'dhiśrayati tejo 'sīti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
BaudhŚS, 1, 14, 15.0 athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti //
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 17, 23.0 athainat saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 19, 36.0 athainān saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 2, 30.0 athainām adbhir avokṣati //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 3, 7.0 athaināṃ hiraṇyam antardhāyākṣṇayā pañcagṛhītena vyāghārayati //
BaudhŚS, 4, 3, 19.0 athainān saṃsrāveṇābhighārayati //
BaudhŚS, 4, 3, 21.0 athainaṃ visrasyāhutiṣāhaṃ kṛtvādhvarāhutibhir abhijuhoti //
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 6, 60.0 svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 68.0 athaināṃ pradakṣiṇam āvṛtyādbhir abhyukṣya śāmitre pratitapati //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 18.0 athaine saṃsrāveṇābhijuhoti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 16, 1, 12.1 upo enaṃ pūrveṣu karmasu hvayante //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 4, 12.0 anādṛtya tad udgātṛṣv adhīnā evaināḥ kuryāt //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 26, 7.0 sāhasrīm evaināṃ karoti //
BaudhŚS, 16, 26, 8.0 sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 2.0 prajayaivainaṃ paśubhī rayyāṃ pratiṣṭhāpayati //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 27.0 neti hainaṃ pratyuvāca //
BaudhŚS, 16, 27, 29.0 tasmā u hainaṃ sa uvāca //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 18, 2, 15.0 abhiṣekasya kāle mādhyaṃdinīyā evainaṃ camasā nimṛjanto yanti //
BaudhŚS, 18, 3, 15.0 māsā hainenātaḥ pūrvam ījire //
BaudhŚS, 18, 4, 14.0 ṛtavo hainenātaḥ pūrvam ījire //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.1 athainaṃ paridhāpayati /
BhārGS, 1, 5, 3.2 paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrghamāyuḥ /
BhārGS, 1, 6, 3.1 athainaṃ mauñjyā mekhalayā trivṛtā madhyataḥ saṃnahyati /
BhārGS, 1, 7, 4.0 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 9, 7.0 athainaṃ pauroḍāśīyānāṃ prathamam upakārayati //
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 11, 17.0 nainām upagṛhṇīta //
BhārGS, 1, 13, 1.1 tata āha snāpayatainām iti //
BhārGS, 1, 13, 3.1 athaināṃ paridhāpayati /
BhārGS, 1, 13, 3.2 paridhatta dhatta vāsasaināṃ śatāyuṣīṃ kṛṇuta dīrgham āyuḥ /
BhārGS, 1, 15, 5.1 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 16, 2.1 athainau brahmābhimantrayate /
BhārGS, 1, 16, 3.1 athainām aśmānam āsthāpayati //
BhārGS, 1, 16, 7.1 athaināṃ vācayati /
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ vā //
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
BhārGS, 1, 18, 5.1 athainām āgneyena sthālīpākena yājayati //
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 22, 9.1 athainām adbhir avokṣati /
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 24, 6.1 athainam abhimantrayate /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 2.1 athainaṃ vātsapreṇābhimṛśati divas parītyanuvākena //
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
BhārGS, 1, 26, 15.0 anyatarad guhyaṃ syād anyatareṇainam āmantrayeran //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 9.1 athainaṃ ṣaṣṭhe māsy annaṃ prāśayati //
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 1, 28, 10.1 athainaṃ snātam alaṃkurvanti //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 15, 8.5 vahāpūpaṃ jātavedaḥ pitṛbhyo yatrainān vettha nihitān parāke /
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 17, 1.5 vahānnaṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 18, 5.1 tasmād enam etad ahar nābhitapet //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
BhārGS, 2, 28, 6.1 athainam abhimantrayate /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 30, 7.1 yady enaṃ vayo 'bhivikṣipet tad anumantrayate /
BhārGS, 2, 30, 9.1 yady enaṃ phalam abhinipatet tad anumantrayate /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
BhārGS, 3, 15, 12.6 na ced utpadyate tv annam adbhir enān samāpayet /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 11.1 athainām āharati /
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 4, 11.0 athainat saṃnahyatīndrāṇyai saṃnahanam iti //
BhārŚS, 1, 4, 15.1 athainad ārabhate /
BhārŚS, 1, 5, 15.1 athainam anadhaḥ sādayitvā prajñātānīdhmapravraścanāni nidadhāti //
BhārŚS, 1, 6, 7.1 athainaṃ prādeśamātre parivāsayati //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 25, 1.1 athaināni pavitrābhyām utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 7, 1, 13.0 oṣadhe trāyasvainam ity oṣadhim antardadhāti //
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 13, 10.0 athaināṃ prācīm udānayaty anarvā prehīti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 14, 9.0 svadhite mainaṃ hiṃsīr iti barhiṣi svadhitinā tiraścīnam āchyati //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 16, 11.0 athaine saṃsrāveṇābhijuhoti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.3 rātrir enaṃ paścān mahimānvajāyata /
BĀU, 1, 2, 7.4 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda /
BĀU, 1, 2, 7.16 nainaṃ mṛtyur āpnoti /
BĀU, 1, 3, 6.11 evam enāḥ pāpmanāvidhyan //
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 4, 11.9 ya u enaṃ hinasti svāṃ sa yonim ṛcchati /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 5, 8.4 vāg enaṃ tad bhūtvāvati //
BĀU, 1, 5, 9.3 mana enaṃ tad bhūtvāvati //
BĀU, 1, 5, 10.3 prāṇa enaṃ tad bhūtvāvati //
BĀU, 1, 5, 17.10 tasmād enam anuśāsati /
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 20.1 adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 10.5 nainaṃ purā kālāt prāṇo jahāti //
BĀU, 2, 1, 12.5 nainaṃ purā kālān mṛtyur āgacchati //
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.7 adharayainaṃ vartanyā pṛthivy anvāyattā /
BĀU, 2, 5, 18.6 nainena kiṃcanānāvṛtam /
BĀU, 2, 5, 18.7 nainena kiṃcanāsaṃvṛtam //
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 2, 1.1 atha hainaṃ jāratkārava ārtabhāgaḥ papraccha /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 4, 1.1 atha hainam uṣastaś cākrāyaṇaḥ papraccha /
BĀU, 3, 5, 1.1 atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 6, 1.1 atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 1.1 athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.11 priyam ity enad upāsīta /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.11 sthitir ity enad upāsīta /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 3, 1.2 sam enena vadiṣya iti /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 32.3 iti hainam anuśaśāsa yājñavalkyaḥ /
BĀU, 4, 4, 1.2 athainam ete prāṇā abhisamāyanti /
BĀU, 4, 4, 22.6 nainaṃ pāpmā tarati /
BĀU, 4, 4, 22.8 nainaṃ pāpmā tapati /
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 5, 1, 1.8 vedainena yad veditavyam //
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 5, 2.5 nainam ete raśmayaḥ pratyāyanti //
BĀU, 5, 7, 1.3 vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti /
BĀU, 5, 9, 1.6 sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti //
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 5, 13, 4.4 trāyate hainaṃ prāṇaḥ kṣaṇitoḥ /
BĀU, 6, 2, 3.1 athainaṃ vasatyopamantrayāṃcakre /
BĀU, 6, 2, 14.1 athainam agnaye haranti /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 4.1 athainam abhimṛśati bhramad asi /
BĀU, 6, 3, 5.1 athainam udyacchaty āmaṃsyāmaṃhi te mahi /
BĀU, 6, 3, 6.1 athainam ācāmati /
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 4, 2.5 tenainām abhyasṛjata //
BĀU, 6, 4, 7.1 sā ced asmai na dadyāt kāmam enām avakrīṇīyāt /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 13.3 naināṃ vṛṣalo na vṛṣaly upahanyāt /
BĀU, 6, 4, 19.4 prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati /
BĀU, 6, 4, 20.1 athainām abhipadyate /
BĀU, 6, 4, 21.2 tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi /
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 11, 1.1 atha hainaṃ yajamāna uvāca /
ChU, 1, 11, 4.1 atha hainaṃ prastotopasasāda /
ChU, 1, 11, 6.1 atha hainam udgātopasasāda /
ChU, 1, 11, 8.1 atha hainaṃ pratihartopasasāda /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.1 atha yady enam ūṣmasūpālabheta /
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.3 atha yady enaṃ sparśeṣūpālabheta /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 7.2 taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti //
ChU, 4, 4, 2.1 sā hainam uvāca /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 4, 15, 2.3 sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda //
ChU, 4, 15, 5.10 sa enān brahma gamayati /
ChU, 5, 1, 13.1 atha hainaṃ vāg uvāca /
ChU, 5, 1, 13.3 atha hainaṃ cakṣur uvāca /
ChU, 5, 1, 14.1 atha hainaṃ śrotram uvāca /
ChU, 5, 1, 14.3 atha hainaṃ mana uvāca /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 10, 2.6 sa enān brahma gamayati /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 4.2 atha hainam upasasāda /
ChU, 6, 8, 1.4 tasmād enaṃ svapitīty ācakṣate /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 3.1 atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet /
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 10, 2.3 ghnanti tv evainam /
ChU, 8, 10, 4.3 ghnanti tv ivainam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 22.0 nainān anyonyān aśnataḥ paśyet //
DrāhŚS, 7, 4, 1.0 teṣāṃ cedenāṃstrayāṇāṃ kiṃcid eyād gṛhapatāvupahavam iccheran //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 12, 3, 20.0 svayaṃ ced brahmā yajamānaḥ syātpūrveṇainam //
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
Gautamadharmasūtra
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 1, 9, 25.1 na cainām vārayet //
GautDhS, 1, 9, 31.1 na caināṃ śliṣyen na kanyām //
GautDhS, 2, 2, 8.1 te 'pyenaṃ manyeran //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 1, 7, 26.0 athaine adbhir abhyukṣyāgnāv apyarjayet //
GobhGS, 1, 8, 20.0 prakṣālya vainenoddhṛtya bhuñjīta //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 3, 4.0 tasminn enāṃ vāgyatām upaveśayanti //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 5, 6.0 tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti //
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 27.0 athainaṃ pradakṣiṇam āvartayati sūryasyāvṛtam anvāvartasvāsāv iti //
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 4, 30.0 atrainam ācāryo 'rhayet //
GobhGS, 3, 10, 25.0 athainām udag utsṛpya saṃjñapayanti //
GobhGS, 4, 10, 3.0 yatrainam arhayiṣyantaḥ syuḥ //
Gopathabrāhmaṇa
GB, 1, 1, 4, 17.0 athārvāṅ enam etāsv evāpsv anviccheti //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 26, 7.0 pratyayasya nāma sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam //
GB, 1, 1, 31, 17.0 yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati //
GB, 1, 1, 31, 18.0 na hy enam adhyetīti //
GB, 1, 1, 38, 1.0 taṃ ha smaitam evaṃ vidvāṃso manyante vidmainam iti yāthātathyam avidvāṃsaḥ //
GB, 1, 2, 2, 15.0 taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti //
GB, 1, 2, 4, 10.0 dharmo hainaṃ gupto gopāyati //
GB, 1, 2, 4, 21.0 taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti //
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
GB, 1, 2, 14, 13.0 śraddhā tv evainaṃ nātīyāt //
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 18, 23.0 sahaivainayor oṣṭhaḥ //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 4, 1, 7.0 pratiṣṭhāyā evainaṃ tat pratiṣṭhityai dīkṣante //
GB, 1, 4, 6, 5.0 sa hainam anu //
GB, 1, 4, 6, 13.0 sa hainam anu //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 20, 3.0 eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 25, 2.2 kṛṭstṛpāt sacate tām aśastiṃ viṣkandham enaṃ visṛtaṃ prajāsu //
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 17.0 punāty evainān //
GB, 2, 1, 2, 41.0 savitṛprasūta evainaṃ tad devatābhiḥ pratyagṛhṇāt //
GB, 2, 1, 2, 43.0 pṛthivī vā annānāṃ śamayitrī tayaivainacchamayāṃcakāra //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 3, 6.0 tata enaṃ nāhinat //
GB, 2, 1, 3, 17.0 tasmā enat pariharateti //
GB, 2, 1, 4, 7.0 tata evainam ālabhate //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
GB, 2, 1, 4, 19.0 punāty evainān //
GB, 2, 1, 5, 4.0 eṣa ha vā iṣṭāpūrtī ya enaṃ pacati //
GB, 2, 1, 12, 10.0 ubhāv evainau sahārabhata ṛddhyai //
GB, 2, 1, 13, 5.0 sa enaṃ panthānam apinayati //
GB, 2, 1, 16, 3.0 yad aindra indriyeṇaivainaṃ tad vīryeṇa samardhayati //
GB, 2, 1, 16, 6.0 sarvābhir evainaṃ tad devatābhiḥ samardhayati //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 23, 14.0 tasmād enān indreṇopasaṃhitān yajati //
GB, 2, 1, 23, 21.0 tasmād enam antato yajati //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 5.0 tasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 29.0 asyām evainam antataḥ pratiṣṭhāpayati //
GB, 2, 2, 1, 2.0 ta enam evāgre 'bhidhyāyanti yajamānam //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 16, 4.0 yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute //
GB, 2, 3, 3, 14.0 atraivainaṃ yathā kāmayeta tathā kuryāt //
GB, 2, 3, 3, 16.0 samānam evainaṃ tat karoti //
GB, 2, 3, 3, 18.0 pāpīyāṃsam evainaṃ tat karoti //
GB, 2, 3, 3, 20.0 śreyāṃsam evainaṃ tat karoti //
GB, 2, 3, 3, 21.0 śriya evainaṃ tacchriyam ādadhāti //
GB, 2, 3, 9, 18.0 te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan //
GB, 2, 3, 17, 18.0 satyenaivainaṃ tan nayati //
GB, 2, 3, 18, 18.0 yas tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtvā pravlīnīyāt //
GB, 2, 3, 18, 20.0 atha hainaṃ na pravlīnāti //
GB, 2, 3, 20, 27.0 tad enaṃ svena rūpeṇa samardhayati //
GB, 2, 4, 6, 8.0 sva evaināṃs tad goṣṭhe nirapakrame nidadhati //
GB, 2, 4, 6, 16.0 yajña evainam antataḥ pratiṣṭhāpayati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 7, 6.0 sarvam evainaṃ saparvāṇaṃ saṃbharati //
GB, 2, 4, 7, 10.0 sarvam evainaṃ sarvāṅgaṃ saṃbharati //
GB, 2, 4, 7, 12.0 sarvam evainaṃ sātmānaṃ saṃbharati //
GB, 2, 4, 8, 3.0 tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke //
GB, 2, 4, 8, 10.0 svasyām evainaṃ tad yonyāṃ sādayati //
GB, 2, 4, 9, 25.0 svasyām evainaṃ tad yonyāṃ sādayati //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 10, 24.0 tā haivainā etābhir yathaukasaṃ vyavasāyayāṃcakāra //
GB, 2, 5, 13, 4.0 ubhāv evainau tau lokāv ārabhate //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 8.1 athainaṃ paridadāti /
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 9, 13.0 oṣadhe trāyasvainam ity ūrdhvāgrām oṣadhim antardadhāti //
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 15, 6.1 athainaṃ saṃnidhāvabhijapati /
HirGS, 1, 16, 6.3 iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet //
HirGS, 1, 16, 7.3 iti japed yadyenam avijñātaṃ phalamabhipatet //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 21.1 athainamupatiṣṭhate /
HirGS, 1, 20, 10.1 athaināṃ saṃśāsti /
HirGS, 1, 22, 6.1 āgāraṃ prāpyāthaināṃ saṃśāsti /
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
HirGS, 1, 24, 4.1 athainām upayacchate /
HirGS, 1, 24, 5.1 athaināṃ pariṣvajate /
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 2, 2, 4.1 śvāvṛttad iti dadhidrapsaṃ tadenāṃ prāśayati //
HirGS, 2, 3, 7.1 athainaṃ kaṇaiḥ sarṣapamiśrair uddhūpayati /
HirGS, 2, 3, 10.1 athainam uṣṇaśītābhir adbhiḥ snāpayati /
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
HirGS, 2, 4, 14.1 anyatareṇainam āmantrayīran //
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 5, 3.1 athainamannaṃ prāśayati /
HirGS, 2, 6, 7.1 oṣadhe trāyasvainam /
HirGS, 2, 6, 8.1 svadhite mainaṃ hiṃsīḥ /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 15, 3.1 athaināṃ prokṣati /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 4, 14.0 tasyām enam ādadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 7, 2.2 manasainaṃ nirbhajet //
JUB, 1, 8, 7.3 ete hy enam anvapaśyan //
JUB, 1, 8, 11.2 tenainam prāyuvan /
JUB, 1, 8, 14.2 sa ya evainam upavadati sa ārtim ṛcchati //
JUB, 1, 11, 1.2 tā enaṃ sṛṣṭā annakāśinīr abhitas samantam paryaviśan //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 1, 14, 5.1 tata evainaṃ yajña upanaṃsyati //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 24, 3.3 īśvaro hainad etena rasenāntardhātoḥ /
JUB, 1, 24, 3.9 tad enad etena rasena saṃdadhāti //
JUB, 1, 27, 4.4 anvañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 27, 5.4 pratyañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 30, 2.2 anyatodvāraṃ hainad eka evābhraṃgam upāsate /
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 8.4 ātmabhir evainad vikaravāmahā iti //
JUB, 1, 60, 1.5 puṇyaṃ cainena dhyāyati pāpaṃ ca //
JUB, 1, 60, 2.4 satyaṃ cainayā vadaty anṛtaṃ ca //
JUB, 1, 60, 3.4 darśanīyaṃ cainena paśyaty adarśanīyaṃ ca //
JUB, 1, 60, 4.4 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 1, 60, 5.4 surabhi cainena jighrati durgandhi ca //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 3, 5.5 satyaṃ ca hy enayā vadaty anṛtaṃ ca //
JUB, 2, 3, 6.5 puṇyaṃ ca hy enena dhyāyati pāpaṃ ca //
JUB, 2, 3, 7.5 darśanīyaṃ ca hy enena paśyaty adarśanīyaṃ ca //
JUB, 2, 3, 8.5 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 3, 9.5 surabhi ca hy enena jighrati durgandhi ca //
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 8, 8.2 prāṇo ha vā enān sa nunude //
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 12, 4.2 ya evainam upavadati sa ārtim ārcchati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 5.1 sa enam āspṛṣṭa īśvaro durdhāyāṃ dhātoḥ /
JUB, 2, 14, 5.3 sudhāyāṃ haivainaṃ dadhāti //
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 7, 1.1 svayam u tatra yatrainaṃ viduḥ //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 10, 3.3 ati haivainaṃ tac cakre //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.2 tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 29, 7.4 na ha smainam pariṣvaṅgāyopalabhate //
JUB, 3, 30, 5.1 tasmin hainam anuśaśāsa /
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 38, 2.4 prāṇo vāvainaṃ tad āviśat //
JUB, 3, 38, 5.1 trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda //
JUB, 3, 38, 8.3 kalāśa evainaṃ tad brahmāviśat //
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 7, 1.1 etān hainān pañca praśnān papraccha //
JUB, 4, 8, 8.5 tau hainam ājagmatuḥ //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 22, 8.2 tenainad vyavinak /
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
Jaiminīyabrāhmaṇa
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 17.0 tayainam ajayan //
JB, 1, 12, 19.0 te 'bruvann ajeṣma vā enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 13, 5.0 tayainaṃ prājayan //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 19, 25.0 atha hainam upajagau //
JB, 1, 20, 8.0 atha hainam upajagau //
JB, 1, 21, 7.0 yad enām aparādhnoti sa sthāṇuḥ //
JB, 1, 21, 8.0 yad ene saṃsṛjati sa sthāṇuḥ //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 37, 12.0 kimu ya enad yāvajjīvaṃ juhuyāt //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 47, 7.0 prakṣālyāntrāṇi pratyavadhāyainam āharanti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 48, 2.0 tasyām enam ādadhati //
JB, 1, 48, 6.0 athainaṃ sarpiṣābhyutpūrayanti //
JB, 1, 49, 8.0 athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 49, 11.0 tad enaṃ devalokaḥ pratyāgacchati //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 50, 5.0 puṃsi hy enam etat kartary erayante //
JB, 1, 50, 7.0 mātari hy enam āsiñcati //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 52, 9.0 adbhir evainat tacchamayanti //
JB, 1, 55, 6.0 gārhapatyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 55, 9.0 adbhir evainad āpnoti //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 15.0 adbhir evainad āpnoti //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 22.0 adbhir evainad āpnoti //
JB, 1, 56, 7.0 āhavanīya eva samidham abhyādhāyāhavanīyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 56, 10.0 adbhir evainad āpnoti //
JB, 1, 57, 2.0 paryādhāyaivainad viṣyandayet //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 59, 4.0 daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 65, 3.0 atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta //
JB, 1, 65, 10.0 atho hainayā brahmavarcasakāmo yajeta //
JB, 1, 67, 2.0 yatkāma enam āharate sam asmai kāma ṛdhyate //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 70, 13.0 nainaṃ sāmāvahate //
JB, 1, 70, 15.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 73, 12.0 devāṅgair vāvainaṃ tat pratyagṛhṇāt //
JB, 1, 73, 14.0 chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 76, 12.0 tamasā caivaināṃs tat pāpmanā ca vidhyati //
JB, 1, 78, 9.0 devatānām evainaṃ tat prauḍhim anuprohati //
JB, 1, 78, 11.0 devāṅgair evainaṃ tat prohati //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 82, 5.0 adbhir evainaṃ tac chamayanti //
JB, 1, 84, 3.0 saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati //
JB, 1, 87, 9.0 tenainam arvāñcam akurvan //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 88, 5.0 tā enaṃ sṛṣṭā annakāśinīr abhitaḥ samantaṃ paryaviśan //
JB, 1, 88, 23.0 yan madhu janayiṣyāmīti praivainās taj janayati //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 90, 21.0 stomā evainaṃ svargaṃ lokaṃ gamayanti //
JB, 1, 91, 3.0 tā enaṃ sṛṣṭā nāpācāyan //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 94, 2.0 eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 4.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 8.0 atho hainās tat saubhāgyenaivābhyānakti //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 11.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 94, 19.0 samāvaty enau yajñasyāśīr āgacchati //
JB, 1, 95, 16.0 nainaṃ śatruḥ pratyudyāmī bhavati //
JB, 1, 96, 8.0 indriyāvantam evainam etena sadevaṃ kurvanti //
JB, 1, 96, 11.0 agninaivainam āgneyān muñcanti varuṇena vāruṇāt //
JB, 1, 96, 16.0 eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 101, 6.0 api vainad vālena vicchindyāt //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
JB, 1, 104, 4.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 8.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 12.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 15.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 17.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 26.0 tayainā acchā samudram indava ity eva samudreṇa samantaṃ pariṇyadadhāt //
JB, 1, 106, 8.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 109, 5.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 112, 19.0 svenaivainat tat samardhayati //
JB, 1, 112, 21.0 annādyenaivainat tat samardhayati //
JB, 1, 112, 23.0 āyatanenaivainat tat samardhayati //
JB, 1, 112, 25.0 priyeṇaivainat tad dhāmnā samardhayati //
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 115, 8.0 yo vā akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ //
JB, 1, 115, 11.0 vahanty enam aṃśumatīḥ saṃyuktā ya evaṃ veda //
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 117, 20.0 tā enam annaṃ vividānā nāpācāyan //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 9.0 vaśa evainān kurute //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 123, 7.0 tenainān o hā vu vā ity avāco 'vāghnan //
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 129, 12.0 bṛhadrathantarayor evainaṃ mukhe 'pidadhāti //
JB, 1, 140, 6.0 vācaivainat tad brahmaṇā saṃdadhāti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 5.0 ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 18.0 tad enān abravīt sṛjadhvaṃ mad iti //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 145, 10.0 savahatū haine veda ya evaṃ veda //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 152, 4.0 ta u hainam upajihiṃsuḥ //
JB, 1, 154, 8.0 nānā vā enayor brahmasāmanī bhavataḥ //
JB, 1, 156, 12.0 svādiṣṭhayeti svadayanty evainat tena //
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 158, 8.2 te enaṃ nodayacchatām //
JB, 1, 158, 10.0 te enam udayacchatām //
JB, 1, 163, 8.0 tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha //
JB, 1, 165, 9.0 yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 171, 13.0 nainam agnir adahat //
JB, 1, 172, 16.0 tata enaṃ viśo viśo vyavāharanta //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 187, 19.0 tenainā ūrg ity evābhyamṛśat //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 190, 8.0 tenainad vyāyan //
JB, 1, 190, 10.0 etam ardheḍam upāvayan vy evainam eti //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 199, 10.0 yat savanātsavanāt somam atirecayanty adhvaryur enaṃ tena prajanayati //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 202, 7.0 adbhir evainaṃ tacchamayanti //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 206, 3.0 tenainān anvabhyavāyan //
JB, 1, 208, 3.0 tair enān anvabhyavāyan //
JB, 1, 208, 13.0 punarabhighātaṃ vāvaināṃs tad aghnan //
JB, 1, 212, 3.0 ebhir evaināṃs tal lokair abhinyadadhuḥ //
JB, 1, 212, 10.0 atho enāṃ tad ahna iva samutkalpayanti //
JB, 1, 212, 15.0 vi hainam iṅgayati //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 223, 13.0 yad enena kiṃ ca pāpaṃ kṛtaṃ bhavati tad apahate //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 226, 9.0 hiṃkāreṇa haivainān utsasṛjire //
JB, 1, 229, 36.0 punar evainaṃ yajña upanamati //
JB, 1, 233, 8.0 ta enaṃ samṛddhāḥ prajayā paśubhir annādyena samardhayanti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 3.0 tad āhuḥ kuto yajñam atathāḥ kvainaṃ pratyatiṣṭhipa iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 239, 10.0 atha ya enaṃ nānvāyatanta //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 240, 7.0 agniṃ hainenāstuvan //
JB, 1, 240, 8.0 stuvate hainena svās stuvate 'raṇāḥ //
JB, 1, 240, 9.0 stuvate hainena jane svā ya evaṃ veda //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 241, 16.0 eṣa evaināḥ stomo vidadate //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 254, 46.0 tasmād dvayaṃ vācā karoty annaṃ cainayātti vadati ca //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 256, 3.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 9.0 tena haināñ jigyuḥ //
JB, 1, 264, 10.0 brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 265, 6.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 10.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 14.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 19.0 sve 'nu hy enam ābhajati //
JB, 1, 266, 21.0 upa hainaṃ śataṃ pariskandās tiṣṭhante //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 273, 12.0 sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 273, 12.0 sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 273, 13.0 tā enam annādyamānā annādaṃ śreṣṭhaṃ svānāṃ kurvanti //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 279, 4.0 ta enaṃ deveṣu nivedayante //
JB, 1, 279, 7.0 ta enaṃ manuṣyeṣu nivedayante //
JB, 1, 284, 4.0 na hainaṃ mṛtyuḥ pāpmānuvindati ya evaṃ veda //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 284, 11.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 285, 32.0 tena hainaṃ jigāya //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 6.0 samānaṃ hy enayor annādyam //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 292, 21.0 āyuṣmanto ha bhavanty enayā tuṣṭuvānāḥ //
JB, 1, 293, 9.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 293, 14.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 295, 12.0 evaṃvide vainayoḥ saṃkrośaḥ //
JB, 1, 296, 6.0 hantainaṃ pṛcchāma iti //
JB, 1, 302, 12.0 tathā hainaṃ tan nātyeti //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 304, 18.0 athainat triṇidhanaṃ dvitīyaṃ bhavati //
JB, 1, 305, 26.0 bhiṣajyaty evainām etena //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
JB, 1, 318, 11.0 tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 319, 12.0 atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
JB, 1, 328, 2.0 te enaṃ nodoṣataḥ //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 334, 10.0 atho hainad gamayati //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 342, 17.0 chandobhir evainān abhibhavanti //
JB, 1, 343, 11.0 yathāyatanam evainān spṛṇvate //
JB, 1, 343, 20.0 asmād amuṣmād adyaśvāt mithunād evainān antaryanti //
JB, 1, 344, 3.0 abhy evainān bhavanti //
JB, 1, 344, 5.0 abhy evainān bhavanti //
JB, 1, 344, 8.0 sam evainaṃ sajanīyena vṛñjate //
JB, 1, 344, 21.0 abhy evainān bhavanti //
JB, 1, 345, 3.0 tenaivainaṃ niravadayante //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 345, 23.0 amuṣminn evainaṃ tal loke nidhuvate //
JB, 1, 345, 24.0 abhy enam amuṣmin loke vāyuḥ pavate //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 352, 11.0 sam evainat tacchrīṇanti //
JB, 1, 352, 15.0 vācaivainat tat samardhayanti //
JB, 1, 352, 18.0 indriyeṇaivainat tad vīryeṇa samardhayanti //
JB, 1, 353, 16.0 prāṇenaivainaṃ tat samardhayanti //
JB, 1, 353, 22.0 prajāpatinaivainaṃ tad upahvayate //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 153, 12.0 hantainaṃ hanānīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 13.0 sukṛtaṃ ha vā enaṃ deveṣv āha //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 419, 24.0 etāni hainān anuśaśāsa //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 123, 1.0 kṛṣṇasarpa u haivaināṃ pratyuttasthau //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 203, 11.0 tenainam upāyan //
Jaiminīyaśrautasūtra
JaimŚS, 1, 2.0 athainam āha kaccin nāhīnaḥ //
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
JaimŚS, 5, 1.0 udvāsya pravargyam athainam āmantrayante //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
JaimŚS, 6, 7.0 athaināṃ minoti //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 6, 10.0 athaināṃ triḥ prasalī purīṣeṇa paryūhati //
JaimŚS, 6, 12.0 athaināṃ dīkṣitadaṇḍena dṛṃhati //
JaimŚS, 6, 14.0 athainām ūrdhvāgrais tṛṇaiḥ pradakṣiṇaṃ pariveṣṭayati //
JaimŚS, 6, 15.0 athaināṃ vāsasā paridadhāty anagnatvāya //
JaimŚS, 6, 16.0 athaināṃ hastābhyāṃ parigṛhṇāti //
JaimŚS, 8, 1.0 kāla enam āmantrayante //
JaimŚS, 20, 4.0 caritvainam āharanti //
Kauśikasūtra
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 4, 2, 5.0 yatrainaṃ vyādhir gṛhṇāti tatra titaupraśnau nidadhāti //
KauśS, 5, 6, 17.1 idāvatsarāya parivatsarāya saṃvatsarāya prativedayāma enat /
KauśS, 5, 6, 17.3 yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat /
KauśS, 5, 6, 17.4 udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat /
KauśS, 5, 8, 5.0 tenainām ācāmayati ca samprokṣati ca //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
KauśS, 7, 5, 4.0 athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 7, 7, 5.1 athainaṃ vratādānīyāḥ samidha ādhāpayati //
KauśS, 7, 7, 8.1 athainaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 28.0 antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 32.0 sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati //
KauśS, 9, 1, 6.1 athainān abhivyāhārayaty adhrigo śamīdhvam /
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
KauśS, 11, 2, 2.0 tatrainam uttānam ādhāya //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 17, 8.0 tato gāṃ ca prāśayati vatsau codapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 13, 18, 6.0 udapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 13, 19, 8.0 udapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 14, 3, 26.1 yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 3.0 ṛtubhya enaṃ tat samāharanti //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 2, 4, 24.0 ye cainam anvañco bhavanti //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 7, 13.0 tābhyām evainaṃ śamayati //
KauṣB, 3, 8, 13.0 tasmād enam antato yajati //
KauṣB, 3, 9, 13.0 brahmaṇā evaināṃ tacchamayati //
KauṣB, 3, 9, 21.0 tasmād enam āharanti //
KauṣB, 3, 9, 24.0 tasmād enām anustauti //
KauṣB, 3, 12, 9.0 tasmād enam antato yajati //
KauṣB, 4, 3, 6.0 sa evainaṃ yajñapatham apipātayati //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 8, 13.0 tad enaṃ svayā diśā prīṇāti //
KauṣB, 5, 2, 3.0 tasmād enau prathamau yajati //
KauṣB, 5, 5, 2.0 tasmād enaṃ madhyato yajati //
KauṣB, 5, 5, 9.0 tasmād enān payasyā yajati //
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 5, 7, 3.0 tasmād enān indreṇopasaṃhitān yajati //
KauṣB, 5, 7, 6.0 tasmād enam antato yajati //
KauṣB, 5, 8, 6.0 tasmād enān pūrvapakṣe yajanti //
KauṣB, 5, 8, 19.0 tasmād enān āvāhayati //
KauṣB, 5, 8, 22.0 tasmād enam āvāhayati //
KauṣB, 5, 8, 41.0 āhvayaty evainān prathamayā //
KauṣB, 5, 9, 3.0 tasmād enam antato yajati //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 6, 1, 12.0 tasminn enat samasiñcat //
KauṣB, 6, 2, 3.0 na ha vā enaṃ bhavo hinasti //
KauṣB, 6, 2, 5.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
KauṣB, 6, 2, 17.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 27.0 na ha vā enaṃ paśupatir hinasti //
KauṣB, 6, 2, 29.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 2, 41.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 9.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 6, 3, 21.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
KauṣB, 6, 3, 33.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
KauṣB, 6, 3, 45.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 5, 27.0 atha yatrainaṃ brūyuḥ //
KauṣB, 6, 7, 7.0 śodhayatyevainat tat //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 9, 11.0 śamayaty evainat tat //
KauṣB, 6, 9, 14.0 śamayaty evainat tat //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 6, 33.0 api ha vā enaṃ rajanā atiyanti //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
KauṣB, 8, 6, 27.0 punāty evainaṃ tat //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 9, 2, 4.0 yathainām āgatām anubudhyerannābhaktāṃ yajñe //
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
KauṣB, 10, 2, 17.0 athainaṃ praṇenijati //
KauṣB, 10, 2, 20.0 athainam abhyañjati //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 10, 5, 17.0 nainaṃ te āpnutaḥ //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
KauṣB, 11, 1, 2.0 yad evainaṃ prātar anvāha //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 31.0 nainena pratibhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 7, 11.0 atha yad enena tṛtīyasavane pracaranti tena tṛtīyasavanaṃ tīvrīkṛtam //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //
Kauṣītakyupaniṣad
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
KU, 1, 6.14 ityevainaṃ tad āha /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam //
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
Khādiragṛhyasūtra
KhādGS, 1, 4, 13.1 tenaināṃ sakeśanakhām āplāvayet //
KhādGS, 2, 4, 16.0 athainaṃ paridadyādantakaprabhṛtibhiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 10.0 ākhyāte praghāsina ity enāṃ vācayati nayan //
KātyŚS, 5, 5, 13.0 akran karmety enāṃ vācayati pratinayan //
KātyŚS, 5, 10, 19.0 pratigṛhṇāty enān //
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti //
KātyŚS, 10, 5, 4.0 śrad asmai nara ity enam avekṣate patnī //
KātyŚS, 10, 6, 17.0 pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastād iti //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 10, 9, 16.0 āsādyainām ājyabhāgaprabhṛtīḍāntām eke //
KātyŚS, 15, 4, 46.0 audumbare pātre samāsiñcaty enā madhumatīr iti //
KātyŚS, 15, 5, 4.0 pavitre kṛtvā hiraṇyam enayoḥ pravayati //
KātyŚS, 15, 5, 6.0 abhiṣecanīyeṣv enā vyānayati sadhamāda iti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 27.0 anūbandhyavapāhomānte dadyād enāni //
KātyŚS, 20, 1, 5.0 aktvainam ādyartvigbhyaḥ prayacchati //
KātyŚS, 20, 1, 40.0 sidhrakamusalenainaṃ hanti //
KātyŚS, 20, 5, 10.0 yunakty enaṃ yuñjanti bradhnam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 12.0 yad enam upeyāt tad asmai dadyāt //
KāṭhGS, 24, 2.0 athainam arhayanti //
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 41, 7.4 yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya /
KāṭhGS, 41, 7.6 yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
Kāṭhakasaṃhitā
KS, 3, 6, 24.0 oṣadhe trāyasvainam //
KS, 3, 6, 25.0 svadhite mainaṃ hiṃsīḥ //
KS, 6, 1, 13.0 svā hy enaṃ vāg aiṭṭa //
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 2, 29.0 prainaṃ paśavo viśanti //
KS, 6, 3, 45.0 adbhir evainaṃ niṣkaroti //
KS, 6, 4, 32.0 tenaivainat punāti //
KS, 6, 4, 35.0 tenaivainaṃ prīṇāty ananudhyāyinaṃ karoti //
KS, 6, 6, 29.0 āhutyaivainaṃ cyāvayati //
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 6, 6, 33.0 acyutenaivainaṃ cyāvayati //
KS, 6, 8, 48.0 tenaivainac chamayati //
KS, 6, 8, 55.0 tenaivainaṃ prīṇāti //
KS, 7, 4, 26.0 ubhā evainau saheṭṭe //
KS, 7, 4, 37.0 upasthāyukā enaṃ paśavo bhavanti //
KS, 7, 4, 42.0 tābhir evainaṃ punarṇavaṃ karoti //
KS, 7, 4, 44.0 tair evainaṃ punarṇavaṃ karoti //
KS, 7, 5, 3.0 tābhyām evainaṃ paridadāti //
KS, 7, 5, 4.0 tā enam anapakrāmantau gopāyataḥ //
KS, 7, 5, 7.0 tābhyām evainaṃ paridadāti //
KS, 7, 5, 8.0 tā enam anapakrāmantau gopāyataḥ //
KS, 7, 5, 9.0 agnīṣomā evainaṃ pūrvapakṣāya paridattaḥ //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 26.0 svenaivainaṃ bhāgadheyena samardhayati //
KS, 7, 5, 29.0 praivainaṃ yuṅkte //
KS, 7, 6, 16.0 chandobhir evainaṃ samardhayati //
KS, 7, 6, 19.0 paśubhir evainaṃ samardhayati //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 6, 45.0 tenaivainaṃ pratitapati pratiśocati pratitityakti pratyarcati pratiharati //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 12.0 sva evainā goṣṭhe ramayāmakaḥ //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 41.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 7, 47.0 atho gavaivainaṃ cinute //
KS, 7, 8, 9.0 asminn evaināṃl loke yacchati //
KS, 7, 8, 13.0 upaivainaṃ jāyamānebhyaś śamayati //
KS, 7, 8, 29.0 priyayaivainaṃ tanvopāsthita //
KS, 7, 8, 51.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 9, 14.0 brahmaṇa evainā yoneḥ prajanayati //
KS, 7, 9, 32.0 svenaivainaṃ chandasā samardhayati //
KS, 7, 9, 45.0 abhi taṃ bhavati ya enena sadṛṅ //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 7, 9, 55.0 ima evainaṃ lokāḥ pānti //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 15, 12.0 tābhyām evainaṃ tanūbhyāṃ saṃgamayati //
KS, 7, 15, 21.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 7, 15, 32.0 prajātam evainam ādhatte //
KS, 8, 1, 4.0 prācyām evainaṃ diśy ādhatte //
KS, 8, 1, 9.0 sva evainaṃ nakṣatra ādhatte //
KS, 8, 1, 52.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 56.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 60.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 68.0 ṛtumukha evainam ādhatte //
KS, 8, 1, 71.0 prajātam evainam ādhatte //
KS, 8, 1, 77.0 puṇyāha evainam ādhatte //
KS, 8, 2, 3.0 anayor evainaṃ yajñiya ādhatte //
KS, 8, 2, 24.0 asyā evainaṃ jīve yajñiya ādhatte //
KS, 8, 2, 30.0 asyām evainaṃ pratyakṣam ādhatte //
KS, 8, 2, 58.0 svayaivainaṃ samidhā saminddhe //
KS, 8, 3, 4.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 9.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 14.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 22.0 satya evainam ādhatte //
KS, 8, 3, 25.0 puṇyāha evainam ādhatte //
KS, 8, 4, 6.0 tata enaṃ pratīcchati //
KS, 8, 4, 12.0 tata enaṃ pratīcchati //
KS, 8, 4, 18.0 tata enaṃ pratīcchati //
KS, 8, 4, 70.0 ubhā evainau sahādhatte //
KS, 8, 4, 79.0 ubhā evainau sahādhatte //
KS, 8, 5, 12.0 tāny enam abhisamalabhanta //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 5, 47.0 bhunakty enam agnir āhitaḥ //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 5, 62.0 svenaivainaṃ tejasā samardhayati //
KS, 8, 5, 75.0 svenaivainaṃ retasā samardhayati //
KS, 8, 6, 10.0 annādam evainam annādyāyānnapatyāyādhatte //
KS, 8, 7, 5.0 virāja evainaṃ vikrāntam anuvikramayati //
KS, 8, 7, 9.0 dharmadhṛtam evainaṃ karoti //
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 8, 35.0 virāja evainaṃ vikrāntam anu vikramayati //
KS, 8, 8, 37.0 punāty evainaṃ tena //
KS, 8, 8, 42.0 śucim evainaṃ medhyaṃ yajñiyaṃ tena karoti //
KS, 8, 8, 81.0 saṃvatsareṇaivainaṃ śamayati //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
KS, 8, 10, 54.0 vāryavṛtaṃ hy enayoḥ //
KS, 8, 11, 17.0 ta enam āneṣata //
KS, 8, 11, 33.0 tenainān nyabhāvayat //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 8, 15, 18.0 rūpair evainat samardhayati //
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
KS, 9, 1, 5.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 1, 17.0 saṃvatsarād evainam adhyavarunddhe //
KS, 9, 3, 18.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 3, 25.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 9, 14, 10.0 na tv enam aparo 'nujāyate //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 16, 42.0 nirṛtyaivainaṃ grāhayati //
KS, 9, 16, 45.0 vāca evainaṃ krūreṇa pravṛścati //
KS, 9, 16, 65.0 tad enaṃ nirucyamānaṃ prakāśaṃ gamayati //
KS, 9, 17, 3.0 ojasaivainaṃ vīryeṇābhibhavati //
KS, 9, 17, 6.0 ojasaivainān vīryeṇādhastād upāsyate //
KS, 9, 17, 24.0 ojasaivainaṃ vīryeṇābhiprayāti //
KS, 9, 17, 27.0 ojasaivainaṃ vīryeṇa jayati //
KS, 9, 17, 33.0 indrāgnī evainam ojasā vīryeṇa samardhayataḥ //
KS, 10, 1, 16.0 agninaivainaṃ devatābhir abhiprayuṅkte //
KS, 10, 1, 20.0 stṛṇuta enam //
KS, 10, 1, 28.0 devatābhiś caivainaṃ yajñena ca jayati //
KS, 10, 1, 73.0 ekadhaivainam āpnoti //
KS, 10, 4, 7.0 vīryasyaivainaṃ madhyato dadhāti //
KS, 10, 4, 13.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 10, 4, 16.0 nābhim evainaṃ karoti //
KS, 10, 4, 17.0 yathā nābhim arā abhisaṃśritā evam enaṃ sajātair abhisaṃśrayati //
KS, 10, 4, 21.0 varuṇād evainaṃ muñcati //
KS, 10, 4, 30.0 saṃvatsara evainam āyuṣi pratiṣṭhāpayati //
KS, 10, 4, 35.0 varuṇād evainaṃ muñcati //
KS, 10, 4, 40.0 saṃvatsara evainaṃ vīrye pratiṣṭhāpayati //
KS, 10, 4, 46.0 bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati //
KS, 10, 5, 5.0 sa enaṃ panthām apinayati //
KS, 10, 5, 34.0 prerṇāny evaināny apavapati //
KS, 10, 6, 28.0 rudrāyaivainam apidadhāti //
KS, 10, 6, 32.0 mṛtyunaivainaṃ grahayati //
KS, 10, 6, 37.0 tayainā bhiṣajyati //
KS, 10, 6, 41.0 tayainaṃ surabhiṃ karoti //
KS, 10, 6, 45.0 tayainaṃ punāti //
KS, 10, 6, 50.0 sa enam annādaṃ karoti //
KS, 10, 6, 55.0 sa enam annavantaṃ karoti //
KS, 10, 6, 60.0 sa enam annapatiṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 10, 7, 60.0 ya evainena sadṛṅ taṃ tena vibādhate //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 7, 67.0 ojo vīryam annādyaṃ parigṛhya saṃvatsaro vāvainān so 'ntarātiṣṭhat //
KS, 10, 9, 5.0 sa enaṃ trāyate //
KS, 10, 9, 11.0 sa enam aṃhaso muñcati //
KS, 10, 9, 16.0 sa enam aṃhaso muñcati //
KS, 10, 9, 24.0 upainaṃ yajño namati //
KS, 10, 9, 32.0 stṛṇuta enam //
KS, 10, 10, 10.0 svād evainaṃ yoner janayati //
KS, 10, 10, 25.0 brahmaṇaivaināṃ vittyai saṃśyati //
KS, 10, 10, 28.0 nyāyenaivainām abhinayati //
KS, 10, 10, 33.0 goṣv evainām adhinayati //
KS, 10, 10, 36.0 nyāyenaivainām abhinayati //
KS, 10, 10, 44.0 tad enam atyaty evāricyata //
KS, 10, 11, 42.0 svenaivainān payasācchaiti //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
KS, 10, 11, 47.0 priyam evainaṃ sajātānāṃ karoti //
KS, 10, 11, 49.0 śriyam evainaṃ gamayati //
KS, 10, 11, 78.0 bhāgadheyenaivainān kalpayati //
KS, 10, 11, 82.0 bhāgadheyenaivaināñchamayati //
KS, 10, 11, 90.0 tenainān aśamayat //
KS, 11, 1, 4.0 bhāgadheyenaivaināñ chamayati //
KS, 11, 1, 36.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 11, 2, 37.0 svād evainān yoneḥ prajanayati //
KS, 11, 2, 68.0 ahorātre evainān anuprajanayati //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
KS, 11, 3, 51.0 tenainaṃ yakṣmād amuñcat //
KS, 11, 3, 54.0 yakṣmād evainaṃ muñcati //
KS, 11, 4, 6.0 sa enam agraṃ pariṇayati //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 11, 4, 15.0 ta enam agraṃ pariṇayanti //
KS, 11, 4, 24.0 sajātair evainaṃ gaṇinaṃ karoti //
KS, 11, 4, 45.0 brahmaṇaivainam apombhanān muñcati //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 11, 4, 98.0 tejasaivainaṃ saṃsṛjati //
KS, 11, 5, 9.0 brahmavarcasenainaṃ saṃsṛjati //
KS, 11, 5, 31.0 pratyakṣam evainā ṛdhnoti //
KS, 11, 5, 53.0 adhipatim evainaṃ niryācya rudrāyāpidadhāti //
KS, 11, 5, 57.0 mṛtyunaivainaṃ grāhayati //
KS, 11, 5, 72.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 6, 5.0 ta enaṃ dādhrati //
KS, 11, 6, 44.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 53.0 ta enaṃ baddhā mokṣamāṇā avagamayanti //
KS, 11, 6, 61.0 amanasa evainān karoti //
KS, 11, 6, 64.0 abhimanasa evainān karoti //
KS, 11, 6, 71.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 78.0 varuṇa evainaṃ kṣatram avagamayati //
KS, 11, 8, 16.0 tābhya evainam adhi samīrayati //
KS, 11, 8, 20.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 8, 23.0 varuṇād evainaṃ muñcati //
KS, 11, 8, 28.0 saṃvatsara evainam āyuṣi pratiṣṭhāpayati //
KS, 11, 8, 42.0 yathādevatam evainaṃ digbhyo 'dhi samīrayati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 8, 73.0 sam evainaṃ śyati //
KS, 11, 8, 76.0 asyām evainaṃ pratiṣṭhāpayati //
KS, 11, 8, 78.0 jarāmṛtyum evainaṃ karoti //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 12, 1, 7.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 11.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 15.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 22.0 asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 1, 32.0 ekadhaivainam āpnoti //
KS, 12, 1, 35.0 śaphaśa evainam āpnoti //
KS, 12, 1, 38.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 1, 49.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 64.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 1, 79.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 3, 50.0 tad enān muhuḥ prayujyamānam avādhūnuta //
KS, 12, 3, 63.0 menim evainaṃ kṛtvābhiprayuṅkte //
KS, 12, 4, 40.0 trissamṛddham evainaṃ karoti //
KS, 12, 4, 51.0 savīrye evaine avarunddhe //
KS, 12, 4, 59.0 ojasy enaṃ vīrye pratiṣṭhāpayati //
KS, 12, 5, 8.0 tata enaṃ devā anusamabhavan //
KS, 12, 5, 12.0 anv enaṃ svās sambhavanti //
KS, 12, 5, 20.0 tāny enam īśvarāṇy anāyatanāni nirmṛjaḥ //
KS, 12, 6, 14.0 pratyakṣam evainaṃ varuṇapāśān muñcati //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 6, 19.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 21.0 yasyaiva nādhiyanti tasmād enaṃ tena muñcati //
KS, 12, 6, 26.0 varuṇād enaṃ vāruṇena muñcati //
KS, 12, 6, 29.0 yonimantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 6, 45.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 47.0 yā evāsyāpsavyau pāśau tābhyām enaṃ tena muñcati //
KS, 12, 8, 37.0 sarvā evainā vṛṣāmodinīḥ karoti //
KS, 12, 8, 39.0 strībhir hy enaṃ paścāt pariṇayati //
KS, 12, 8, 41.0 agram evainaṃ pariṇayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 9, 4.14 brahmaṇaivaināṃ saṃsṛjati /
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 11, 18.0 madhyata evainaṃ pāpmano muñcati //
KS, 12, 11, 28.0 pitṛbhya evainam adhisamīrayanti //
KS, 12, 11, 32.0 ābhya evainaṃ catasṛbhyo digbhyo 'dhisamīrayanti //
KS, 12, 12, 16.0 vīrya evainam abhisaṃdhattaḥ //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 13, 51.0 sa enam āśiṣṭhaṃ śriyam abhipraṇayati //
KS, 12, 13, 54.0 sa evainaṃ śriyam abhipraṇayati //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
KS, 13, 1, 33.0 apimantram enaṃ karoti //
KS, 13, 2, 3.0 tā enam atyacaran //
KS, 13, 2, 12.0 yo 'yam avaruṇagṛhītas tenainā varuṇān muñcānīti //
KS, 13, 2, 14.0 tenainā varuṇād amuñcat //
KS, 13, 2, 17.0 varuṇād evainaṃ muñcati //
KS, 13, 2, 20.0 samakṣam evainaṃ varuṇān muñcati //
KS, 13, 2, 34.0 varuṇād evainaṃ muñcati //
KS, 13, 2, 38.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 13, 2, 42.0 mṛtyunaivainaṃ grāhayati //
KS, 13, 2, 46.0 pāpmanaivainam abhiṣuvati //
KS, 13, 2, 49.0 tābhya evainam adhi niṣkrīya //
KS, 13, 2, 51.0 mṛtyunaivainaṃ grāhayati //
KS, 13, 3, 47.0 tasyā evainam adhi niṣkrīṇāti //
KS, 13, 3, 53.0 sainaṃ rājyāya pariṇayati //
KS, 13, 3, 69.0 tasmād evainā adhi niṣkrīṇāti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 75.0 saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti //
KS, 13, 4, 24.0 brahmaṇaivainam abhiprayuṅkte //
KS, 13, 4, 78.0 svād evainaṃ yoner janayati //
KS, 13, 4, 88.0 rūpeṇaivainaṃ samardhayati //
KS, 13, 4, 89.0 sainam atiṣṭhāyaṃ karoti //
KS, 13, 5, 7.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 13, 5, 11.0 dyāvāpṛthivyor evainam ābhajati //
KS, 13, 5, 43.0 tenainān rātrīm anvavāyan //
KS, 13, 5, 58.0 ubhayor evainaṃ varṇayoḥ praṇudate //
KS, 13, 5, 82.0 sa enān vinayati //
KS, 13, 5, 90.0 āvraskam evaine gamayati //
KS, 13, 6, 3.0 tasmād enām anājñātayakṣmagṛhīta ālabheta //
KS, 13, 6, 20.0 varuṇād evainaṃ muñcati //
KS, 13, 6, 32.0 tā enaṃ somapīthāya pariṇayataḥ //
KS, 13, 6, 63.0 sa enaṃ punaś śriye prasuvati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 13, 7, 53.0 pṛṣṭham evainaṃ karoti //
KS, 13, 7, 59.0 tā enam agraṃ pariṇayataḥ //
KS, 13, 7, 70.0 tā enaṃ bhiṣajyataḥ //
KS, 13, 8, 35.0 ahorātre evainā anuprajanayati //
KS, 13, 8, 51.0 brahmaṇaivainam abhiprayuṅkte //
KS, 13, 8, 53.0 rūpeṇaivainat saṃśyati //
KS, 13, 10, 5.0 devatābhya evainān nivedayati //
KS, 13, 10, 46.0 yajñiyam evainaṃ karoti //
KS, 13, 10, 48.0 hiraṇyayam evainaṃ karoti //
KS, 13, 10, 50.0 sam evainaṃ kalpayati //
KS, 13, 10, 54.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 13, 12, 48.0 ya eva prājanayat tasmād enām adhyavarunddhe //
KS, 13, 12, 78.0 imān evaināṃl lokān gamayati //
KS, 13, 12, 80.0 svargam evaināṃl lokaṃ gamayati //
KS, 13, 12, 86.0 anulbaṇam evaināṃ tanute //
KS, 13, 12, 105.0 brahmaṇaivaināṃ prajāpataye jyotiṣmate jyotiṣmatīṃ juhoti //
KS, 14, 5, 42.0 yā bṛhadrathantarayos tayainaṃ yajña āgacchati //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 6, 6.0 aṅgādaṅgād evainaṃ pāpmano muñcati //
KS, 14, 6, 10.0 pāpmanaivainaṃ vipunāti //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
KS, 14, 6, 50.0 svād evainān yoner janayati //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 14, 6, 55.0 devatābhir evainān yunakti //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 14, 7, 18.0 satyenaivainam ujjāpayati //
KS, 14, 7, 49.0 bhāginā evainau karoti //
KS, 14, 7, 52.0 sarvān evainān prīṇāti //
KS, 14, 8, 30.0 annādyenaivainam arpayanti //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 2, 46.0 śṛṇvanty enam agniṃ cikyānam //
KS, 19, 3, 42.0 brahmaṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 49.0 vīryeṇaivainaṃ parigṛhṇāti //
KS, 19, 4, 8.0 svenaivainaṃ yoninā saṃbharati śāntyā anuddāhāya //
KS, 19, 4, 14.0 brahmaṇā caivainam ṛksāmābhyāṃ ca saṃbharati //
KS, 19, 4, 28.0 prajāpatir evainaṃ janayati //
KS, 19, 4, 31.0 tenaivainaṃ saṃbharati //
KS, 19, 4, 35.0 chandobhir evainaṃ saṃvapati //
KS, 19, 5, 20.0 brahmaṇy evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 22.0 chandobhir evainaṃ paridadhāti //
KS, 19, 5, 24.0 priyayaivainaṃ tanvā paridadhāti //
KS, 19, 5, 32.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 35.0 tābhya evainam adhipraṇayati //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 50.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 52.0 tābhir evainaṃ samyañcaṃ dadhāti //
KS, 19, 5, 53.0 atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati //
KS, 19, 5, 53.0 atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati //
KS, 19, 5, 67.0 priyayaivainaṃ tanvā saṃsṛjati //
KS, 19, 6, 4.0 tābhir evaināṃ saṃsṛjati //
KS, 19, 6, 12.0 tābhir evaināṃ karoti //
KS, 19, 6, 40.0 mānuṣeṇaivaināṃ pātreṇa vyāvartayanti //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
KS, 19, 6, 44.0 tābhir evaināṃ dhūpayati //
KS, 19, 7, 5.0 tābhir evaināṃ dadhāti //
KS, 19, 7, 7.0 vidyayaivainām abhīnddhe //
KS, 19, 7, 9.0 hotrābhir evaināṃ śrapayati //
KS, 19, 7, 11.0 chandobhir evaināṃ pacati //
KS, 19, 7, 13.0 tābhir evaināṃ pacati //
KS, 19, 7, 19.0 tair evaināṃ pacati //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 7, 27.0 brahmaṇa evaināṃ paridadāti //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 9, 17.0 sa enaṃ nirdahati //
KS, 19, 9, 20.0 yad agnaye vaiśvānarāya yonimantam evainaṃ cinute //
KS, 19, 10, 3.0 ṛtubhir evainaṃ dīkṣayati //
KS, 19, 10, 7.0 prāṇair evainaṃ dīkṣayati //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 28.0 ata evainaṃ janayati //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 10, 77.0 āhutim evainaṃ bhūtām agnaye 'pidadhāti //
KS, 19, 11, 8.0 asmād evainaṃ lokān nirbādhate //
KS, 19, 11, 10.0 ubhābhyām evainaṃ lokābhyāṃ nirbhajati //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 14.0 prāṇair evainaṃ dādhāra //
KS, 19, 11, 17.0 ṛtubhir evainaṃ parigṛhṇāti //
KS, 19, 11, 20.0 saṃvatsareṇaivainaṃ parigṛhṇāti //
KS, 19, 11, 23.0 ūrjainaṃ parigṛhṇāti //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 71.0 abhipūrvam evainaṃ sati pratiṣṭhāpayati //
KS, 19, 12, 23.0 prāṇair evainam udyacchate //
KS, 19, 12, 25.0 manuṣyair evainam udyacchate //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 46.0 svam evainaṃ yoniṃ gamayati //
KS, 20, 1, 61.0 brahmaṇaivainau saṃnivapati //
KS, 20, 1, 64.0 chandobhir evainau saṃnivapati //
KS, 20, 1, 66.0 priyayaivainau tanvā saṃśāsti //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 2, 22.0 nirṛtipāśād evainaṃ muñcati //
KS, 20, 3, 3.0 vīryeṇaivainaṃ vimimīte //
KS, 20, 3, 30.0 prāṇam evainān abhy utsṛjati //
KS, 20, 5, 10.0 yad aśvam ākramayati prajāpatinaivainaṃ cinute //
KS, 20, 5, 12.0 sva evainaṃ yonau cinute śāntyā anuddāhāya //
KS, 20, 5, 30.0 hotrāsv evainaṃ satye pratiṣṭhāpayati //
KS, 20, 5, 32.0 mṛtyava evainaṃ paridadāti //
KS, 20, 5, 63.0 svenaivainaṃ chandasā samardhayati //
KS, 20, 6, 4.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 20, 6, 15.0 iyam evainaṃ vidhūnute //
KS, 20, 6, 48.0 retasaivainaṃ vyardhayati //
KS, 20, 6, 64.0 asurayonim evainam anuparābhāvayati //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 7, 20.0 sa enaṃ nirdahati //
KS, 20, 7, 47.0 priyeṇaivainaṃ dhāmnā samardhayati //
KS, 20, 8, 11.0 prāṇair evainat samardhayati //
KS, 20, 8, 13.0 yamalokād evainad vṛṅkte //
KS, 20, 8, 16.0 ebhya evainal lokebhyo vṛṅkte //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 20, 8, 25.0 pratiṣṭhām evainad gamayitvā prāṇais samardhayati //
KS, 20, 11, 8.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 3, 6.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 21, 3, 9.0 yad vikarṇī devānām evainaṃ vikrāntim anu vikramayati //
KS, 21, 3, 14.0 saṃ vā enam etad inddhe yac cinoti //
KS, 21, 3, 19.0 āpteṣṭakam evainaṃ cinuta ṛdhnoti //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
KS, 21, 3, 38.0 sva evainā yonā upadadhāti śāntyā anuddāhāya //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 3, 54.0 ojasaivainaṃ vīryeṇa cinute //
KS, 21, 3, 59.0 savaneṣv evainaṃ cinute //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 21, 4, 53.0 stṛṇuta enam //
KS, 21, 4, 62.0 sajātair evainaṃ paricinoti //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 5, 46.0 āpteṣṭakam evainaṃ cinute //
KS, 21, 5, 61.0 ābhyām evainaṃ parigṛhṇāti //
KS, 21, 5, 65.0 sātmānam evainaṃ satanūṃ cinute //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 11.0 tā enaṃ kāmadughā amuṣmiṃl loka upatiṣṭhante //
KS, 21, 6, 15.0 tenainam aśamayan //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 7, 3.0 prajāpater evainaṃ rasena tarpayati //
KS, 21, 7, 4.0 sa enaṃ tṛptaḥ prīto 'kṣudhyann upatiṣṭhate //
KS, 21, 7, 8.0 ebhya evainaṃ lokebhyaś śamayati //
KS, 21, 7, 12.0 ṛtubhya evainaṃ śamayati //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
KS, 21, 7, 49.0 śucaivainam arpayati //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
KS, 21, 7, 79.0 prajayā caivainaṃ paśubhiś ca samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 1, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 1, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 14, 3.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 14, 3.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 14, 3.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 16, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 16, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 16, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 10, 46.0 anayaivainā agrahīt //
MS, 1, 4, 11, 43.0 tair evainaṃ parigṛhṇāti //
MS, 1, 4, 13, 22.0 vācaivainat saṃdadhāti //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 1, 5, 5, 18.0 svenaivainaṃ chandasopāsthita //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 6, 24.0 tenainaṃ punarṇavaṃ karoti //
MS, 1, 5, 6, 28.0 tenainaṃ punarṇavaṃ karoti //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 7, 24.0 aparapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 7, 27.0 pūrvapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 5.0 chandobhir evainaṃ samardhayati //
MS, 1, 5, 8, 7.0 āhutibhir evainaṃ samardhayati //
MS, 1, 5, 8, 26.0 tābhir enān parābhāvayan //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 34.0 mṛtyor enaṃ pāti //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 36.0 rūpair evaināṃ samardhayati //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 10, 11.0 nainam abhidāsant stṛṇute //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 18.0 ūrjainaṃ paśyanti //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 20.0 rayyainaṃ paśyanti //
MS, 1, 5, 11, 24.0 sarvān evainān abhibhavati //
MS, 1, 5, 11, 35.0 te vā eneneḍyāḥ //
MS, 1, 5, 11, 41.0 nainam abhidāsant stṛṇute ya evaṃ veda //
MS, 1, 5, 12, 4.0 upa hainaṃ tan namati //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati vā eṣa devān ya enānt sadadi yācatīti //
MS, 1, 5, 12, 21.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 23.0 chandobhir enān punar upahvayate //
MS, 1, 5, 12, 26.0 chandobhir enān punar upāhvayanta //
MS, 1, 5, 12, 28.0 chandobhir enān punar upahvayate //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 24.0 asyā enaṃ mātrāyām adhyādhatte //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 4, 9.0 vibhājyaivainam ādhatte //
MS, 1, 6, 4, 13.0 abhijityaivainam ādhatte //
MS, 1, 6, 4, 61.0 tad enam udagrahīt //
MS, 1, 6, 4, 71.0 satejasam evainam ādhatte //
MS, 1, 6, 5, 7.0 tad enaṃ dvayaṃ bhāgadheyam abhyutsādayāmakar grāmyaṃ cāraṇyaṃ ca //
MS, 1, 6, 5, 53.0 punāty enam //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 6, 6.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 31.0 śithiraṃ vāvainam etad akaḥ //
MS, 1, 6, 6, 32.0 parainaṃ vapatīti //
MS, 1, 6, 7, 8.0 sam enam inddhe //
MS, 1, 6, 7, 22.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 6, 8, 3.0 yat pāvakāya punāty enam //
MS, 1, 6, 8, 9.0 tad enam apāgrahīt //
MS, 1, 6, 8, 12.0 tad enaṃ saṃruṇaddhi //
MS, 1, 6, 8, 15.0 tad enam udagrahīt //
MS, 1, 6, 8, 21.0 sva evainaṃ yonau sve chandasi pratiṣṭhāpayati //
MS, 1, 6, 9, 13.0 sarva enam ṛtavo jinvanti //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 18.0 nainaṃ saṃvatsarasyāsann apidadhāti //
MS, 1, 6, 9, 23.0 sva evainaṃ yonau sve 'hann ādhatte //
MS, 1, 6, 10, 8.0 sva evainaṃ yonau sve chandasy ādhatte //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 12, 38.0 nainaṃ svargāl lokāt pratinudante //
MS, 1, 6, 12, 43.0 prajātam enaṃ vṛddham ādhatte //
MS, 1, 6, 12, 47.0 prajātam enaṃ vṛddham ādhatte //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 3, 6.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 8, 1, 26.0 tenainā bhāginīḥ karoti //
MS, 1, 8, 1, 33.0 iti svā hy enaṃ vāg abhyavadat //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo nū puruṣā iti /
MS, 1, 8, 2, 19.0 sa vā enam ita eva punaḥ prāviśat //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 2, 52.0 tad enaṃ vyadahat //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 4, 41.0 tenaivainaṃ prīṇāti //
MS, 1, 8, 4, 43.0 apupod evainat //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
MS, 1, 8, 5, 55.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 8, 5, 65.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 1, 8, 7, 33.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 7, 36.0 sarvata evainaṃ digbhyo vareṇa cyāvayati //
MS, 1, 8, 8, 3.0 tayaivaināṃ saha niravadayate //
MS, 1, 8, 8, 7.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 11.1 svebhya evainaṃ yonibhyo 'dhi prajanayati /
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
MS, 1, 8, 8, 13.2 iti suṣadaivainaṃ sādayati //
MS, 1, 8, 8, 15.0 tābhyām evainaṃ prāvati //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 9, 2.0 anukśāyaivainat punar avarunddhe //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 19.0 tapasainaṃ punar avarundhāte //
MS, 1, 8, 9, 23.0 sa enaṃ vratam ālambhayati //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 8, 9, 31.0 sa enaṃ panthām apinayati //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 43.0 tad enaṃ svād yoneḥ prajanayati //
MS, 1, 8, 9, 45.0 svād evainaṃ yoneḥ prajanayati //
MS, 1, 9, 5, 50.0 prajātam enat sṛṣṭam ālabdha //
MS, 1, 9, 5, 53.0 prajātā enau sṛṣṭā ālabdha //
MS, 1, 9, 5, 56.0 prajātāny enāni sṛṣṭāny ālabdha //
MS, 1, 9, 5, 59.0 prajātam enaṃ sṛṣṭam ālabdha //
MS, 1, 9, 5, 88.0 ta enaṃ tṛptāḥ prajayā ca paśubhiś ca tarpayanti //
MS, 1, 9, 6, 25.0 sarveṇa hy enam indriyeṇa janayati //
MS, 1, 9, 7, 13.0 tad enam āvirbhūtam āvidaṃ gamayati //
MS, 1, 9, 7, 17.0 nainaṃ viśaptaṃ hinasti //
MS, 1, 9, 8, 10.0 tena vā enān apānudanta //
MS, 1, 10, 5, 43.2 pūṣainaṃ vīryeṇānvatiṣṭhata //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 16.0 paśubhir evainaṃ samardhayati //
MS, 1, 10, 7, 17.0 yad abhipūrayed adharam enaṃ paśubhyaḥ kuryāt //
MS, 1, 10, 7, 18.0 abhuñjanta enaṃ paśavā upatiṣṭheyuḥ //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 10, 7, 21.0 bhuñjanta enaṃ paśavā upatiṣṭhante //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 11, 9.0 yat pātrāṇi pātrebhya evainā varuṇān muñcati //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 10, 14, 7.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 14, 17.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 14, 25.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 18, 16.0 mṛtyor evainā utsṛjati //
MS, 1, 10, 18, 51.0 sarvā evainaṃ diśo gamayati //
MS, 1, 10, 18, 53.0 yad amuṣyāṃ nidadhyān mṛtyunaināḥ pariveśayet //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 10, 20, 6.0 ekadhaivainam āpnoti //
MS, 1, 10, 20, 32.0 tayaivainaṃ saha niravadayate //
MS, 1, 10, 20, 56.0 svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayati //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānam //
MS, 1, 11, 5, 39.0 yā bṛhadrathantarayor yajñād enaṃ tayāgacchati //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 6, 8.0 pāpmanaivainaṃ vipunanti //
MS, 1, 11, 6, 10.0 pāpmanā hy enaṃ vipunanti //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 6, 22.0 svād evainān yoner janayanti //
MS, 1, 11, 6, 25.0 devatābhir evainān yunakti //
MS, 1, 11, 6, 37.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 8, 21.0 annādyenaivainam arpayanti //
MS, 2, 1, 1, 3.0 ojasaivainān vīryeṇa punar upāsyate //
MS, 2, 1, 1, 6.0 ojasaivainān vīryeṇābhibhavati //
MS, 2, 1, 1, 18.0 ojasaivainaṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 21.0 ojasaivainaṃ vīryeṇa jayati //
MS, 2, 1, 1, 25.0 ojasaivainaṃ vīryeṇa samardhayate //
MS, 2, 1, 1, 28.0 ojasaivaināṃ vīryeṇābhiprayāti //
MS, 2, 1, 2, 27.0 saṃvatsarāyaivainad apyadhāt //
MS, 2, 1, 2, 36.0 saṃvatsareṇaivainam abhiprayāti //
MS, 2, 1, 2, 58.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 60.0 amunā vā enam etan nigṛhītaṃ varuṇo gṛhṇāti //
MS, 2, 1, 2, 61.0 tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati //
MS, 2, 1, 2, 65.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 70.0 amum enam anvārambhayati //
MS, 2, 1, 2, 71.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 1, 3, 19.0 tato vā enaṃ na paryavṛñjan //
MS, 2, 1, 3, 24.0 surabhim enam akaḥ //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 30.0 tad dadhikrāvaivainaṃ pāvayati //
MS, 2, 1, 3, 32.0 saṃvatsara evainaṃ svadayati //
MS, 2, 1, 3, 52.0 ojasaivainaṃ vīryeṇa samardhayataḥ //
MS, 2, 1, 4, 60.0 tata enaṃ muñcati //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 1, 5, 28.0 saṃpraty evainā upāsarat //
MS, 2, 1, 6, 3.0 tata enaṃ niryācya rudrāyāsya paśūn apidadhāti //
MS, 2, 1, 6, 7.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 1, 6, 20.0 ubhayata evainaṃ niḥkrīṇāti //
MS, 2, 1, 8, 20.0 svenaivainān payasācchaiti //
MS, 2, 1, 8, 22.0 priyam enaṃ sajātānāṃ karoti //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 1, 8, 45.0 svenaivainān bhāgadheyena śamayati //
MS, 2, 1, 9, 18.0 ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca //
MS, 2, 1, 9, 26.0 viśaivainaṃ paryūhati //
MS, 2, 1, 9, 30.0 devaviśa evainaṃ niryācya stṛṇute //
MS, 2, 1, 9, 36.0 vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 10, 5.0 sa enaṃ panthām apinayati //
MS, 2, 1, 10, 13.0 sa enaṃ vratam ālambhayati //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
MS, 2, 1, 10, 41.0 surabhim enam akaḥ //
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
MS, 2, 1, 11, 4.0 tāni vā enam abhisamamṛśan //
MS, 2, 1, 11, 11.0 yarhy eva prerate tarhy enāny apahate //
MS, 2, 1, 12, 13.0 sarvata evainaṃ muñcati //
MS, 2, 2, 1, 6.0 tā enam avagamayanti //
MS, 2, 2, 1, 11.0 ta enaṃ mokṣamāṇā avagamayanti //
MS, 2, 2, 1, 19.0 tā enam avagamayanti //
MS, 2, 2, 1, 23.0 tā enam avagamayanti //
MS, 2, 2, 1, 24.0 yady ekatayīṣu dvayīṣu vāvagacched aparodhukā enaṃ syuḥ //
MS, 2, 2, 1, 29.0 ta enaṃ dādhrati //
MS, 2, 2, 1, 40.0 tā enam avagamayanti //
MS, 2, 2, 1, 47.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 2, 1, 54.0 sa enaṃ rājyam avagamayati //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 2, 3, 6.0 svainaṃ devatā purodhāṃ gamayati //
MS, 2, 2, 3, 11.0 tājag enaṃ purodadhate //
MS, 2, 2, 3, 22.0 sajātair enaṃ gaṇinaṃ karoti //
MS, 2, 2, 4, 8.0 tena vā enam ayājayat //
MS, 2, 2, 4, 11.0 upa hainaṃ paśavā āvartante //
MS, 2, 2, 4, 25.0 upa hainaṃ paśavā āvartante //
MS, 2, 2, 4, 46.0 svenaivainaṃ bhāgadheyena śamayati //
MS, 2, 2, 5, 5.0 sa enaṃ parameṣṭhinaṃ karoti //
MS, 2, 2, 5, 15.0 viṣṇur evainā antarā vikramate //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 2, 5, 27.0 nyāyenaivainām abhinayati //
MS, 2, 2, 10, 5.0 sa enam aṃhaso muñcati //
MS, 2, 2, 10, 10.0 sa enaṃ trāyate //
MS, 2, 2, 10, 13.0 indriyeṇaivainān anvṛjūn kurute //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 11, 19.0 hanty evainam //
MS, 2, 2, 11, 22.0 taraty evainam //
MS, 2, 2, 11, 30.0 sa enam ādhirājyaṃ gamayati //
MS, 2, 2, 13, 46.0 somapīthenaivainaṃ samardhayati //
MS, 2, 2, 13, 49.0 indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 1, 21.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 31.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 1, 42.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 49.0 grāmeṇaivainaṃ samūhati //
MS, 2, 3, 1, 52.0 tata enaṃ muñcati //
MS, 2, 3, 1, 75.0 tata enaṃ muñcati //
MS, 2, 3, 2, 19.0 āmanasa evainān karoti //
MS, 2, 3, 3, 10.0 kapālair evainam āpnoti //
MS, 2, 3, 3, 12.0 sarvata evainaṃ muñcati //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 3, 30.0 yonimantam evainam akaḥ //
MS, 2, 3, 3, 31.0 sva evainaṃ yonau pratiṣṭhāpayati //
MS, 2, 3, 3, 41.0 tair enaṃ gṛhṇāti //
MS, 2, 3, 3, 42.0 yair enaṃ gṛhṇāti tair enaṃ muñcati //
MS, 2, 3, 3, 42.0 yair enaṃ gṛhṇāti tair enaṃ muñcati //
MS, 2, 3, 3, 44.0 ya evāpsavyo varuṇas tata enaṃ muñcati //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 5, 25.0 saṃvatsara evainaṃ pratiṣṭhāpayati //
MS, 2, 3, 5, 26.0 saṃvatsarāyuṣam enaṃ karoti //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
MS, 2, 3, 5, 58.0 amṛtād evainam adhy āyur niṣpāyayanti //
MS, 2, 3, 5, 62.0 āyuṣainaṃ samardhayati //
MS, 2, 3, 7, 38.0 etair evainam indriyair etābhir devatābhir vyatiṣajati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
MS, 2, 3, 9, 8.0 sainaṃ punaḥ kalyāṇaṃ vadati //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 2, 19.0 vīrye evainam abhisaṃdhattaḥ //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 4, 3, 3.0 indrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 30.0 rasenaināś cyāvayati //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 1, 42.0 sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante //
MS, 2, 5, 1, 57.0 sa enaṃ bhūtyai ninayati //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 2, 5, 1, 59.0 tad ati saivainaṃ bhūtyai ninayati //
MS, 2, 5, 2, 50.0 yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 4, 4.0 sa enaṃ śriyai prasuvati //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 4, 45.0 dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ //
MS, 2, 5, 4, 48.0 yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya //
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 5, 5, 19.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 40.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 6, 2.0 tā enaṃ sṛṣṭā atyamanyanta //
MS, 2, 5, 6, 9.0 ayaṃ vāvāsāṃ prajānām avaruṇagṛhītaḥ //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 6, 28.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 43.0 tā enam agraṃ pariṇayataḥ //
MS, 2, 5, 6, 53.0 tā enaṃ bhiṣajyataḥ //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 7, 80.0 tejasainaṃ pracchinatti //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 8, 29.0 sa enaṃ bhūtyai śremṇa inddhe //
MS, 2, 5, 8, 38.0 svainaṃ devatā rājyaṃ gamayati //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 5, 9, 6.0 saṃvatsarād evainaṃ niṣkrīṇāti //
MS, 2, 5, 9, 12.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 20.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 42.0 tejasainaṃ pracchinatti //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 5, 10, 13.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 5.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 60.0 sa enam amuṣya lokasyādhipatyaṃ gamayati //
MS, 2, 6, 9, 21.0 digbhya enaṃ pāta //
MS, 2, 7, 5, 2.1 oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ /
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 12, 2.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
MS, 2, 9, 2, 5.8 utainaṃ gopā adṛśrann utainam udahāryaḥ /
MS, 2, 9, 2, 5.8 utainaṃ gopā adṛśrann utainam udahāryaḥ /
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 4, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
MS, 2, 12, 4, 7.1 udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 12, 5, 8.1 bṛhaspate savitar bodhayainaṃ saṃśitaṃ cit saṃtaraṃ saṃśiśādhi /
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
MS, 2, 13, 10, 3.2 vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 3, 1, 8, 11.0 oṣadhīṣv evaināṃ pratiṣṭhāpayati //
MS, 3, 1, 8, 14.0 vācaivainām abhīnddhe //
MS, 3, 1, 8, 17.0 chandobhir evaināṃ śrapayati //
MS, 3, 1, 8, 20.0 ahorātrābhyām evaināṃ pacati //
MS, 3, 1, 8, 23.0 nakṣatrair evaināṃ pacati //
MS, 3, 1, 8, 26.0 tair evaināṃ pacati //
MS, 3, 1, 8, 34.0 savitṛprasūta evainām udvapati //
MS, 3, 1, 8, 42.0 mitrāyaivaināṃ paridadāti //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 6, 9, 4.0 devebhya evainaṃ prāha //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 32.0 yadeto 'nyathā vratayet prāṇair enaṃ vyardhayet //
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.15 sarvair evainaṃ chandobhir gṛhṇāti /
MS, 3, 7, 4, 2.17 varṣmainaṃ samānānāṃ gamayati /
MS, 3, 7, 4, 2.47 sva evainaṃ yonau dadhāti /
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 16, 1, 3.2 abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
MS, 4, 4, 2, 1.14 varcasyā evainā akaḥ /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
MS, 4, 4, 2, 1.36 brahmavarcasenaivainam abhiṣiñcati /
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
MS, 4, 4, 3, 13.0 amṛtenaivainaṃ saṃrambhayati //
MS, 4, 4, 3, 15.0 gārhapatyāyaivainam āvedayati //
MS, 4, 4, 3, 18.0 indriyāyaivainam āvedayati //
MS, 4, 4, 3, 21.0 ahorātrābhyām evainam āvedayati //
MS, 4, 4, 3, 23.0 dyāvāpṛthivībhyām evainam āvedayati //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
MS, 4, 4, 3, 29.0 tābhya evainam āvedayati //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 5.1 samprāpyainam ṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 9, 5.1 athainam arhayanti //
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 18, 4.1 athainam abhimṛśati /
MānGS, 1, 19, 3.3 yaded enamiti /
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 2, 14, 26.2 ṛṣabhacarmāruhyāthainaṃ /
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 5, 4.0 pārayanty enaṃ parāṇi ya evaṃ veda //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 10.0 ya enam anuvyāharati sa ārtim ārchati //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
PB, 6, 5, 18.0 prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 14.0 yo 'pi na vigṛhṇāti prāṇād enam antaryanti //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 20.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 26.0 vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 5, 21.0 kāmadughā enam upatiṣṭhante ya evaṃ veda //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 7, 9, 8.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 7, 10, 3.0 tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 18.0 asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
PB, 9, 9, 14.0 mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 6, 8.0 virūpam enam anuprajāyate ya evaṃ veda //
PB, 10, 7, 3.0 aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 3, 7.0 anativādyenaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 4, 4.0 indraṃ gīrbhir havāmaha iti havanta evainam //
PB, 11, 6, 5.0 anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 36.0 upainaṃ paśava āvartante ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 8.2 imaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīty enam abhyupaviśati //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
PārGS, 1, 4, 14.1 athainau samañjayati /
PārGS, 1, 4, 16.1 athainau samīkṣayati /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 8, 7.1 athaināṃ sūryam udīkṣayati tac cakṣur iti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 16, 8.0 sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainam abhimṛśet //
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 15.0 athainaṃ sūryamudīkṣayati taccakṣuriti //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 3, 10, 11.0 śālāgninā dahanty enamāhitaścet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 3, 11.2 nainaṃ hiṃsati /
SVidhB, 2, 3, 11.3 nainaṃ hiṃsati //
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
SVidhB, 2, 4, 7.1 anyo vainam anugāyet /
SVidhB, 2, 4, 7.2 kadācana starīr asīty etena cainam abhiśrāvayet /
SVidhB, 2, 6, 7.2 kāmayate hainam //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 11.2 tenānulipto yāṃ yām upaspṛśate sā sainaṃ kāmayate //
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 5, 6.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 7.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 8.3 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
SVidhB, 3, 6, 2.1 atha hainaṃ saṃnāhayet pra senānīr iti vargeṇa //
SVidhB, 3, 6, 5.2 prayāntaṃ cainam anugāyed indrasya nu vīryāṇītyādi //
SVidhB, 3, 6, 12.4 hanty enam //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.4 svāyām evainaṃ devatāyām ādhāya /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 1, 1, 2, 6.8 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 7.4 atho yonimantam evainaṃ prajātam ādhatte /
TB, 1, 1, 2, 7.7 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 8.1 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 8.14 yadaivainaṃ yajña upanamet /
TB, 1, 1, 4, 1.3 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 4, 2.6 satya evainam ādhatte /
TB, 1, 1, 5, 1.10 stṛṇuta evainam //
TB, 1, 1, 5, 2.9 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 6.9 vibhaktir evainayoḥ sā /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 5, 7.8 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 10.7 punāty evainam /
TB, 1, 1, 8, 1.7 tenaivainān vyāvartayati /
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.4 antarikṣa evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.6 śāntam evainaṃ paśavyam uddharate /
TB, 1, 1, 8, 2.9 amuṣminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.7 vārayitvaivainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.10 saśīrṣāṇam evainam ādhatte //
TB, 1, 1, 8, 4.1 upainam uttaro yajño namati /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 5.1 saprāṇam evainam ādhatte /
TB, 1, 1, 8, 5.5 vibhaktir evainayoḥ sā /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 8, 6.3 samindha evainam /
TB, 1, 1, 8, 6.6 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.10 avīṅgitam evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.13 tābhir evainaṃ samardhayati /
TB, 1, 1, 8, 6.15 tābhir evainaṃ parābhāvayati //
TB, 1, 1, 9, 6.3 priyeṇaivainaṃ dhāmnā samardhayati /
TB, 1, 1, 9, 7.6 yady enaṃ saṃvatsare nopanamet /
TB, 1, 1, 9, 8.4 nainam agnir upanamet /
TB, 1, 1, 9, 9.1 nainaṃ pratinudante /
TB, 1, 1, 9, 10.7 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 10, 6.16 sva evainaṃ yonau pratiṣṭhitam ādhatte /
TB, 1, 1, 10, 6.17 ṛdhnoty enena //
TB, 1, 2, 2, 5.4 na hainaṃ te svasti samaśnuvate /
TB, 1, 2, 2, 5.6 te hainaṃ svasti samaśnuvate /
TB, 1, 2, 4, 3.8 pārayanty enaṃ parāṇi /
TB, 1, 2, 4, 3.14 spārayanty enaṃ sparāṇi /
TB, 1, 2, 6, 1.3 tenainam abhiṣajyan /
TB, 2, 1, 3, 3.9 abhy evainad ghārayati /
TB, 2, 1, 3, 3.10 atho devatraivainad gamayati //
TB, 2, 1, 3, 5.4 tām evainad anūdvāsayati śāntyai /
TB, 2, 1, 3, 8.1 yad enaṃ samayacchat /
TB, 2, 1, 3, 8.4 sam evainaṃ yacchati /
TB, 2, 1, 4, 3.4 ananudhyāyinam evainaṃ karoti /
TB, 2, 1, 5, 8.2 upainam upasado namanti /
TB, 2, 1, 5, 9.2 upainam upasado namanti /
TB, 2, 1, 5, 10.7 tṛptā enaṃ prajayā paśubhis tarpayeyuḥ /
TB, 2, 1, 5, 11.2 ta enaṃ tṛptāḥ prajayā paśubhis tarpayanti /
TB, 2, 1, 8, 3.12 ya u cainad evaṃ veda //
TB, 2, 1, 9, 3.9 sa evainaṃ tata unnayati /
TB, 2, 1, 10, 3.14 ya u cainad evaṃ veda //
TB, 2, 1, 11, 1.12 ya u cainad evaṃ veda //
TB, 2, 2, 1, 4.8 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 1, 5.5 upadraṣṭumaty evainaṃ yaśa ṛcchati /
TB, 2, 2, 1, 5.9 yad evainaṃ tatropanamati /
TB, 2, 2, 1, 6.2 prajātam evainam ādhatte /
TB, 2, 2, 1, 6.4 prajātam evainaj juhoti /
TB, 2, 2, 1, 6.6 prajātam evainaṃ nirvapati /
TB, 2, 2, 1, 7.4 saprāṇam evainam abhicarati /
TB, 2, 2, 1, 7.11 nirṛtigṛhīta evainaṃ nirṛtyā grāhayati /
TB, 2, 2, 1, 7.14 vāca evainaṃ krūreṇa pravṛścati /
TB, 2, 2, 2, 6.16 sva evainā āyatane 'vakalpayati //
TB, 2, 2, 3, 7.8 ainam apratikhyātaṃ gacchati /
TB, 2, 2, 4, 6.5 ainaṃ priyaṃ gacchati nāpriyam /
TB, 2, 2, 5, 1.10 nainaṃ dakṣiṇā vlīnāti //
TB, 2, 2, 5, 2.3 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.6 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.9 svayaivaināṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.2 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.5 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.8 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.1 anayaivainat pratigṛhṇāti /
TB, 2, 2, 5, 4.4 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.8 vaya evainaṃ kṛtvā /
TB, 2, 2, 5, 6.9 sa evainam amuṣmiṃlloke kāma āgacchati /
TB, 2, 2, 5, 6.14 anṛṇām evaināṃ pratigṛhṇāti //
TB, 2, 2, 6, 4.1 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 7, 4.8 upainaṃ yajño namati /
TB, 2, 2, 8, 2.1 ṛjudhaivainam amuṃ lokaṃ gamayati /
TB, 2, 2, 8, 3.4 upainaṃ somapītho namati /
TB, 2, 2, 8, 3.10 anusavanam evaināṃs tarpayati //
TB, 2, 2, 8, 4.2 upainaṃ somapītho namati /
TB, 2, 2, 8, 8.4 yaśa evainam ṛcchati /
TB, 2, 2, 8, 8.12 yaśa evainam ṛcchati //
TB, 2, 2, 9, 6.10 prajananāddhy enā asṛjata //
TB, 2, 2, 10, 2.2 tad enam abravīt /
TB, 2, 2, 10, 3.1 vidur enaṃ nāmnā /
TB, 2, 2, 10, 4.6 nainaṃ dabhnoti /
TB, 2, 2, 10, 6.3 upainaṃ samānāḥ saṃviśanti /
TB, 2, 2, 11, 6.6 upainaṃ yajño namati /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 2, 1.6 yady enam ārtvijyād vṛtaṃ santaṃ nirhareran /
TB, 2, 3, 2, 2.2 yady enaṃ punar upaśikṣeyuḥ /
TB, 2, 3, 2, 5.2 tad enaṃ nātiprācyavata /
TB, 2, 3, 2, 5.4 ya evaṃ veda nainaṃ yaśo 'tipracyavate /
TB, 2, 3, 2, 5.7 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 2, 5.11 anayaivainat pratigṛhṇāti /
TB, 2, 3, 2, 5.12 nainaṃ hinasti /
TB, 2, 3, 2, 5.15 priyeṇaivainaṃ dhāmnā pratyeti //
TB, 2, 3, 4, 6.9 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 4, 6.13 anayaivainat pratigṛhṇāti /
TB, 2, 3, 4, 6.14 nainaṃ hinasti //
TB, 2, 3, 6, 4.12 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 8, 2.5 nainam asur jahāti /
TB, 2, 3, 8, 3.7 nainaṃ manur jahāti /
TB, 2, 3, 9, 7.6 te ya enaṃ purastād āyantam upavadanti /
TB, 2, 3, 9, 7.10 atha ya enaṃ dakṣiṇata āyantam upavadanti //
TB, 2, 3, 9, 8.4 atha ya enaṃ paścād āyantam upavadanti /
TB, 2, 3, 9, 8.8 atha ya enam uttarata āyantam upavadanti /
TB, 2, 3, 11, 4.11 tvayainān ākhyātāra iti /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
TB, 3, 1, 4, 1.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 2.6 sam enayā gaccheyeti /
TB, 3, 1, 4, 2.9 sam enayāgacchata /
TB, 3, 1, 4, 2.10 upa ha vā enaṃ priyam āvartate /
TB, 3, 1, 4, 2.13 ya u cainad evaṃ veda /
TB, 3, 1, 4, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 5.8 ya u cainad evaṃ veda /
TB, 3, 1, 4, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 7.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 11.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 14.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 15.5 kṣipram enaṃ sa kāma upanamati /
TB, 3, 1, 5, 1.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 2.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 5.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 7.6 nainaṃ pāpī kīrtir āgacchat /
TB, 3, 1, 5, 7.8 nainaṃ pāpī kīrtir āgacchati /
TB, 3, 1, 5, 7.10 ya u cainad evaṃ veda /
TB, 3, 1, 5, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 11.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 14.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 15.5 kṣipram enaṃ sa kāma upanamati /
TB, 3, 1, 6, 1.10 ya u cainad evaṃ veda /
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
TB, 3, 1, 6, 2.12 nainam ahorātre āpnutaḥ /
TB, 3, 1, 6, 2.14 ya u cainad evaṃ veda /
TB, 3, 1, 6, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 5.7 ya u cainad evaṃ veda /
TB, 3, 8, 2, 4.2 punāty evainam /
TB, 3, 8, 2, 4.3 pūtam enaṃ medhyam ālabhate /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 5, 5.0 oṣadhe trāyasvainam //
TS, 1, 3, 5, 6.0 svadhite mainaṃ hiṃsīḥ //
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 3, 9, 2.2 oṣadhe trāyasvainam /
TS, 1, 3, 9, 2.3 svadhite mainaṃ hiṃsīḥ /
TS, 1, 3, 9, 2.6 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi /
TS, 1, 5, 1, 34.1 bhāgadheyenaivainaṃ samardhayati //
TS, 1, 5, 1, 38.1 svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati //
TS, 1, 5, 1, 42.1 adbhya evainam oṣadhībhyo 'varudhyādhatte //
TS, 1, 5, 1, 45.1 ṛtubhya evainam avarudhyādhatte //
TS, 1, 5, 2, 44.1 yatrayatraivāsya nyaktaṃ tata evainam avarunddhe //
TS, 1, 5, 4, 2.1 āśiṣaivainam ādhatte //
TS, 1, 5, 4, 7.1 punarnavam evainam ajaraṃ kṛtvādhatte //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 4, 17.1 saminddha evainam //
TS, 1, 5, 4, 19.1 devatābhir evainaṃ saṃbharati //
TS, 1, 5, 7, 11.1 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 1, 5, 7, 14.1 mukhyam evainaṃ karoti //
TS, 1, 5, 7, 29.1 punarnavam evainam ajaraṃ karoti //
TS, 1, 5, 8, 15.1 dhruvā evainā anapagāḥ kurute //
TS, 1, 5, 8, 19.1 upaivainaṃ dhatte //
TS, 1, 5, 8, 20.1 paśucitam enaṃ kurute //
TS, 1, 5, 8, 55.1 annādam evainaṃ karoti //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 8, 9.0 anayaivaināḥ praṇayati //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 10, 2.0 dhruvān evainān kurute //
TS, 1, 6, 10, 4.0 aprativādina evainān kurute //
TS, 1, 6, 10, 6.0 ya evainam pratyutpipīte tam upāsyate //
TS, 1, 6, 10, 9.0 tenaivainaṃ yunakti //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 17.0 āśrāvayety aivainām ahvat //
TS, 1, 6, 11, 23.0 ya evaṃ veda duha evainām //
TS, 1, 7, 1, 11.1 tenaivainaṃ duhe /
TS, 1, 7, 3, 46.1 akṣitim evainad gamayati //
TS, 1, 7, 4, 40.1 tenaivainaṃ vimuñcati //
TS, 1, 7, 5, 17.1 tasminn evainaṃ dadhāti saha yajamānena //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 1, 7, 6, 59.1 annādam evainaṃ karoti //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 1, 7, 6, 85.1 tenaivainam punar ālabhate //
TS, 2, 1, 1, 1.4 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 2, 1, 2, 2.2 sa evainaṃ varuṇapāśān muñcati /
TS, 2, 1, 2, 4.3 ta evainam prathayanti paśubhiḥ pra prajayā janayanti /
TS, 2, 1, 2, 9.7 ekadhā samāvṛṅkte pura enaṃ dadhate //
TS, 2, 1, 3, 4.5 upainaṃ rājyaṃ namati /
TS, 2, 1, 3, 5.8 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 1, 3, 5.9 upainaṃ rājyaṃ namati /
TS, 2, 1, 4, 7.7 te evainam pratiṣṭhāṃ gamayataḥ /
TS, 2, 1, 4, 8.7 bhuñjaty enaṃ viḍ upatiṣṭhate //
TS, 2, 1, 5, 5.2 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 5, 6.4 upainaṃ somapītho namati /
TS, 2, 1, 5, 7.5 tasmā evainam āvṛścati /
TS, 2, 1, 5, 7.11 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 5, 7.12 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 6, 1.4 sa evainam pṛṣṭhaṃ samānānāṃ karoti /
TS, 2, 1, 6, 5.10 sa evainaṃ tasmāt srāmān muñcati /
TS, 2, 1, 7, 7.8 tasmā evainam āvṛścati /
TS, 2, 1, 7, 7.12 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 7, 7.13 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 8, 3.1 evainam /
TS, 2, 1, 8, 3.2 vaibhīdaka idhmo bhinatty evainam /
TS, 2, 1, 8, 3.7 upainaṃ yajño namati /
TS, 2, 1, 8, 4.8 sa evainam mitreṇa saṃnayati //
TS, 2, 1, 8, 5.2 vyavasāyayaty evainam /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 10, 3.1 enam pavayati /
TS, 2, 2, 2, 1.4 sa evainam apathāt panthām apinayati /
TS, 2, 2, 2, 2.3 sa evainaṃ vratam ālambhayati /
TS, 2, 2, 2, 3.2 samprerṇāny evaināni hanti /
TS, 2, 2, 2, 3.7 tasmā evainam āvṛścati /
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
TS, 2, 2, 2, 5.4 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 2, 5.8 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 3, 1.3 sa evainaṃ kāmena samardhayati /
TS, 2, 2, 3, 1.4 upainaṃ kāmo namati /
TS, 2, 2, 3, 2.6 nainam abhicarant stṛṇute /
TS, 2, 2, 3, 3.5 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 1.6 sa evainam annādaṃ karoty annādaḥ //
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 4.8 sa evainaṃ rasavantaṃ karoti //
TS, 2, 2, 4, 5.6 sa evainaṃ vasumantaṃ karoti vasumān eva bhavati /
TS, 2, 2, 4, 7.3 bhāgadheyenaivainau śamayati /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 2, 2, 6, 3.1 parastād abhidruhyati nainaṃ varuṇo gṛhṇāti /
TS, 2, 2, 7, 4.4 sa evainam pāpmano 'ṃhaso muñcati /
TS, 2, 2, 7, 5.4 sa evainaṃ trāyate /
TS, 2, 2, 7, 5.9 upainaṃ mahāyajño namati //
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
TS, 2, 2, 8, 5.3 sa evainaṃ trāyate /
TS, 2, 2, 8, 5.12 sa enaṃ vajro bhūtyā ainddha //
TS, 2, 2, 8, 6.12 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 2.4 nainam abhicarant stṛṇute /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 11, 3.4 bhāgadheyenaivainān yathāyathaṃ kalpayati /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 2, 2, 11, 6.6 indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate /
TS, 2, 3, 9, 3.8 ta enam avaruddhā upatiṣṭhante //
TS, 2, 5, 2, 4.1 nainaṃ śītarūrau hataḥ /
TS, 2, 5, 2, 4.2 tābhyām enam abhyanayat /
TS, 2, 5, 2, 4.4 prāṇāpānau vā enaṃ tad ajahitām /
TS, 2, 5, 2, 4.11 ghnanti vā enam pūrṇamāsa ā //
TS, 2, 5, 2, 6.1 varaṃ vedainaṃ varo gacchati /
TS, 3, 4, 3, 1.7 tenaivainām agner adhi nirakrīṇāt /
TS, 3, 4, 3, 1.9 agner evainām adhi niṣkrīyālabhate /
TS, 3, 4, 3, 3.2 sa evainam bhūtiṃ gamayati /
TS, 3, 4, 3, 4.8 vāyor evainām avarudhyālabhate /
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 3, 4, 3, 5.9 devatraivaināṃ gamayati /
TS, 3, 4, 3, 6.4 eṣv evaināṃ lokeṣu pratiṣṭhāpayati /
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 5, 1, 10.2 utainaṃ gopā adṛśann adṛśann udahāryaḥ /
TS, 4, 5, 1, 10.3 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ //
TS, 5, 1, 1, 14.1 āhutībhir evainam apagṛhṇāti pāpīyān bhavati //
TS, 5, 1, 1, 16.1 āhutyaivainam abhikramayati vasīyān bhavati //
TS, 5, 1, 2, 13.1 yoge yoga evainaṃ yuṅkte //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 2, 56.1 icchaty evainam pūrvayā vindaty uttarayā //
TS, 5, 1, 2, 67.1 vajreṇaivainaṃ stṛṇute //
TS, 5, 1, 3, 40.1 etarhi khalu vā etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 3, 48.1 tejasaivainam parigṛhṇāti //
TS, 5, 1, 3, 51.1 indriyeṇaivainam parigṛhṇāti //
TS, 5, 1, 4, 9.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 4, 14.1 rūpeṇaivainad āharati //
TS, 5, 1, 4, 31.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 5, 1, 4, 36.1 puṣkaraparṇe hy enam upaśritam avindat //
TS, 5, 1, 5, 24.1 priyayaivainaṃ tanuvā paridadhāti //
TS, 5, 1, 5, 40.1 tābhya evainam pracyāvayati //
TS, 5, 1, 5, 43.1 saṃnahyaty evainam etayā sthemne //
TS, 5, 1, 5, 49.1 annaṃ hy enenārkaṃ saṃbharanti //
TS, 5, 1, 5, 56.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 5, 60.1 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 1, 5, 85.1 anayor evainam pratiṣṭhāpayati //
TS, 5, 1, 5, 95.1 oṣadhayaḥ prati modadhvam enam iti āha //
TS, 5, 1, 5, 97.1 tābhir evainaṃ samardhayati //
TS, 5, 1, 5, 101.1 yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati //
TS, 5, 1, 5, 101.1 yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati //
TS, 5, 1, 6, 12.1 tenaivainaṃ saṃsṛjati //
TS, 5, 1, 6, 23.1 priyayaivainaṃ tanuvā saṃsṛjati //
TS, 5, 1, 6, 31.1 tābhir evainaṃ saṃbharati //
TS, 5, 1, 6, 46.1 vīryeṇaivaināṃ karoti //
TS, 5, 1, 6, 61.1 devatāsv evainām pratiṣṭhāpayati //
TS, 5, 1, 7, 16.1 tābhir evaināṃ dadhāti //
TS, 5, 1, 7, 19.1 vidyābhir evainām abhīnddhe //
TS, 5, 1, 7, 22.1 chandobhir evaināṃ śrapayati //
TS, 5, 1, 7, 25.1 hotrābhir evainām pacati //
TS, 5, 1, 7, 28.1 tābhir evainām pacati //
TS, 5, 1, 7, 31.1 ṛtubhir evainām pacati //
TS, 5, 1, 7, 38.1 savitṛprasūta evainām brahmaṇā devatābhir udvapati //
TS, 5, 1, 7, 48.1 parameṇaivainam payasācchṛṇatti //
TS, 5, 1, 8, 10.1 prāṇair evainat samardhayati //
TS, 5, 1, 8, 14.1 yamād evainad vṛṅkte //
TS, 5, 1, 8, 17.1 ebhya evainal lokebhyo vṛṅkte //
TS, 5, 1, 9, 3.1 ṛtubhir evainaṃ dīkṣayati //
TS, 5, 1, 9, 6.1 chandobhir evainaṃ dīkṣayati //
TS, 5, 1, 9, 30.1 brahmann evainām pratiṣṭhāpayati //
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 1, 10, 41.1 ahorātrābhyām evainam udyacchate //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 1, 10, 50.1 tejasā caivainam brahmaṇā cobhayataḥ parigṛhṇāti //
TS, 5, 1, 10, 53.1 ṛtubhir evainam udyacchate //
TS, 5, 1, 10, 57.1 ūrjaivainaṃ samardhayati //
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 2, 1, 4.3 ā hy enaṃ harati /
TS, 5, 2, 1, 4.7 viśaivainaṃ samardhayati /
TS, 5, 2, 1, 5.2 agram evainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 5.12 varṣmaivainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 6.2 sattvam evainaṃ gamayati /
TS, 5, 2, 2, 10.1 prāṇair evainam udyacchate //
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 2, 2, 18.1 varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 2, 2, 20.1 sattvam evainaṃ gamayati //
TS, 5, 2, 2, 25.1 prajābhya evainaṃ śamayati //
TS, 5, 2, 2, 41.1 svām evainaṃ yoniṃ gamayati //
TS, 5, 2, 2, 55.1 tābhir evainaṃ saminddhe //
TS, 5, 2, 2, 57.1 bodhayaty evainam //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 4, 5.1 priyayaivainau tanuvā saṃśāsti //
TS, 5, 2, 4, 12.1 ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
TS, 5, 2, 4, 14.1 svadayaty evainat //
TS, 5, 2, 4, 27.1 sākṣād evainaṃ nirṛtipāśān muñcati //
TS, 5, 2, 4, 43.1 prajayaivainam paśubhiḥ samardhayanti //
TS, 5, 2, 6, 57.1 rūpeṇaivainad upadadhāti //
TS, 5, 2, 7, 24.1 hotrāsv evainam pratiṣṭhāpayati //
TS, 5, 2, 7, 43.1 pūrṇe evainam amuṣmiṃ loka upatiṣṭhete //
TS, 5, 2, 8, 41.1 asurayonim evainam anu parābhāvayati //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 54.1 svadayaty evainam //
TS, 5, 2, 8, 60.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 2, 8, 64.1 sa enam īśvaro hiṃsitoḥ //
TS, 5, 2, 9, 18.1 pratiṣṭhām evainad gamayati //
TS, 5, 2, 9, 22.1 pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 64.1 yat saṃyata upadadhāti sam evainaṃ yacchati //
TS, 5, 3, 1, 22.1 atho prajanayaty evainān //
TS, 5, 3, 2, 7.1 ojasaivainām antarikṣe cinute dhṛtyai //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 7, 11.0 apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere //
TS, 5, 3, 7, 14.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 3, 8, 13.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 8, 30.0 sarvebhir evainaṃ chandobhiś cinute //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 9, 3.0 yat sayuja upadadhāty ātmanaivainaṃ sayujaṃ cinute //
TS, 5, 3, 10, 18.0 ādityā evainam bhūtiṃ gamayanti //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 3, 11, 30.0 vy evainena paridhatte //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 3, 12, 18.0 sva evainaṃ yonau pratiṣṭhāpayati //
TS, 5, 4, 1, 25.0 tābhir evainaṃ saminddhe //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 22.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 4, 2, 28.0 atho rūpeṇaivainaṃ samardhayati //
TS, 5, 4, 2, 33.0 dhenūr evaināḥ kurute //
TS, 5, 4, 2, 34.0 tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante //
TS, 5, 4, 3, 6.0 bhāgadheyenaivainaṃ śamayati //
TS, 5, 4, 3, 31.0 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 4, 3, 35.0 ṛtubhir evainaṃ śamayati //
TS, 5, 4, 3, 39.0 aparivargam evainaṃ śamayati //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 4, 2.0 mārjayaty evainam //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
TS, 5, 4, 5, 23.0 aparivargam evainān prīṇāti //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 5, 4, 6, 11.0 prāṇair evainam udyacchate //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 6, 23.0 ṛtubhir evainaṃ harati //
TS, 5, 4, 7, 43.0 tena ha smainaṃ sa duhe //
TS, 5, 4, 7, 56.0 digbhya evainam avarunddhe //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 4, 9, 35.0 abhy evainam amuṣmiṃ loke vātaḥ pavate //
TS, 5, 4, 10, 4.0 yunakty evainam //
TS, 5, 4, 10, 5.0 sa enaṃ yuktaḥ suvargaṃ lokam abhivahati //
TS, 5, 4, 10, 18.0 upainam uttaro yajño namati //
TS, 5, 4, 10, 29.0 gāyatreṇaivainaṃ chandasā cinute //
TS, 5, 4, 10, 32.0 chandobhir evainaṃ cinute //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 2, 13.0 vidur enaṃ devāḥ //
TS, 5, 5, 2, 22.0 etāvanta evainam amuṣmiṃ loka upajīvanti //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 5, 5, 3, 9.0 tenaivainaṃ yunakti //
TS, 5, 5, 3, 13.0 yan nyañcaṃ cinuyāt pṛṣṭita enam āhutaya ṛccheyuḥ //
TS, 5, 5, 3, 16.0 mukhata evainam āhutaya ṛcchanti //
TS, 5, 5, 4, 20.0 tad enayor vratam //
TS, 5, 5, 4, 33.0 yathāpūrvam evainām upadhatte //
TS, 5, 5, 4, 34.0 prāñcam enaṃ cinute //
TS, 5, 5, 5, 17.0 nainān hinasti //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
TS, 5, 5, 6, 2.0 āhvataivainam //
TS, 5, 5, 6, 4.0 hutvaivainaṃ vṛṇīte //
TS, 5, 5, 6, 6.0 saminddha evainam //
TS, 5, 5, 6, 10.0 manuta evainam //
TS, 5, 5, 6, 12.0 anvaham evainaṃ cinute //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 5, 5, 7, 29.0 namaskārair evainaṃ śamayati //
TS, 5, 5, 7, 42.0 tayaivainam āpnoti //
TS, 5, 5, 8, 16.0 yad vāravantīyenopatiṣṭhate vārayata evainam //
TS, 5, 7, 3, 2.10 bhāgadheyenaivainau samardhayati /
TS, 5, 7, 3, 3.2 yatkāma enāṃ juhoti tad evāvarunddhe /
TS, 5, 7, 3, 4.6 priyāyām evaināṃ tanuvām pratiṣṭhāpayati /
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 75.0 ahorātrābhyām evainam pavayati //
TS, 6, 1, 1, 78.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 1, 1, 82.0 yajñāyaivainam pavayati //
TS, 6, 1, 1, 85.0 ṛtubhir evainam pavayati //
TS, 6, 1, 1, 88.0 chandobhir evainam pavayati //
TS, 6, 1, 1, 91.0 saprāṇam evainam pavayati //
TS, 6, 1, 1, 99.0 manasaivainam pavayati //
TS, 6, 1, 1, 101.0 vācaivainam pavayati //
TS, 6, 1, 1, 103.0 savitṛprasūta evainam pavayati //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 4, 26.0 devebhya evainam prāha //
TS, 6, 1, 4, 28.0 ubhayebhya evainaṃ devamanuṣyebhyaḥ prāha //
TS, 6, 1, 4, 57.0 sa evainaṃ vratam ālambhayati //
TS, 6, 1, 4, 64.0 indriyeṇaivainaṃ devatābhiḥ saṃnayati //
TS, 6, 1, 4, 69.0 yathādevatam evaināḥ pratigṛhṇāti //
TS, 6, 1, 6, 40.0 atho saṃbharaty evainat //
TS, 6, 1, 6, 55.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 61.0 sarvayaivainaṃ krīṇāti //
TS, 6, 1, 6, 67.0 svayaivainaṃ devatayā krīṇāti //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 1, 7, 9.0 atho saṃbharaty evainam //
TS, 6, 1, 7, 20.0 yajñāyaivaināṃ juṣṭāṃ karoti //
TS, 6, 1, 7, 30.0 śāsty evainām etat //
TS, 6, 1, 7, 41.0 yajñiyām evaināṃ karoti //
TS, 6, 1, 7, 52.0 tenaivainām padi badhnāti //
TS, 6, 1, 7, 59.0 anumatayaivainayā krīṇāti //
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 8, 5.14 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 1, 9, 21.0 sarasam evainaṃ krīṇāti //
TS, 6, 1, 9, 23.0 amaivainaṃ kurute //
TS, 6, 1, 9, 33.0 sarvebhir evainaṃ chandobhir mimīte //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 1, 9, 61.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 10, 7.0 satapasam evainaṃ krīṇāti //
TS, 6, 1, 10, 9.0 saśukram evainaṃ krīṇāti //
TS, 6, 1, 10, 11.0 sāśiram evainaṃ krīṇāti //
TS, 6, 1, 10, 13.0 sendram evainaṃ krīṇāti //
TS, 6, 1, 10, 20.0 sarvābhya evainaṃ devatābhyaḥ krīṇāti //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 16.0 svayaivainaṃ devatayā samardhayati //
TS, 6, 1, 11, 19.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 11, 62.0 svayaivainaṃ devatayā paricarati //
TS, 6, 2, 1, 49.0 karmaṇyo vai karmainena kurvīteti //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
TS, 6, 2, 6, 2.0 upainam uttaro yajño namet //
TS, 6, 2, 6, 5.0 upainam uttaro yajño namati //
TS, 6, 2, 6, 12.0 nainam bhrātṛvya āpnoti //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
TS, 6, 2, 7, 14.0 vittā hy enān āvat //
TS, 6, 2, 7, 16.0 tiktān hy enān āvat //
TS, 6, 2, 7, 18.0 nāthitān hy enān āvat //
TS, 6, 2, 7, 20.0 vyathitān hy enān āvat //
TS, 6, 2, 7, 36.0 digbhya evainām prokṣati //
TS, 6, 2, 7, 45.0 śucaivainam arpayati //
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 2, 9, 2.0 varuṇapāśād evaine muñcati //
TS, 6, 2, 9, 4.0 medhye evaine karoti //
TS, 6, 2, 9, 6.0 savitṛprasūta evaine pravartayati //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 10, 13.0 ebhya evainaṃ lokebhyaḥ prokṣati //
TS, 6, 2, 10, 28.0 asyām evaināṃ minoti //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 2, 10, 33.0 tenaivainām minoti //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 42.0 ya evaṃ veda duha evainām //
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.6 atho saṃbharaty evainat /
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 3.8 vi hy enaṃ tair gṛhṇate /
TS, 6, 3, 2, 4.1 evainaṃ devatayā prapādayati /
TS, 6, 3, 2, 4.6 savitṛprasūta evainaṃ devatābhyaḥ samprayacchati /
TS, 6, 3, 2, 6.8 ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati //
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.2 yūpaśakalam avāsyati satejasam evainam minoti /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.4 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa samardhayeyam iti //
TS, 6, 3, 4, 5.1 agniṣṭhāṃ tasyāśrim āhavanīyena saṃminuyāt tejasaivainaṃ devatābhir indriyeṇa samardhayati /
TS, 6, 3, 4, 5.5 yaṃ kāmayetorjainam //
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 3, 5, 3.7 chandobhir evainam prajanayati /
TS, 6, 3, 5, 3.10 savitṛprasūta evainam manthati /
TS, 6, 3, 5, 4.2 kāṇḍe kāṇḍa evainaṃ kriyamāṇe samardhayati /
TS, 6, 3, 5, 4.5 svenaivainaṃ chandasā samardhayati /
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 2.2 havyā te svadantām ity āha svadayaty evainān /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 7, 5.1 enaṃ karoti /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 3.1 dveṣṭi yaś cainaṃ dveṣṭi tāv ubhāv adhamaṃ tamo nayati /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 4, 1, 45.0 śucaivainam arpayati //
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
TS, 6, 4, 2, 55.0 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 3, 9.0 tābhya evainaṃ sarvābhya upāvaharati //
TS, 6, 4, 3, 25.0 tābhyām evainā acchaiti //
TS, 6, 4, 3, 27.0 āhutyaivainā niṣkrīya gṛhṇāti //
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 4, 4, 23.0 ebhya evainaṃ lokebhyaḥ saṃbharati //
TS, 6, 4, 4, 27.0 digbhya evainaṃ saṃbharati //
TS, 6, 4, 4, 30.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 4, 4, 36.0 trāyata evainam //
TS, 6, 4, 5, 21.0 anativāduka enam bhrātṛvyo bhavati ya evaṃ veda //
TS, 6, 4, 5, 28.0 vācaivainam pavayati //
TS, 6, 4, 5, 32.0 gabhastinā hy enam pavayati //
TS, 6, 4, 5, 36.0 yeṣāṃ hy eṣa bhāgas tebhya enaṃ gṛhṇāti //
TS, 6, 4, 5, 59.0 āhutim evainam prepsan hanti //
TS, 6, 4, 5, 67.0 ṛtubhir evainam pavayati //
TS, 6, 4, 5, 70.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 4, 10, 13.0 yam eva dveṣṭi tenainau sahāpanudate //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 11, 10.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 5, 2, 5.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 6, 5, 7, 9.0 yad antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti svād evainaṃ yoner nirgṛhṇāti //
TS, 6, 5, 7, 31.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 5, 9, 15.0 śṛtam evainam bhūtaṃ juhoti //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 37.0 bahava evainam paśavo bhuñjanta upatiṣṭhante //
TS, 6, 5, 11, 32.0 nainaṃ somo 'tipavate //
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 9.0 amum evainaṃ lokaṃ samārohayati //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 19.0 tenaivainā vibhajati //
TS, 6, 6, 1, 25.0 satyenaivainā ṛtena vibhajati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 2, 15.0 yajñapatim evainaṃ gamayati //
TS, 6, 6, 2, 17.0 svām evainaṃ yoniṃ gamayati //
TS, 6, 6, 3, 28.0 varuṇapāśād evainam muñcati //
TS, 6, 6, 3, 30.0 sākṣād evainaṃ varuṇapāśān muñcati //
TS, 6, 6, 3, 43.0 adbhir evainam oṣadhībhiḥ samyañcaṃ dadhāti //
TS, 6, 6, 3, 47.0 yad bhindūnām bhakṣayet paśumānt syād varuṇas tv enaṃ gṛhṇīyāt //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 3, 51.0 nainaṃ varuṇo gṛhṇāti //
TS, 6, 6, 4, 12.0 prajayaivainam paśubhir vyatiṣajati //
TS, 6, 6, 4, 44.0 ya ekādaśa stana evāsyai sa duha evaināṃ tena //
TS, 6, 6, 8, 31.0 samāvadvīryān enān kurute //
TS, 6, 6, 9, 6.0 ya evaṃ veda dabhnoty eva bhrātṛvyaṃ nainam bhrātṛvyo dabhnoti //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
TS, 6, 6, 11, 23.0 svād evainaṃ yoner nigṛhṇāti //
TS, 6, 6, 11, 25.0 savanāt savanād evainam prajanayati //
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
TS, 7, 1, 6, 6.7 prajayaivainam paśubhī rayyā sam //
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
TS, 7, 1, 6, 8.3 sāhasrīm evaināṃ karoti /
TS, 7, 1, 6, 8.4 sahasrasyaivainām mātrāṃ //
TS, 7, 1, 6, 9.3 rūpair evaināṃ samardhayati /
TS, 7, 1, 6, 9.7 devebhya evainam āvedayati /
TS, 7, 1, 6, 9.8 anv enaṃ devā budhyante //
Taittirīyopaniṣad
TU, 2, 2, 1.4 athainadapi yantyantataḥ /
TU, 2, 6, 1.2 asti brahmeti cedveda santamenaṃ tato viduriti /
Taittirīyāraṇyaka
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 5, 2, 7.10 nirdiśyaivainad dharati //
TĀ, 5, 2, 13.14 priyayaivainaṃ tanuvā saṃsṛjati /
TĀ, 5, 3, 3.6 chandobhir evainaṃ karoti /
TĀ, 5, 3, 4.2 vīryeṇaivainaṃ karoti /
TĀ, 5, 3, 6.1 chandobhir evainaṃ dhūpayati /
TĀ, 5, 3, 6.9 savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.7 viśaivainaṃ paryūhati /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
TĀ, 5, 3, 9.6 parameṇaivainaṃ payasācchṛṇatti /
TĀ, 5, 4, 1.8 tābhir evainaṃ samardhayati /
TĀ, 5, 4, 5.1 tejasaivainam anakti /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 11.1 stauty evainam etat /
TĀ, 5, 4, 11.3 chandobhir evaināny ādatte /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 5, 1.10 varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā //
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 5, 3.15 atha yad enam etair yajurbhī rocayitvā /
TĀ, 5, 6, 9.7 bodhayaty evainam /
TĀ, 5, 7, 1.7 devanāmair evainām āhvayati /
TĀ, 5, 7, 2.1 manuṣyanāmair evainām āhvayati /
TĀ, 5, 7, 2.4 ṛtubhir evainām āhvayati /
TĀ, 5, 7, 3.1 svayaivainaṃ devatayopāvasṛjati /
TĀ, 5, 7, 3.6 stauty evainām /
TĀ, 5, 7, 4.2 brahmaṇaivainām upasīdati /
TĀ, 5, 7, 4.4 medhyān evainān karoti /
TĀ, 5, 7, 5.3 chandobhir evainān ādatte /
TĀ, 5, 7, 5.5 ūrja evainaṃ bhāgam akaḥ /
TĀ, 5, 7, 7.4 tasmā evainaṃ juhoti /
TĀ, 5, 7, 7.6 svadayaty evainam /
TĀ, 5, 7, 7.10 dyāvāpṛthivībhyāṃ evainaṃ parigṛhṇāti //
TĀ, 5, 7, 8.2 antarikṣeṇaivainam upayacchati /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
TĀ, 5, 7, 8.6 vi vā enam etad ardhayanti /
TĀ, 5, 7, 10.5 tasmā evainaṃ juhoti /
TĀ, 5, 7, 10.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.2 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.5 brahmaṇa evainaṃ juhoti /
TĀ, 5, 7, 11.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.1 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.2 etābhya evainaṃ devatābhyo juhoti /
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 1.9 abhy evainaṃ ghārayati /
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
TĀ, 5, 8, 3.9 eṣv evainaṃ lokeṣu pratiṣṭhāpayati /
TĀ, 5, 8, 4.1 dikṣv evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 4.3 ubhayeṣv evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 7.1 brahmann evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 7.6 tenainaṃ saha nirarthaṃ gamayati /
TĀ, 5, 8, 7.9 tābhya evainaṃ juhoti /
TĀ, 5, 8, 8.1 tābhya evainaṃ juhoti /
TĀ, 5, 8, 8.4 tebhya evainaṃ juhoti /
TĀ, 5, 8, 8.6 dyāvāpṛthivībhyām evainaṃ juhoti /
TĀ, 5, 8, 8.10 tebhya evainaṃ juhoti //
TĀ, 5, 8, 11.9 svadayaty evainam /
TĀ, 5, 8, 12.2 prāṇa evainam indratame 'gnau juhoti /
TĀ, 5, 8, 13.17 tābhir evainaṃ samardhayati //
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
TĀ, 5, 9, 6.1 amṛta evainaṃ pratiṣṭhāpayati /
TĀ, 5, 9, 7.10 ūrjaivainam annādyena samardhayati //
TĀ, 5, 9, 9.3 stauty evainam etat /
TĀ, 5, 9, 9.5 svām evainaṃ yoniṃ gamayati /
TĀ, 5, 10, 4.6 svām evainaṃ yonim anūdvāsayati /
TĀ, 5, 10, 4.10 sva evainaṃ yonau pratiṣṭhāpayati //
TĀ, 5, 10, 5.6 agninaivainaṃ vaiśvānareṇābhipravartayati /
TĀ, 5, 11, 1.9 vidur enaṃ nāmnā /
TĀ, 5, 11, 2.10 priyayaivainaṃ tanuvā //
TĀ, 5, 11, 5.5 vidur enaṃ nāmnā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 14, 3.0 tajjñāḥ striyas tisraś catasro vā parigṛhyaināṃ saṃvāhayeyuḥ //
VaikhGS, 3, 15, 2.0 tam enam uttapanīyam ity udāharanti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 8.0 svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
Vaitānasūtra
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 6, 6.1 enaṃ dakṣiṇenāhavanīyam apareṇātivrajyāsāda upaviśati //
VaitS, 5, 2, 15.1 ud enam uttaraṃ nayeti samidha ādhīyamānāḥ //
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
VaitS, 7, 1, 31.1 ūrdhvam enam ity anucaryo brahmāṇam //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 8, 1, 3.1 bṛhaspatisave tad vo gāya sute sacā vayam enam idā hya iti /
VaitS, 8, 1, 18.1 sarvajity ṛṣabhe marutstome sāhasrāntye tad vo gāya sute sacā vayam enam idā hya iti //
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
VasDhS, 15, 20.1 puṇyahradāt prasṛtād vā kāñcanaṃ pātraṃ māheyaṃ vā pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 4, 1.5 svadhite mainaṃ hiṃsīḥ //
VSM, 5, 42.4 svadhite mainaṃ hiṃsīḥ //
VSM, 6, 15.9 svadhite mainaṃ hiṃsīḥ //
VSM, 10, 8.11 pātainaṃ prāñcam /
VSM, 10, 8.12 pātainaṃ pratyañcam /
VSM, 10, 8.13 pātainaṃ tiryañcaṃ digbhyaḥ pāta //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 18.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 63.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
Vārāhagṛhyasūtra
VārGS, 2, 5.1 athainam abhimantrayete /
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 4, 10.0 oṣadhe trāyasvainam iti darbhamantardadhāti //
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 20.3 ityenaṃ prekṣamāṇaṃ samīkṣate //
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 6, 24.0 na caine kuryāt //
VārGS, 7, 12.1 athainaṃ paridadīta agnaye tvā paridadāni /
VārGS, 11, 4.0 athainam arhayanti //
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 3.1 athaināṃ vāsaso 'ntaṃ grāhayitvābhyudānayati /
VārGS, 14, 23.1 athaināṃ prācīṃ sapta padāni prakramayati /
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 9.1 aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati //
VārŚS, 1, 6, 1, 9.0 oṣadhe trāyasvainam iti darbham antardadhāti //
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 5, 12.1 anarvā prehīty enām abhyudānayate //
VārŚS, 1, 6, 5, 19.1 oṣadhe trāyasvainam iti darbham antardadhāti //
VārŚS, 1, 6, 5, 20.1 svadhite mainaṃ hiṃsīr ity anaktataḥ svadhitinā tiryag āchyati //
VārŚS, 3, 1, 2, 47.0 samrāḍ ity enam ācakṣīran //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 4, 4, 16.1 ūrdhvām enām uñśrāpayeti mahiṣīṃ patnya udānayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 3.0 na cainam abhiprasārayīta //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed vā //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 8, 28.0 aparādheṣu cainaṃ satatam upālabheta //
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
ĀpDhS, 1, 15, 20.0 na cainam upadhamet //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
ĀpDhS, 1, 25, 11.2 tatrainaṃ hanyuḥ //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 7, 13.1 āhitāgniṃ ced atithir abhyāgacchet svayam enam abhyudetya brūyāt /
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
Āpastambagṛhyasūtra
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 7, 1.1 athainām āgneyena sthālīpākena yājayati //
ĀpGS, 8, 11.1 anyo vainām abhimantrayeta //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 4.1 pratyagāśiṣaṃ cainaṃ vācayati //
ĀpGS, 11, 6.1 atrainam uttarā āhutīr hāvayitvā jayādi pratipadyate //
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
ĀpGS, 19, 5.1 atrainam utsṛjati //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 2, 15.1 yady āhāryo 'harahar enaṃ dakṣiṇata āharanti //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 19, 3.2 upainaṃ tan namatīti vijñāyate //
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 10, 2.0 athainam asaṃskṛtenājyena yajamāno 'grataḥ śakalenānakti //
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 21, 4.0 athaine adhvaryuḥ saṃsrāveṇābhijuhoti //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 20, 3.1 adhigatāyāṃ yaḥ prathama idhma āgacchet tasminn enām upasaṃnahyet //
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 14, 5.1 athainam ekaśatena darbhapuñjīlaiḥ pavayati /
ĀpŚS, 18, 14, 7.1 athainaṃ dadhy āśayati /
ĀpŚS, 18, 14, 17.1 athainaṃ pañcabhir diśo vyāsthāpayati //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 27, 9.1 athainam āhavanīye 'nupraharati //
ĀpŚS, 20, 5, 1.0 athainaṃ pratidiśaṃ prokṣati //
ĀpŚS, 20, 18, 5.1 ūrdhvām enām ucchrayatād iti patnayo 'bhimedhante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 1, 10, 7.0 athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 17, 9.1 svadhite mainaṃ hiṃsīr iti niṣpīḍya lauhena kṣureṇa //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 2, 1, 6.0 mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
ĀśvGS, 2, 1, 13.0 nainam antarā vyaveyur ā paridānāt //
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
ĀśvGS, 2, 9, 6.1 athainacchamayati //
ĀśvGS, 3, 9, 3.1 yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 3, 12, 13.0 athainam anvīkṣetāpratirathe śāsasauparṇaiḥ //
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
ĀśvGS, 4, 2, 14.0 athainam antarvedīdhmacitiṃ cinoti yo jānāti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 11.1 sa yadyenam prathamāyāṃ sāmidhenyāmanuvyāharet /
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 17.2 samavattāmeva satīṃ tadenāṃ pratyakṣaṃ hotari śrayati tayātmañchṛtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 21.2 tadenāṃ saptahotrā saumyenādhvareṇopahvayate //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 3.6 tad annādyenaivainam etat samardhayati //
ŚBM, 2, 1, 1, 4.3 mithunenaivainam etat prajananena samardhayati /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 24.3 vīrya evainam etad ādhatte /
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 26.6 saṃ hainaṃ śṛṇāti //
ŚBM, 2, 1, 4, 28.5 asyai hy enam pṛṣṭha ādhatte /
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 16.6 ubhe cid enām pratyudyāminī stām iti /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 2.3 tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma /
ŚBM, 2, 2, 2, 6.7 ta enam ubhaye devāḥ prītāḥ sudhāyāṃ dadhati //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 14.1 athainaṃ devā antarātmann ādadhata /
ŚBM, 2, 2, 2, 14.7 na hainaṃ sapatnas tustūrṣamāṇaś cana stṛṇute /
ŚBM, 2, 2, 2, 15.1 tad yatrainam ado manthanti taj jātam abhiprāṇiti /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 2, 15.5 tad enam antarātmann ādhatte /
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 3, 1.1 varuṇo hainad rājyakāma ādadhe /
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 21.4 saṃprabodhayaty evainam etat samudīrayati /
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 2, 2, 4, 1.6 tad yad enam mukhād ajanayata tasmād annādo 'gniḥ /
ŚBM, 2, 2, 4, 2.1 tad vā enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 4.1 athainam agnir vyāttenopaparyāvavarta /
ŚBM, 2, 2, 4, 5.1 sā hainaṃ nābhirādhayāṃcakāra /
ŚBM, 2, 2, 4, 6.1 sā hainam abhirādhayāṃcakāra /
ŚBM, 2, 2, 4, 8.1 sa yatra mriyate yatrainam agnāv abhyādadhati tad eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 12.3 sā hainān udīkṣya hiṃcakāra /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 21.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 18.1 athainaṃ darbhapavitreṇa pāvayati /
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 28.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 14.1 tad yatrainaṃ viśasanti /
ŚBM, 3, 8, 1, 16.1 tad yatrainaṃ nividhyanti /
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.1 apa evainamabhyavahareyuḥ /
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.1 ākhūtkara evainamupakireyuḥ /
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 1.4 tā hainena sadṛgbhavam ivāsuḥ //
ŚBM, 4, 5, 3, 5.4 aty evainam etad recayati /
ŚBM, 4, 5, 3, 6.4 aty evainaṃ caturthyā sraktyā recayati /
ŚBM, 4, 5, 3, 7.3 tad enaṃ sarvāṇi savanāny atirecayati //
ŚBM, 4, 5, 3, 8.1 mādhyandine vainaṃ savane gṛhṇīyāt /
ŚBM, 4, 5, 3, 8.3 prātaḥsavana evainaṃ gṛhṇīyāt /
ŚBM, 4, 5, 3, 11.2 aty evainam etad recayati /
ŚBM, 4, 5, 3, 11.5 tad enenāhorātre saṃdadhāti /
ŚBM, 4, 5, 4, 2.4 tad yad enān atyagṛhṇata tasmād atigrāhyā nāma /
ŚBM, 4, 5, 4, 7.1 mādhyandine vainānt savane gṛhṇīyād ukthyaṃ gṛhītvopākariṣyan vā pūtabhṛtaḥ /
ŚBM, 4, 5, 4, 7.4 prātaḥsavana evainān gṛhṇīyād āgrayaṇaṃ gṛhītvā //
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 6, 5.3 anūktenainān prāpnuyāt /
ŚBM, 4, 5, 7, 2.4 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 7, 2.10 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.5 uttame vainām ahan nayet /
ŚBM, 4, 5, 8, 4.8 uttama evainām ahan nayet /
ŚBM, 4, 5, 8, 5.3 yajñam evainām etad darśayati //
ŚBM, 4, 5, 8, 13.2 tayor yataro nāśrāvayet tasmā enāṃ dadyāt /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 6, 1, 5.5 tūṣṇīm enam anavānañ juhoti /
ŚBM, 4, 6, 1, 5.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 11.5 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 12.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 7, 17.2 āpyāyayann evaināni /
ŚBM, 4, 6, 7, 18.1 sa ya upāṃśu yajurbhiś caraty āpyāyayaty evaināni /
ŚBM, 4, 6, 7, 18.2 sa tāny enam āpīnāny āpyāyayanti /
ŚBM, 4, 6, 7, 18.3 atha ya uccaiś carati rūkṣayaty evaināni /
ŚBM, 4, 6, 7, 18.4 sa tāny enaṃ rūkṣāṇi rūkṣayanti //
ŚBM, 4, 6, 8, 1.2 tasmād enān āsata ity āhuḥ /
ŚBM, 4, 6, 8, 1.5 sa tasmād enān yantīty āhuḥ //
ŚBM, 4, 6, 8, 2.3 tasmād enān udasthur ity āhuḥ /
ŚBM, 4, 6, 8, 12.5 samaddhainān vindati /
ŚBM, 4, 6, 9, 2.4 tad enān gṛheṣv eva nyayacchan /
ŚBM, 4, 6, 9, 4.4 tad enān gṛheṣv eva niyacchanti /
ŚBM, 4, 6, 9, 6.2 tad enad upanimadati /
ŚBM, 4, 6, 9, 6.5 tad enam upāvaśrayate /
ŚBM, 4, 6, 9, 13.5 tathainān pāpmā nānvatyeti /
ŚBM, 4, 6, 9, 16.7 sa enān āpto 'bhyāvartata /
ŚBM, 4, 6, 9, 16.14 sa enān āpto 'bhyāvartate /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 16.1 athainam ūṣapuṭair anūdasyanti /
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 12.1 athainam pariśiṣṭenābhiṣiñcati /
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 11.1 athainaṃ dakṣiṇe bāhāvabhipadya japati /
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 20.1 athainaṃ vāsāṃsi paridhāpayati /
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.1 athainam pāṇḍvam paridhāpayati /
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 31.1 athainamāvido vācayati /
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 3.1 athainaṃ diśaḥ samārohayati /
ŚBM, 5, 4, 1, 8.1 tadyadenaṃ diśaḥ samārohayati /
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 11.1 athainaṃ śārdūlacarmārohayati /
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 17.1 tadyadenamūrdhvabāhumabhiṣiñcati /
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 4.1 athainamāsādayati /
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 7.1 athainam pṛṣṭhatastūṣṇīmeva daṇḍairghnanti /
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 3.1 tadyadenametābhirdevatābhiranusamasarpat /
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 12.2 sutrātam batainam atrāsatām iti tasmātsautrāmaṇī nāma //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 5, 14.1 atho hainayāpyabhicaret /
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 15.1 atho hainayāpi bhiṣajyet /
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.1 athainānprāca utkramayati /
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 9.1 athainamākramayati /
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.1 athainamunmṛśati /
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.1 athainamutkramayati /
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.1 athainam utkrāntamabhimantrayate /
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 23.1 athainam parilikhati /
ŚBM, 6, 3, 3, 24.1 yad v evainam parilikhati /
ŚBM, 6, 3, 3, 26.1 athainamasyāṃ khanati /
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.1 athainamataḥ khanatyeva /
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 6.1 athainaṃ kṛṣṇājine saṃbharati /
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 7.1 athainaṃ puṣkaraparṇe saṃbharati /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.1 athaine abhimṛśati /
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.1 athainam parigṛhṇāti /
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 3, 3.1 athaināṃ vāyunā saṃdadhāti /
ŚBM, 6, 4, 3, 5.1 athaināṃ digbhiḥ saṃdadhāti /
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 7.1 athainamupanahyati /
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.1 athainamādāyottiṣṭhati /
ŚBM, 6, 4, 3, 10.1 athainamita ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.1 athainameteṣām paśūnāmupariṣṭāt pragṛhṇāti /
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.1 athainamupāvaharati /
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 20.1 athainaṃ viṣyati /
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 3, 8.1 athaināṃ dhūpayati /
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 1.1 athainamasyāṃ khanati /
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 12.1 athainām paryāvartayati /
ŚBM, 6, 5, 4, 13.1 athainām udyacchati /
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 15.1 athaināmācchṛṇatti /
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.1 athainam āsandyā bibharti /
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.1 athainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 22.1 athainam ukhayā bibharti /
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 25.1 athainam iṇḍvābhyāṃ parigṛhṇāti /
ŚBM, 6, 7, 1, 26.1 yad v evainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 3.1 athainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 2, 3.11 tair evainam etaddhārayati //
ŚBM, 6, 7, 2, 5.1 athainam ato vikṛtyā vikaroti /
ŚBM, 6, 7, 2, 6.3 vīryam evainam etad abhisaṃskaroti /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 8.4 tasmād enaṃ suparṇacitam eva cinuyāt //
ŚBM, 6, 7, 2, 9.6 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 3, 1.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 3.1 athainamupāvaharati /
ŚBM, 6, 7, 3, 7.1 athainam abhimantrayate /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 9.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.7 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 13.1 athainam upatiṣṭhate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 3.2 asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat /
ŚBM, 6, 7, 4, 3.3 tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat /
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 12.3 yatrainam upāvaharati taṃ dakṣiṇata udañcam upāvaharati /
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 14.9 sthitavatyā vasatyai hy enaṃ tat sthāpayati //
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 4.6 tad enam asya sarvasya garbhaṃ karoti //
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 6.4 anayaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.4 annenaivainam etat saṃbharati /
ŚBM, 10, 1, 1, 6.2 tad enam eṣa raso 'pyeti /
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 2, 1, 2.5 tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte //
ŚBM, 10, 2, 1, 3.4 yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte //
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
ŚBM, 10, 2, 2, 8.6 tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.3 eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 2, 6, 9.4 tasmād enaṃ saṃvatsarabhṛtam eva cinvītety adhidevatam //
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 3, 8.2 tasmād enam udavāsīd ity āhuḥ /
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 3, 5, 16.12 yajuṣainam ācakṣate //
ŚBM, 10, 4, 2, 28.3 ātmana evainaṃ tan niramimītātmanaḥ prājanayat //
ŚBM, 10, 4, 2, 31.3 ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 23.2 na hy enā abhijuhoti /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 4.4 sa yo hainam ato 'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute /
ŚBM, 10, 5, 1, 4.4 sa yo hainam ato 'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute /
ŚBM, 10, 5, 1, 4.6 atha ya enam ata ūrdhvaṃ cinute sa punarmṛtyum apajayati /
ŚBM, 10, 5, 2, 4.9 sarvato hy enena parivṛtaḥ /
ŚBM, 10, 5, 2, 14.4 sa yadā svapity athainam ete prāṇāḥ svā apiyanti /
ŚBM, 10, 5, 2, 20.19 taddhainān bhūtvāvati /
ŚBM, 10, 5, 2, 20.22 sarvaṃ hainam etad bhūtvāvati //
ŚBM, 10, 5, 3, 10.3 karmaṇā hy enaṃ janayanti karmaṇendhate //
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 5, 5, 4.1 yady u vā enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 10, 6, 4, 1.9 rātrir enaṃ paścān mahimānvajāyata /
ŚBM, 10, 6, 5, 7.6 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 3.0 vaitasaḥ kaṭo bhavati apsuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 7, 1, 2.6 parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 8, 1, 4.4 tad enam anne svadhāyāṃ dadhāti /
ŚBM, 13, 8, 1, 5.6 te 'nudanta hy enān digbhyaḥ /
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
ŚBM, 13, 8, 1, 5.11 tad enaṃ sarvāsu dikṣu pratiṣṭhāpayati //
ŚBM, 13, 8, 1, 6.3 tad enaṃ manuṣyaloka ābhajati /
ŚBM, 13, 8, 1, 7.3 tad enam pitṛloka ābhajatīti /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 14.3 prajananaṃ tad enam prajanana ābhajati /
ŚBM, 13, 8, 2, 2.1 athainat pariśridbhiḥ pariśrayati /
ŚBM, 13, 8, 2, 3.1 athainat palāśaśākhayā vyudūhati /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 2, 6.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 3, 2.1 athainan nivapati /
ŚBM, 13, 8, 3, 2.3 asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 2.6 yathā kurvato 'bhyudiyāt tad enam ubhayor ahorātrayoḥ pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 3.5 tad enam prajāpatau devatāyām upodake loke nidadhāti //
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 7.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 12.6 tāṃ na nyasyeddhṛtvā vainām ūḍhvā vā /
ŚBM, 13, 8, 4, 1.1 athainacchaṅkubhiḥ pariṇihanti /
ŚBM, 13, 8, 4, 1.4 brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati /
ŚBM, 13, 8, 4, 2.3 te hainam amuṣmiṃl loke 'kṣite kulye upadhāvataḥ /
ŚBM, 13, 8, 4, 6.7 sa enān ativahati //
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 12.0 oṣadhe trāyasvainam iti kuśataruṇam antardadhāti //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 1, 10.0 nainān upanayeyuḥ //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 6, 6.0 yā vainaṃ na pratyācakṣīta //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
ŚāṅkhGS, 3, 13, 3.1 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
ŚāṅkhGS, 4, 15, 20.0 vāgyatā cainam upasādayet //
ŚāṅkhGS, 6, 3, 5.0 vijñāya cainaṃ dīdhitimantam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 12.0 tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 1, 5, 2.0 tasmād enān anujapet //
ŚāṅkhĀ, 1, 5, 5.0 tasmād enān anujapet //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 2, 1, 7.0 tad enat svena sāmnā samardhayati //
ŚāṅkhĀ, 2, 7, 7.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 16, 8.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 17, 12.0 tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 17, 25.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 11, 3.1 athainaṃ parigṛhṇāti /
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 14, 4.0 athainad vāk praviveśa //
ŚāṅkhĀ, 4, 14, 6.0 athainaccakṣuḥ praviveśa //
ŚāṅkhĀ, 4, 14, 8.0 athainacchrotraṃ praviveśa //
ŚāṅkhĀ, 4, 14, 10.0 athainan manaḥ praviveśa //
ŚāṅkhĀ, 4, 14, 12.0 athainat prāṇaḥ praviveśa //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 5, 3, 20.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 39.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 6, 19, 13.0 tat u hainaṃ yaṣṭyā vicikṣepa //
ŚāṅkhĀ, 6, 20, 2.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 3.0 sa ya enaṃ nirbhujaṃ bruvan param upavadet //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 21, 3.0 saiṣā saṃhitainān kālān saṃdadhāti //
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 12, 3, 3.2 suparṇāḥ kaṅkāḥ pramṛśanto enān mahīyatāṃ daṃṣṭrī vardhaneṣu //
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
Ṛgveda
ṚV, 1, 9, 2.1 em enaṃ sṛjatā sute mandim indrāya mandine /
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 136, 1.3 athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe //
ṚV, 1, 136, 5.3 ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam //
ṚV, 1, 146, 2.1 ukṣā mahāṁ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 5.2 anyā nāmāni kṛṇvate sute sacāṁ anyair enān kanyā nāmabhi sparat //
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 17, 5.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ //
ṚV, 4, 23, 3.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 24, 10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat //
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 4, 38, 9.2 utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ //
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 5, 42, 3.1 ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena /
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 38, 4.2 vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram //
ṚV, 6, 42, 2.1 em enam pratyetana somebhiḥ somapātamam /
ṚV, 6, 56, 1.1 ya enam ādideśati karambhād iti pūṣaṇam /
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 7, 1, 6.2 upa svainam aramatir vasūyuḥ //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 7, 103, 4.1 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 6, 19.2 enām ṛtasya pipyuṣīḥ //
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 80, 4.2 purastād enam me kṛdhi //
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 9, 34, 6.1 sam enam ahrutā imā giro arṣanti sasrutaḥ /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
ṚV, 9, 97, 53.1 uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe /
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 18, 11.2 mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi //
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 2.2 indra eṇā ni yacchatv agnir enā upājatu //
ṚV, 10, 19, 2.2 indra eṇā ni yacchatv agnir enā upājatu //
ṚV, 10, 19, 8.2 bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya //
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 30, 14.2 ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 5.1 uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu /
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 87, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
ṚV, 10, 87, 11.2 tam arciṣā sphūrjayañjātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi //
ṚV, 10, 87, 15.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ /
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 88, 11.1 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 15, 3.2 mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam //
ṚVKh, 3, 16, 1.1 uttudainaṃ gṛhapate jñātebhyaḥ śayanād adhi /
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 23.1 kauśiko ha smaināṃ brāhmaṇa upanyeti //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 5, 7.2 ta enaṃ sṛṣṭā nādhinvan tān abhyapīḍayat /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
ṢB, 2, 1, 26.2 bhuṅkte vācam upaināṃ jīvati /
ṢB, 2, 2, 3.2 jātam evainam annādyāya parivṛṇakti /
ṢB, 2, 2, 12.3 vīryāyevaināṃ tad vyāvṛjya gāyati /
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 8, 4.1 sahakrīḍitatvāt paribhavantyenam //
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 17.1 te hyenam apacarantam api na tyajanti sagandhatvāt //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 11, 15.1 vaidehakāntevāsinaścainaṃ samiddhayogair arcayeyuḥ //
ArthaŚ, 1, 13, 18.1 parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 17, 20.1 tasmād grāmyasukheṣvenam avasṛjet //
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
ArthaŚ, 1, 20, 19.1 na caināḥ kulyāḥ paśyeyuḥ anyatra garbhavyādhisaṃsthābhyaḥ //
ArthaŚ, 2, 9, 14.1 sa ced ajñānādibhiḥ parihāpayati tad enaṃ yathāguṇaṃ dāpayet //
ArthaŚ, 2, 9, 27.1 suvidite śatruśāsanāpadeśenainaṃ ghātayet //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 5, 18.1 pūrvavacca gṛhītvainān samāhartā prarūpayet /
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
Avadānaśataka
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
AvŚat, 10, 4.11 muñcāmy enam iti /
AvŚat, 10, 5.2 yannvaham enaṃ vareṇa pravārayeyam iti /
AvŚat, 13, 1.6 na cainān kaścit paritrātuṃ samarthaḥ //
Aṣṭasāhasrikā
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.6 paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām /
ASāh, 10, 1.7 śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 10.6 vyākariṣyantyenaṃ buddhā bhagavanto bodhisattvaṃ mahāsattvamanuttarāyāḥ samyaksaṃbodherabhisaṃbodhāyeti /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.12 te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 12, 1.10 evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.19 aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
Buddhacarita
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 4, 3.1 tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ /
BCar, 4, 5.1 saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
BCar, 4, 30.2 anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt //
BCar, 4, 39.2 uccairavajahāsainaṃ samāpnotu bhavāniti //
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 10, 14.2 nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha //
BCar, 10, 16.1 tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
BCar, 12, 111.2 śirasā praṇipatyainaṃ grāhayāmāsa pāyasam //
BCar, 13, 3.2 papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca //
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
Carakasaṃhitā
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 12.2 yuñjyād ya enamatyantamāyuṣā ca sukhena ca //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 7, 20.1 ye tvenamanuvartante kliśyamānaṃ svakarmaṇā /
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 19.1 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 7, 24.1 anuvāsayeccainamanuvāsanakāle //
Ca, Vim., 7, 26.6 tataścainamanuvāsayedanuvāsanakāle /
Ca, Vim., 8, 12.1 śiṣyaścainamanvālabheta /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 8, 5.2 tataścaturthe'hanyenām utsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /
Ca, Śār., 8, 6.3 paryāpte caināṃ śītodakena pariṣiñcet /
Ca, Śār., 8, 9.4 saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta /
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Ca, Śār., 8, 29.5 nyubjāṃ tvenām āsthāpanānuvāsanābhyām upacaret //
Ca, Śār., 8, 32.6 navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet /
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Ca, Indr., 5, 4.2 yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ //
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 7, 3.2 praticchāyāmayīm akṣṇor nainamiccheccikitsitum //
Ca, Indr., 8, 3.2 janto rūpapraticchāyā nainamiccheccikitsitum //
Ca, Indr., 12, 64.1 abruvanmaraṇaṃ tasya nainamiccheccikitsitum /
Ca, Cik., 3, 141.2 prāṇāvirodhinā cainaṃ laṅghanenopapādayet //
Ca, Cik., 1, 3, 51.1 prakṣiptoddhṛtam apy enat punas tat prakṣiped rase /
Lalitavistara
LalVis, 6, 50.1 tamenaṃ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 22.2 sainaṃ na jahate chāyā dhyāyantaṃ puruṣottamam //
LalVis, 12, 2.7 tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma /
LalVis, 12, 38.1 bodhisattvaścainaṃ vṛttāntamaśrauṣīt /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 14, 4.12 gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ //
LalVis, 14, 42.7 ya enaṃ rātriṃdivaṃ rakṣanti sma mā bodhisattvo 'bhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 2, 124.1 yatrainam anvayād bhīmo vāyuvegasamo jave /
MBh, 1, 2, 126.50 amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ /
MBh, 1, 2, 126.70 yatrainam anvayād bhīmo vāyuvegasamo jave /
MBh, 1, 2, 126.71 cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 27.2 provāca cainam /
MBh, 1, 3, 34.2 uvāca cainam /
MBh, 1, 3, 47.2 uvāca cainam /
MBh, 1, 3, 71.2 āhatuś cainam /
MBh, 1, 3, 71.5 aśānainam iti //
MBh, 1, 3, 77.1 āha cainam /
MBh, 1, 3, 92.1 uvāca cainam /
MBh, 1, 3, 98.4 enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti /
MBh, 1, 3, 107.1 sa enam abhivādyovāca /
MBh, 1, 3, 111.4 naināṃ paśyāmīti //
MBh, 1, 3, 119.1 āha cainam /
MBh, 1, 3, 125.1 sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa //
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 10, 6.1 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva /
MBh, 1, 14, 16.2 sa putro roṣasampannaḥ śaśāpainām iti śrutiḥ //
MBh, 1, 14, 19.1 yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt /
MBh, 1, 18, 4.2 kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite /
MBh, 1, 18, 9.1 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ /
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 24, 7.2 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ /
MBh, 1, 24, 7.5 putrahārdād uvācainaṃ vinatā garuḍaṃ tadā /
MBh, 1, 25, 15.3 evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ /
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 29, 14.1 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ /
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 36, 19.1 dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata /
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 36, 20.6 jānāti bharataśreṣṭhastata enam adharṣayat //
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 39, 2.2 nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama /
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 32.1 te cainam anvavartanta mantriṇaḥ kālacoditāḥ /
MBh, 1, 43, 2.6 apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmyaham //
MBh, 1, 43, 17.1 utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati /
MBh, 1, 44, 7.2 nainam anvāgamiṣyāmi kadāciddhi śapet sa mām //
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 51, 2.3 prasādayainaṃ tvam ato narendra /
MBh, 1, 53, 15.1 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt /
MBh, 1, 53, 18.2 ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva //
MBh, 1, 55, 12.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 65, 9.3 muhūrtaṃ sampratīkṣasva drakṣyasyenam ihāgatam //
MBh, 1, 65, 27.3 kopanaśca tathā hyenaṃ jānāti bhagavān api //
MBh, 1, 66, 7.1 nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā /
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 68, 17.6 sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā /
MBh, 1, 68, 28.2 vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ //
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 69, 38.1 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje /
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 74, 11.1 ye tvenam abhijānanti vṛttenābhijanena ca /
MBh, 1, 75, 11.6 uvāca caināṃ subhage pratipannaṃ vacastava /
MBh, 1, 76, 27.8 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt /
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ /
MBh, 1, 76, 34.4 tāṃ pūjayethā mā caināṃ śayane vai samāhvaya /
MBh, 1, 76, 34.5 rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ /
MBh, 1, 80, 9.12 tasmād enām ahaṃ tyaktvā brahmaṇyādhāya mānasam /
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 1, 89, 33.3 akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat //
MBh, 1, 92, 18.12 yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ /
MBh, 1, 92, 23.2 sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha //
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 95, 14.2 pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat //
MBh, 1, 96, 36.2 yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ /
MBh, 1, 96, 53.14 nainām aicchat kathaṃcana /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 96, 53.125 tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha /
MBh, 1, 98, 17.9 tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe /
MBh, 1, 98, 22.1 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ /
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 99, 27.3 satyavatyabhivīkṣyainam uvācedam anantaram //
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 100, 26.1 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi /
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 107, 31.2 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata /
MBh, 1, 111, 3.2 ṛṣayastvapare cainaṃ putravat paryapālayan //
MBh, 1, 113, 10.29 sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai /
MBh, 1, 114, 61.3 mahān pitāmahastvenaṃ vastreṇārajasā tadā /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 21.1 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 16.2 śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ //
MBh, 1, 119, 18.1 pādeṣu ca nigṛhyainān vinihatya balād balī /
MBh, 1, 122, 5.2 kāmo vainaṃ viharati krodhaścainaṃ pravṛścati /
MBh, 1, 122, 5.2 kāmo vainaṃ viharati krodhaścainaṃ pravṛścati /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 31.29 abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan //
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 5.2 upetya cainam utthāya pariṣvajyedam abravīt //
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 123, 61.2 paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta //
MBh, 1, 123, 62.1 paśyāmyenaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata /
MBh, 1, 123, 64.1 bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ /
MBh, 1, 123, 78.2 jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 133, 24.1 anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam /
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 137, 4.2 dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān //
MBh, 1, 140, 6.1 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa /
MBh, 1, 140, 7.5 aham enaṃ haniṣyāmi prekṣantyāste sumadhyame //
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 141, 21.1 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ /
MBh, 1, 142, 2.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā /
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 142, 28.3 niṣpiṣyainaṃ balād bhūmau paśumāram amārayat /
MBh, 1, 142, 28.4 athainam ākṣipya balāt paśuvaccāpyamārayat //
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 151, 9.1 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ /
MBh, 1, 151, 18.6 jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat /
MBh, 1, 151, 18.9 bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi /
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 151, 18.19 utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi /
MBh, 1, 151, 18.21 urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi /
MBh, 1, 151, 18.38 agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha /
MBh, 1, 157, 2.2 praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā //
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 21.2 yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā //
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 169, 23.1 ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ /
MBh, 1, 176, 29.28 enām āropayāmāsuḥ kariṇīṃ kuthabhūṣitām /
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 180, 4.1 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam /
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 187, 14.1 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā /
MBh, 1, 187, 30.1 eṣa dharmo dhruvo rājaṃścarainam avicārayan /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 189, 19.1 vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam /
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 192, 14.2 muktān havyavahāccainān saṃyuktān drupadena ca //
MBh, 1, 204, 22.2 varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ //
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 1, 212, 1.289 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ /
MBh, 1, 215, 11.57 uvāca cainaṃ bhagavān snigdhagambhīrayā girā /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 1, 215, 11.100 tejasā viprahīṇaśca glāniścainaṃ samāviśat /
MBh, 1, 215, 11.134 uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu /
MBh, 1, 216, 22.1 abravīt pāvakaścainam etena madhusūdana /
MBh, 1, 216, 30.1 sarvataḥ parivāryainaṃ dāvena mahatā prabho /
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 1, 224, 32.2 tataste sarva evainaṃ putrāḥ samyag upāsire /
MBh, 2, 2, 14.1 anvāruroha cāpyenaṃ premṇā rājā yudhiṣṭhiraḥ /
MBh, 2, 11, 14.1 upatiṣṭhanti cāpyenaṃ prajānāṃ patayaḥ prabhum /
MBh, 2, 13, 66.1 yadi tvenaṃ mahārāja yajñaṃ prāptum ihecchasi /
MBh, 2, 14, 13.1 na cainam anurudhyante kulānyekaśataṃ nṛpāḥ /
MBh, 2, 17, 15.1 enam āsādya rājānaḥ samṛddhabalavāhanāḥ /
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 25, 8.1 tata enaṃ mahākāyā mahāvīryā mahābalāḥ /
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 39, 6.1 yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase /
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 46, 2.2 ke cainam anvamodanta ke cainaṃ pratyaṣedhayan //
MBh, 2, 46, 2.2 ke cainam anvamodanta ke cainaṃ pratyaṣedhayan //
MBh, 2, 49, 2.2 mūrdhābhiṣiktāste cainaṃ rājānaḥ paryupāsate //
MBh, 2, 53, 23.2 bhavatveṣa kramastāta jayāmyenaṃ durodaram //
MBh, 2, 53, 24.3 matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram //
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 2, 57, 14.2 yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ //
MBh, 2, 60, 1.3 avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye //
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 2, 69, 11.2 nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta //
MBh, 3, 1, 4.1 ke cainān anvavartanta prāptān vyasanam uttamam /
MBh, 3, 1, 10.1 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa /
MBh, 3, 5, 15.1 yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya /
MBh, 3, 10, 10.1 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam /
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 12, 29.2 carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham //
MBh, 3, 12, 36.2 adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira //
MBh, 3, 12, 37.1 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram /
MBh, 3, 12, 42.1 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ /
MBh, 3, 12, 59.1 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ /
MBh, 3, 12, 61.1 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ /
MBh, 3, 13, 74.2 baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat //
MBh, 3, 13, 76.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 3, 13, 86.2 suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī //
MBh, 3, 13, 90.1 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam /
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 32, 5.2 yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ //
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 40, 32.2 aham enaṃ śarais tīkṣṇair nayāmi yamasādanam //
MBh, 3, 40, 38.1 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram /
MBh, 3, 40, 49.1 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam /
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 44, 19.2 sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata //
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 45, 35.1 bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale /
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 46, 24.1 tatrainaṃ lokapālās te darśayāmāsur arjunam /
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 49, 31.1 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 52, 15.2 na cainam abhyabhāṣanta manobhistvabhyacintayan //
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 60, 36.2 atītavākpathe kāle śaśāpainaṃ ruṣā kila //
MBh, 3, 61, 30.2 śārdūlo 'bhimukhaḥ praiti pṛcchāmyenam aśaṅkitā //
MBh, 3, 64, 11.2 kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka //
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 71, 23.2 āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ //
MBh, 3, 72, 2.2 pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvam anindite //
MBh, 3, 72, 4.1 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā /
MBh, 3, 73, 12.2 tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat //
MBh, 3, 81, 125.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 102, 4.2 nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam /
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 114, 9.2 iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā //
MBh, 3, 114, 16.3 yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīm āssva viśāṃ pate //
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 123, 12.2 etena samayenainam āmantraya varānane //
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 128, 4.2 viśasya cainaṃ vidhinā vapām asya juhāva saḥ //
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 134, 29.3 pitā yadyasya varuṇo majjayainaṃ jalāśaye //
MBh, 3, 135, 4.1 enaṃ parvatarājānam āruhya puruṣarṣabha /
MBh, 3, 135, 6.2 ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase //
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 144, 21.1 paryāśvāsayad apyenāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 145, 5.2 gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ //
MBh, 3, 147, 15.3 hṛdayenāvahasyainaṃ hanūmān vākyam abravīt //
MBh, 3, 154, 8.2 dharmas te hīyate mūḍha na cainaṃ samavekṣase //
MBh, 3, 154, 24.1 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa /
MBh, 3, 154, 27.2 hatvā vā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 161, 25.1 tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 173, 20.2 uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu //
MBh, 3, 175, 21.2 na cainam aśakad vīraḥ kathaṃcit pratibādhitum //
MBh, 3, 177, 11.2 nāham enaṃ vimokṣyāmi na cānyam abhikāmaye //
MBh, 3, 180, 47.1 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ /
MBh, 3, 185, 19.2 nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ //
MBh, 3, 185, 22.2 samudram anayat pārtha tatra cainam avāsṛjat //
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 187, 55.2 gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ //
MBh, 3, 190, 33.1 upetya cainam uvāca /
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 39.2 abravīccainām /
MBh, 3, 190, 39.3 enaṃ rājānaṃ śuśrūṣasveti //
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 191, 6.1 athainaṃ sa rājarṣiḥ paryapṛcchat /
MBh, 3, 191, 7.1 sa muhūrtaṃ dhyātvābravīd enam /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 17.1 āgataṃ cainaṃ vayam apṛcchāma /
MBh, 3, 191, 18.2 kim aham enaṃ na pratyabhijānāmi /
MBh, 3, 191, 28.1 athainān abravīd asau /
MBh, 3, 195, 33.1 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam /
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 209, 18.2 brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam //
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 18.2 icchatyenaṃ daityasenā na tvahaṃ pākaśāsana //
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 220, 1.3 athainam abravīt svāhā mama putras tvam aurasaḥ //
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 224, 13.2 bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ //
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 244, 12.2 sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe //
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā /
MBh, 3, 251, 18.1 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi /
MBh, 3, 253, 10.2 provāca caināṃ vacanaṃ narendra dhātreyikām ārtataras tadānīm //
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 256, 5.1 tasya jānuṃ dadau bhīmo jaghne cainam aratninā /
MBh, 3, 256, 13.1 tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ /
MBh, 3, 256, 17.2 muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam //
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 262, 2.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ /
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 264, 47.1 khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām /
MBh, 3, 267, 31.1 na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ /
MBh, 3, 267, 48.2 yadā tattvena tuṣṭo 'bhūt tata enam apūjayat //
MBh, 3, 270, 21.1 prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ /
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 3, 272, 13.1 tata enaṃ mahāvegair ardayāmāsa tomaraiḥ /
MBh, 3, 273, 17.1 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam /
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 3, 281, 13.2 neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam //
MBh, 3, 282, 37.2 sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham //
MBh, 3, 282, 38.1 suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ /
MBh, 3, 282, 38.2 sa enam anayad baddhvā diśaṃ pitṛniṣevitām //
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 3, 293, 11.1 pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān /
MBh, 3, 293, 22.1 tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ /
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 70.1 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava /
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 4, 12.2 tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan //
MBh, 4, 4, 16.1 yatnāccopacared enam agnivad devavacca ha /
MBh, 4, 4, 16.2 anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam //
MBh, 4, 5, 6.6 bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja /
MBh, 4, 5, 6.13 so 'haṃ gharmābhitapto vai nainām ādātum utsahe /
MBh, 4, 5, 6.19 śrānto gharmābhitapto vai nainām ādātum utsahe //
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 14, 5.2 tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam //
MBh, 4, 14, 6.1 tatra saṃpreṣitām enāṃ vijane niravagrahām /
MBh, 4, 14, 20.2 taccaināṃ nājahāt tatra sarvāvasthāsvaninditām //
MBh, 4, 15, 6.2 ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat /
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 16, 7.2 bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā /
MBh, 4, 17, 19.1 enaṃ hi svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 4, 18, 21.1 yadā hyenaṃ parivṛtaṃ kanyābhir devarūpiṇam /
MBh, 4, 18, 33.1 apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam /
MBh, 4, 21, 41.2 ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ //
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 56.2 vakṣasyānīya vegena mamanthainaṃ vicetasam //
MBh, 4, 21, 57.1 krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ /
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 23, 23.3 tiryagyonigatā bāle na cainām avabudhyase //
MBh, 4, 32, 14.2 aham enaṃ paritrāsye śāsanāt tava pārthiva /
MBh, 4, 32, 16.2 enam eva samārujya drāvayiṣyāmi śātravān //
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 4, 37, 15.2 śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale //
MBh, 4, 38, 58.2 sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham //
MBh, 4, 48, 16.1 na hyenam abhisaṃkruddham eko yudhyeta saṃyuge /
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 4, 56, 22.1 athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare /
MBh, 4, 59, 42.1 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare /
MBh, 4, 65, 11.1 enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 4, 65, 12.1 triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ /
MBh, 4, 65, 13.1 enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 4, 65, 14.1 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā /
MBh, 4, 65, 16.2 upajīvanti rājānam enaṃ sucaritavratam //
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 10, 11.2 sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha //
MBh, 5, 10, 37.2 enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati //
MBh, 5, 13, 9.2 ūcuścainaṃ samudvignā vākyaṃ vākyaviśāradāḥ //
MBh, 5, 14, 1.2 athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ /
MBh, 5, 14, 2.1 indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata /
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 23, 22.2 nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti //
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 23, 24.2 diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti //
MBh, 5, 23, 26.2 gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti //
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 33, 47.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 37, 30.2 anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti //
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 41, 9.1 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 41, 11.1 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 47, 73.2 saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ //
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 50, 4.2 sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi //
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava //
MBh, 5, 67, 1.3 katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya //
MBh, 5, 68, 11.2 sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate //
MBh, 5, 71, 19.1 na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha /
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ //
MBh, 5, 71, 29.1 garhayiṣyāmi caivainaṃ paurajānapadeṣvapi /
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 78, 17.1 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 81, 41.1 bhṛśam āśvāsayeścaināṃ putraśokapariplutām /
MBh, 5, 81, 44.2 rudatīm apahāyainām upagacchāma yad vanam //
MBh, 5, 82, 22.2 mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat //
MBh, 5, 92, 16.2 dvitīyena rathenainam anvayātāṃ paraṃtapam //
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 98, 17.2 mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham /
MBh, 5, 102, 10.1 pitṛhīnam api hyenaṃ guṇato varayāmahe /
MBh, 5, 102, 17.1 mātalistvabravīd enaṃ buddhir atra kṛtā mayā /
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 103, 21.2 yadyenaṃ dhārayasyekaṃ saphalaṃ te vikatthitam //
MBh, 5, 103, 24.1 na tvenaṃ pīḍayāmāsa balena balavattaraḥ /
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 104, 3.1 kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ /
MBh, 5, 106, 17.2 eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi //
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 122, 20.2 vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam //
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 128, 8.1 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam /
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 131, 6.2 mātmānam avamanyasva mainam alpena bībharaḥ /
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 133, 34.2 nirvādair nirvaded enam antatastad bhaviṣyati //
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 5, 147, 11.1 ye cainam anvavartanta bhrātaro baladarpitam /
MBh, 5, 150, 9.2 sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam //
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 166, 36.1 ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam /
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 173, 14.1 sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ /
MBh, 5, 175, 3.1 tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama /
MBh, 5, 175, 4.1 brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam /
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 5, 176, 33.2 dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā //
MBh, 5, 177, 19.2 haniṣyāmyenam udriktam iti me niścitā matiḥ //
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 180, 13.2 abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam //
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 26.1 ta enaṃ sampariṣvajya śanair āśvāsayaṃstadā /
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 5, 185, 14.1 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ /
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 5, 187, 8.2 na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃcana //
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 193, 61.1 nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam /
MBh, 5, 193, 64.2 tato nainaṃ haniṣyāmi samareṣvātatāyinam //
MBh, 5, 193, 65.2 nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam //
MBh, 6, 2, 6.1 yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, 22, 6.2 pradakṣiṇaṃ cainam upācaranti maharṣayaḥ saṃstutibhir narendram //
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 2, 23.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 6, BhaGī 3, 41.2 pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam //
MBh, 6, BhaGī 4, 42.2 chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata //
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, BhaGī 15, 3.2 aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā //
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, BhaGī 15, 11.2 yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ //
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 43, 21.3 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat //
MBh, 6, 46, 5.1 katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum /
MBh, 6, 49, 25.1 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 50, 59.2 apare cainam ālokya bhayāt pañcatvam āgatāḥ //
MBh, 6, 50, 108.2 nainam abhyutsahan kecit tāvakā bharatarṣabha //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 55, 7.1 tiṣṭha sthito 'smi viddhyenaṃ nivartasva sthiro bhava /
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 55, 25.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum /
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 60, 40.1 ta enaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 61, 19.3 na cainān bahu manyante putrāstava viśāṃ pate //
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 74, 21.2 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot //
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 79, 13.3 tāvenaṃ pratyavidhyetāṃ samare citrayodhinau //
MBh, 6, 80, 15.1 athainaṃ chinnadhanvānaṃ nārācena stanāntare /
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 84, 19.1 raṇe paṇḍitakaścainaṃ tribhir bāṇaiḥ samardayat /
MBh, 6, 86, 47.2 kṛtavairaśca pārthena tasmād enaṃ raṇe jahi //
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 6, 87, 10.1 pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ /
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 97, 43.2 athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 6, 97, 49.1 punaścainaṃ śarair ghoraiśchādayāmāsa bhārata /
MBh, 6, 97, 52.1 śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam /
MBh, 6, 102, 47.1 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ /
MBh, 6, 102, 59.3 uvāca cainaṃ govindam asaṃbhrāntena cetasā //
MBh, 6, 102, 63.2 jagāma cainam ādāya vegena puruṣottamaḥ //
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 103, 14.1 na caivainaṃ mahātmānam utsahāmo nirīkṣitum /
MBh, 6, 103, 52.2 praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava /
MBh, 6, 103, 54.3 praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ //
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 106, 2.2 aham enaṃ śaraistīkṣṇaiḥ pātayiṣye rathottamāt //
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 6.1 punaścainaṃ śarair ghorair ājaghāna stanāntare /
MBh, 6, 112, 58.2 bhīṣmaṃ prati mahārāja jahyenam iti cābravīt //
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 81.2 abhitvarasva tvarito jahi cainaṃ pitāmaham //
MBh, 6, 112, 91.2 na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam //
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 6, 114, 44.1 punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 6, 114, 50.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat /
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 6, 114, 111.2 bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire //
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 7, 3.1 tatrainam arjunaścaiva pārṣataśca sahānugaḥ /
MBh, 7, 9, 3.1 patitaṃ cainam ājñāya samantād bharatastriyaḥ /
MBh, 7, 9, 4.1 utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt /
MBh, 7, 12, 26.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa /
MBh, 7, 13, 76.2 jaghāna sūtaṃ śalyasya rathāccainam apātayat //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 14, 31.1 dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam /
MBh, 7, 15, 7.2 vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ //
MBh, 7, 16, 15.2 vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ //
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 26, 8.2 adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim //
MBh, 7, 28, 30.2 narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati //
MBh, 7, 31, 3.2 ṣaḍbhir duryodhano rājā tata enam avākirat //
MBh, 7, 31, 24.1 praharāhara jahyenaṃ smitakṣveḍitagarjitaiḥ /
MBh, 7, 31, 37.2 vindānuvindāv avantyau śalyaścainān avārayan //
MBh, 7, 34, 10.2 yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 36, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 38, 22.1 aham enaṃ haniṣyāmi mahārāja bravīmi te /
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 44, 10.2 aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ //
MBh, 7, 44, 18.2 vaivasvatasya bhavanaṃ gatam enam amanyata //
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 46, 11.2 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 7, 47, 1.3 śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 7, 47, 29.2 athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru //
MBh, 7, 47, 30.2 virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi //
MBh, 7, 49, 14.1 no ceddhi vayam apyenaṃ mahīm anuśayīmahi /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 60, 3.1 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā /
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 25.2 kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya //
MBh, 7, 67, 30.1 tāvapyenaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 67, 50.1 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ /
MBh, 7, 68, 8.2 tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām //
MBh, 7, 69, 33.3 ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi //
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 74, 34.1 śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam /
MBh, 7, 76, 17.2 tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām //
MBh, 7, 77, 1.2 suyodhanam atikrāntam enaṃ paśya dhanaṃjaya /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 25.1 keciccainam amanyanta tathā vai vimukhīkṛtam /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 84, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 24.1 athainaṃ pañcabhir bāṇair ājaghāna stanāntare /
MBh, 7, 92, 14.3 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot //
MBh, 7, 92, 28.2 pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 95, 33.2 achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 100, 34.1 vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 102, 78.1 lalāṭe 'tāḍayaccainaṃ nārācena smayann iva /
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 105, 35.1 hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 114, 59.1 tad vihatyāsya rādheyastata enaṃ samabhyayāt /
MBh, 7, 114, 67.2 vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran //
MBh, 7, 114, 76.2 pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayad bhṛśam //
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 115, 14.1 avidhyad enaṃ daśabhiḥ pṛṣatkair alambuso rājavaraḥ prasahya /
MBh, 7, 116, 3.1 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te /
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 53.1 ta enam abhigarjanto vidhyantaśca punaḥ punaḥ /
MBh, 7, 120, 55.1 ta enam abhinardanto vidhunvānā dhanūṃṣi ca /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 7, 127, 13.1 tathā hyenam atikramya praviṣṭaḥ śvetavāhanaḥ /
MBh, 7, 128, 27.1 vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ /
MBh, 7, 131, 21.2 sātyakir daśabhiścainam avadhīt kurupuṃgavam //
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 131, 104.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 134, 15.2 hatainam iti jalpantaḥ kṣatriyāḥ samupādravan //
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 139, 11.1 ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam /
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 142, 8.2 vyaṣṭambhayaccharaiḥ karṇo bhūmau cainām apātayat //
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 144, 7.2 niṣasāda rathopasthe kaśmalaṃ cainam āviśat //
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 148, 30.2 aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana //
MBh, 7, 150, 21.1 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt /
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 150, 91.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 152, 25.2 abhidudrāva vegena śaraiścainam avākirat //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 7, 160, 8.1 sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ /
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 161, 41.2 sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha //
MBh, 7, 162, 51.1 sarvato vinivāryainaṃ śarajālena pīḍayan /
MBh, 7, 163, 3.1 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ /
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 7, 164, 65.1 na cainaṃ saṃyuge kaścit samarthaḥ prativīkṣitum /
MBh, 7, 164, 65.2 na cainam arjuno jātu pratiyudhyeta dharmavit //
MBh, 7, 164, 89.1 ta enam abruvan sarve droṇam āhavaśobhinam /
MBh, 7, 164, 125.2 śitena cainaṃ bāṇena pratyavidhyat stanāntare //
MBh, 7, 165, 26.1 tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ /
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 7, 170, 51.2 adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu //
MBh, 7, 170, 53.1 sa enam iṣujālena laghutvācchīghravikramaḥ /
MBh, 7, 170, 54.1 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca /
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 171, 48.2 na tvenaṃ trāsyasi mayā grastam ātmānam eva ca //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 9, 12.1 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 10, 32.2 ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 11, 9.2 na cainaṃ kampayāmāsa mātariśveva parvatam //
MBh, 8, 13, 4.1 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti /
MBh, 8, 15, 12.1 ābhāṣya cainaṃ madhuram abhinṛtyann abhītavat /
MBh, 8, 17, 45.1 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham /
MBh, 8, 17, 55.2 vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ //
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 17, 89.1 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 17, 89.2 ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat //
MBh, 8, 17, 95.3 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat //
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 22, 8.2 sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ //
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 26, 72.2 yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 53.2 tam asya karṇaś cicheda tribhiś cainam atāḍayat //
MBh, 8, 32, 78.1 daśabhir daśabhiś cainān punar viddhvā nanāda ha /
MBh, 8, 33, 39.2 mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam //
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 34, 6.2 enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 8.2 vyasmayanta mahārāja na cainaṃ prativīkṣitum /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 43, 22.1 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 45, 13.2 ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat //
MBh, 8, 49, 11.1 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam /
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 8, 56, 20.2 athainaṃ navabhir bāṇair ājaghāna stanāntare //
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 62, 60.1 vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 65, 15.2 tayā dhṛtyā sūtaputraṃ jahi tvam ahaṃ vainaṃ gadayā pothayiṣye //
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 5, 20.1 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama /
MBh, 9, 6, 34.3 jahi cainaṃ mahābāho vāsavo namuciṃ yathā //
MBh, 9, 6, 37.2 tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham //
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 35.1 tāvenaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ /
MBh, 9, 12, 4.1 sātyakiśca śatenainaṃ dharmaputraparīpsayā /
MBh, 9, 12, 5.1 nakulaḥ pañcabhiścainaṃ sahadevaśca saptabhiḥ /
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 14, 13.2 vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare //
MBh, 9, 14, 21.2 daśabhir daśabhir bāṇair urasyenam avidhyatām //
MBh, 9, 14, 25.2 viśikhānāṃ śatenainam ājaghāna samantataḥ //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 15, 53.2 vitresustāvakāḥ sarve śalyastvenaṃ samabhyayāt //
MBh, 9, 15, 65.2 āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve //
MBh, 9, 16, 8.2 āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 18, 33.2 sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ //
MBh, 9, 20, 24.3 tato 'pareṇa bhallena hṛdyenaṃ samatāḍayat //
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 22, 83.1 koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ /
MBh, 9, 23, 42.2 enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati //
MBh, 9, 25, 19.2 athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 33, 14.1 tau cainaṃ vidhivad rājan pūjayāmāsatur gurum /
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 35, 41.1 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam /
MBh, 9, 38, 29.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 9, 40, 7.2 ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt //
MBh, 9, 41, 13.2 jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī //
MBh, 9, 41, 14.1 tata enaṃ vepamānā vivarṇā prāñjalistadā /
MBh, 9, 41, 16.2 yāvad enaṃ nihanmyadya tacchrutvā vyathitā nadī //
MBh, 9, 43, 19.1 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ /
MBh, 9, 43, 20.2 dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam //
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 43, 22.2 tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā //
MBh, 9, 49, 20.1 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana /
MBh, 9, 52, 8.1 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca /
MBh, 9, 57, 38.1 amanyata sthitaṃ hyenaṃ prahariṣyantam āhave /
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 9, 62, 65.1 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām /
MBh, 10, 8, 30.1 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam /
MBh, 10, 8, 35.1 tam abhidrutya jagrāha kṣitau cainam apātayat /
MBh, 10, 8, 35.2 visphurantaṃ ca paśuvat tathaivainam amārayat //
MBh, 10, 8, 53.2 dorbhyām utkṣipya vegena vakṣasyenam atāḍayat //
MBh, 10, 8, 59.3 śilīmukhena cāpyenaṃ bhruvor madhye samārdayat //
MBh, 10, 9, 2.1 gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam /
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 11, 12, 1.3 kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ //
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 15, 2.2 yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt //
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 11, 18, 24.2 kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ //
MBh, 11, 19, 6.2 adyāpi na jahātyenaṃ lakṣmīr bharatasattamam //
MBh, 11, 20, 7.2 lajjamānā purevainaṃ mādhvīkamadamūrchitā //
MBh, 11, 20, 28.1 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam /
MBh, 11, 22, 8.2 satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham //
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 12, 2, 21.2 karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ //
MBh, 12, 2, 27.2 gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt //
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ /
MBh, 12, 12, 14.2 athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ //
MBh, 12, 14, 6.2 vāvāśyamānās tiṣṭhanti na cainān abhinandase //
MBh, 12, 27, 5.1 yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ /
MBh, 12, 27, 12.1 yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam /
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 31, 28.2 sṛñjayasya suto vajra yathainaṃ parvato dadau //
MBh, 12, 39, 46.1 tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ /
MBh, 12, 46, 22.2 cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate //
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 91, 2.1 sa yathānuśaśāsainam utathyo brahmavittamaḥ /
MBh, 12, 95, 11.1 nainam anye 'vajānanti nātmanā paritapyate /
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 105, 9.2 vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ //
MBh, 12, 105, 35.2 tathānye saṃtyajantyenaṃ matvā paramadurlabham //
MBh, 12, 105, 37.1 tāṃ buddhim upajijñāsustvam evainān parityaja /
MBh, 12, 106, 21.1 yājayainaṃ viśvajitā sarvasvena viyujyatām /
MBh, 12, 111, 27.1 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim /
MBh, 12, 113, 5.2 vareṇa chandayāmāsa tataścainaṃ pitāmahaḥ //
MBh, 12, 118, 15.1 sacivaṃ yaḥ prakurute na cainam avamanyate /
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 128, 5.3 apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira //
MBh, 12, 128, 13.1 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ /
MBh, 12, 132, 10.1 yad enam āhuḥ pāpena cāritreṇa vinikṣatam /
MBh, 12, 136, 46.1 hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe /
MBh, 12, 137, 69.2 athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 148, 27.2 api cainaṃ prasīdanti bhūtāni jaḍamūkavat //
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 86.2 jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ //
MBh, 12, 149, 93.2 tāvad enaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 150, 6.2 abhigamyābravīd enaṃ nārado bharatarṣabha //
MBh, 12, 151, 15.1 māruto balavānnityaṃ yathainaṃ nārado 'bravīt /
MBh, 12, 151, 18.1 te 'tra bālā na jānanti yathā nainān samīraṇaḥ /
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 154, 34.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 159, 58.3 yat puṃsāṃ paradāreṣu taccaināṃ cārayed vratam //
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 168, 48.3 antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā //
MBh, 12, 169, 24.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 169, 24.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 170, 5.1 tayor ekatare mārge yadyenam abhisaṃnayet /
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 172, 24.2 pratyācakṣe na cāpyenam anurudhye sudurlabham //
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 179, 3.2 vāyur eva jahātyenam ūṣmabhāvaśca naśyati //
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 186, 26.2 nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ //
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 216, 9.3 hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 217, 52.1 āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim /
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 9.3 duḥsahe vijahāsyenaṃ cirasaṃvāsinī satī //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 228, 26.1 nirdoṣā pratibhā hyenaṃ kṛtsnā samabhivartate /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 232, 28.1 yaścainam abhinandeta yaścainam apavādayet /
MBh, 12, 232, 28.1 yaścainam abhinandeta yaścainam apavādayet /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 12, 238, 1.3 te cainaṃ na prajānanti sa tu jānāti tān api //
MBh, 12, 246, 14.2 tatrainaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate //
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 258, 25.1 na ca śocati nāpyenaṃ sthāviryam apakarṣati /
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 263, 49.3 uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ //
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 12, 271, 42.2 vimuktam enaṃ nirayācca viddhi sarveṣu cānyeṣu ca saṃbhaveṣu //
MBh, 12, 272, 35.1 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam /
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 12, 278, 24.1 tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 285, 34.2 karma tad dūṣayatyenaṃ tasmāt karma naśobhanam //
MBh, 12, 287, 20.3 manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati //
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 292, 33.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam //
MBh, 12, 294, 49.2 ya enam abhijānanti na bhayaṃ teṣu vidyate //
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 306, 31.1 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye /
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 143.1 abhigamyābhigamyainaṃ yācante satataṃ narāḥ /
MBh, 12, 309, 19.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 309, 70.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 309, 70.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 314, 16.2 jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat //
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 316, 37.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 316, 37.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 317, 24.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 318, 1.3 nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam //
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
MBh, 12, 324, 35.2 utpapāta nabhastūrṇaṃ tatra cainam amuñcata //
MBh, 12, 329, 18.4 tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti //
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 329, 34.6 saināṃ mānasaṃ saro 'nayat /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 12, 329, 45.6 so 'bravīd yakṣmainam āvekṣyatīti //
MBh, 12, 329, 46.3 dakṣaścainam abravīnna samaṃ vartasa iti /
MBh, 12, 330, 47.2 tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā /
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 336, 22.1 tebhyo mahodadhiścainaṃ prāptavān dharmam uttamam /
MBh, 12, 336, 38.1 vīraṇaścāpyadhītyainaṃ raucyāya manave dadau /
MBh, 12, 336, 72.1 paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ /
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 337, 7.2 bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase //
MBh, 12, 337, 18.2 tataḥ sa prādurabhavad athainaṃ vākyam abravīt //
MBh, 12, 337, 23.2 yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā //
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 338, 14.1 uvāca cainaṃ bhagavāṃścirasyāgatam ātmajam /
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 348, 8.1 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi /
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 2, 77.2 uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ //
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 4, 21.2 chandayāmāsa caivaināṃ vareṇa varavarṇinīm //
MBh, 13, 14, 26.2 so 'vahaddhimavantaṃ māṃ prāpya cainaṃ vyasarjayam //
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
MBh, 13, 20, 11.2 paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā //
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 34, 13.1 ye cainam anuvartante te na yānti parābhavam /
MBh, 13, 40, 46.1 so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt /
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
MBh, 13, 59, 5.2 dadat saṃjīvayatyenam ātmānaṃ ca yudhiṣṭhira //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 84, 25.2 tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā //
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 97, 17.2 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam /
MBh, 13, 102, 23.2 adyainam aham udvṛttaṃ kariṣye 'nindram ojasā //
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 105, 8.1 mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 110, 118.1 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ /
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 125, 38.2 sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha //
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 137, 22.1 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 36.2 sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca viśvākhyātād viṣṇum enaṃ pratīhi //
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 13, 145, 32.1 na saṃbubudhire cainaṃ devāstaṃ bhuvaneśvaram /
MBh, 13, 146, 24.2 jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo 'pare //
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 13, 154, 28.2 manuṣyatām anuprāpto nainaṃ śocitum arhasi //
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 6, 31.1 sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca /
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 16, 26.2 bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ //
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 21, 6.2 samunnītā nādhyagacchat ko vaināṃ pratiṣedhati //
MBh, 14, 28, 12.2 mantrayasvainam unnīya paravantaṃ viśeṣataḥ //
MBh, 14, 31, 12.1 tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet /
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 50, 33.1 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam /
MBh, 14, 50, 33.2 ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam /
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
MBh, 14, 52, 19.2 uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane //
MBh, 14, 54, 22.2 ājagāma mahābāhur uttaṅkaścainam abravīt //
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 60, 36.1 evam āśvāsayitvaināṃ kuntī yadukulodvaha /
MBh, 14, 65, 18.1 so 'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 67, 13.2 droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam //
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 71, 15.1 jiṣṇuḥ sahiṣṇur dhṛṣṇuśca sa enaṃ pālayiṣyati /
MBh, 14, 71, 16.2 divyaṃ dhanuśceṣudhī ca sa enam anuyāsyati //
MBh, 14, 71, 18.2 abhimanyoḥ pitā vīraḥ sa enam anuyāsyati //
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 78, 12.1 yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama /
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 82, 18.2 sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi //
MBh, 14, 83, 6.2 hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe //
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 23.1 tata enaṃ vimanasaṃ kṣatradharme samāsthitam /
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
MBh, 14, 84, 8.1 ekalavyasutaścainaṃ yuddhena jagṛhe tadā /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 90, 10.2 pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan //
MBh, 15, 24, 8.2 tasmāt tvam enāṃ dharmajñe samanujñātum arhasi //
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 15, 25, 11.2 tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham //
MBh, 15, 31, 17.2 yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 15, 33, 30.1 dharmarājastu tatrainaṃ saṃcaskārayiṣustadā /
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 44, 11.1 visarjayainaṃ yātveṣa svarājyam anuśāsatām /
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 16, 8, 23.2 tatrainam upasaṃkalpya pitṛmedhaṃ pracakrire //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 17, 2, 7.2 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 17, 3, 13.2 śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya //
MBh, 18, 2, 28.2 devadūto 'bravīccainam etāvad gamanaṃ tava //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
MBh, 18, 4, 13.3 ādityasahito yāti paśyainaṃ puruṣarṣabha //
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
Manusmṛti
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 119.2 śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet //
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 2, 202.2 yānāsanasthaś caivainam avaruhyābhivādayet //
ManuS, 2, 219.2 nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit //
ManuS, 2, 243.2 yuktaḥ paricared enam ā śarīravimokṣaṇāt //
ManuS, 3, 45.2 parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā //
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 4, 54.1 adhastān nopadadhyāc ca na cainam abhilaṅghayet /
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 137.2 ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām //
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 4, 254.2 yathā copacared enaṃ tathātmānaṃ nivedayet //
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 7, 6.2 na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum //
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 7, 180.1 yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
ManuS, 7, 196.2 samavaskandayec cainaṃ rātrau vitrāsayet tathā //
ManuS, 7, 203.2 ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha //
ManuS, 7, 219.1 parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
ManuS, 8, 114.2 putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak //
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 220.1 nigṛhya dāpayec cainaṃ samayavyabhicāriṇam /
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
ManuS, 9, 11.1 arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
ManuS, 9, 69.1 yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām /
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 138.2 dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
ManuS, 11, 177.2 yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam //
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 19.1 anya utpādayatyenaṃ yadyutpādo 'navasthitiḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.2 evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 2, 24.2 praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam //
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 13, 26.2 kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā //
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Bā, 20, 9.1 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ /
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Bā, 24, 12.2 deśam utsādayaty enam agastyacaritaṃ śubham //
Rām, Bā, 24, 13.1 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām /
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Bā, 25, 11.1 enāṃ paśya durādharṣāṃ māyābalasamanvitām /
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 28, 6.1 ye cainam abhivartante yācitāra itas tataḥ /
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 39, 22.1 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam /
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Bā, 48, 11.2 tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm //
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 63, 8.2 samprahṛṣṭena manasā tata enām udaikṣata //
Rām, Bā, 69, 10.2 dadarśa śirasā cainam abhivādyedam abravīt //
Rām, Bā, 72, 17.3 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Ay, 4, 6.1 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
Rām, Ay, 5, 7.1 sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca /
Rām, Ay, 8, 1.1 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat /
Rām, Ay, 9, 16.3 mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ //
Rām, Ay, 9, 16.3 mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 24, 19.2 uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati //
Rām, Ay, 29, 15.2 toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā //
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Ay, 34, 2.2 na cainam abhisamprekṣya pratyabhāṣata durmanāḥ //
Rām, Ay, 34, 10.2 prāpayainaṃ mahābhāgam ito janapadāt param //
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 68.2 nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ //
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 63, 13.1 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam /
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 84, 8.1 vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 86, 29.1 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 98, 15.2 itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati //
Rām, Ay, 103, 3.1 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 3, 7.1 utsṛjya pramadām enām anapekṣau yathāgatam /
Rām, Ār, 17, 5.1 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama /
Rām, Ār, 21, 17.2 tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam //
Rām, Ār, 38, 16.2 ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī //
Rām, Ār, 41, 4.2 tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam //
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 45.2 aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam //
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 54, 28.1 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm /
Rām, Ār, 57, 16.2 krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase //
Rām, Ār, 57, 17.2 rāghavasyāntaraprepsus tathainaṃ nābhipadyase //
Rām, Ār, 60, 3.2 naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me //
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ār, 69, 26.1 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati /
Rām, Ār, 69, 26.2 tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ //
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 21, 7.2 gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi //
Rām, Ki, 22, 8.1 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam /
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 24, 38.1 visarjayainān prabalān yathocitam ariṃdama /
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 41, 49.2 pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam //
Rām, Ki, 64, 34.2 eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati //
Rām, Su, 1, 73.1 ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā /
Rām, Su, 11, 50.1 athavainaṃ samutkṣipya uparyupari sāgaram /
Rām, Su, 18, 16.1 bhava maithili bhāryā me moham enaṃ visarjaya /
Rām, Su, 28, 7.1 aham āśvāsayāmyenāṃ pūrṇacandranibhānanām /
Rām, Su, 28, 41.2 nainām udvejayiṣyāmi tadbandhugatamānasām //
Rām, Su, 32, 12.2 sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 10.2 vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam //
Rām, Su, 60, 25.1 madāndhaśca na vedainam āryako 'yaṃ mameti saḥ /
Rām, Su, 60, 25.2 athainaṃ niṣpipeṣāśu vegavad vasudhātale //
Rām, Su, 65, 31.2 śirasā sampraṇamyainām aham āgamane tvare //
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 17, 18.1 ya enam anugacchanti vīrāścandanavāsinaḥ /
Rām, Yu, 17, 34.1 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate /
Rām, Yu, 17, 39.1 enaṃ śatasahasrāṇi saptatiḥ paryupāsate /
Rām, Yu, 18, 11.1 yavīyān asya tu bhrātā paśyainaṃ parvatopamam /
Rām, Yu, 18, 16.1 yaṃ tvenam abhisaṃrabdhaṃ plavamānam iva sthitam /
Rām, Yu, 18, 28.1 enaṃ śatasahasrāṇāṃ sahasram abhivartate /
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 19, 10.2 enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 29, 9.1 pṛṣṭhato lakṣmaṇaścainam anvagacchat samāhitaḥ /
Rām, Yu, 36, 8.2 na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe //
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām //
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 107.1 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 47, 117.1 athainam upasaṃgamya hanūmān vākyam abravīt /
Rām, Yu, 48, 37.1 yadā cainaṃ na śekuste pratibodhayituṃ tadā /
Rām, Yu, 48, 55.2 śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan //
Rām, Yu, 48, 76.2 draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam //
Rām, Yu, 49, 30.2 katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ //
Rām, Yu, 50, 7.3 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje //
Rām, Yu, 51, 21.2 bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha //
Rām, Yu, 52, 30.3 dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya //
Rām, Yu, 54, 6.1 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām /
Rām, Yu, 55, 86.1 sādhvenam adhirohantu sarvato vānararṣabhāḥ /
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 59, 96.2 athainam abhyupāgamya vāyur vākyam uvāca ha //
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 67, 40.1 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 70, 12.1 asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ /
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Rām, Yu, 76, 8.2 abravīccainam āsādya punaḥ sa paruṣaṃ vacaḥ //
Rām, Yu, 78, 31.2 pauruṣe cāpratidvandvastad enaṃ jahi rāvaṇim //
Rām, Yu, 79, 6.2 mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran /
Rām, Yu, 80, 36.1 adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ /
Rām, Yu, 84, 26.2 naipuṇyānmocayitvainaṃ muṣṭinorasyatāḍayat //
Rām, Yu, 85, 12.3 śaraiśca vidadārainaṃ śūraḥ parapuraṃjayaḥ //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 102, 25.2 nivartayainam udyogaṃ jano 'yaṃ svajano mama //
Rām, Yu, 102, 29.1 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa /
Rām, Yu, 107, 8.2 lakṣmaṇena saha bhrātrā tvam enam abhivādaya //
Rām, Yu, 108, 15.2 maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm //
Rām, Yu, 112, 2.1 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam /
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 22, 26.2 abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham //
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 27, 19.1 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi /
Rām, Utt, 29, 28.2 tadainaṃ māyayā baddhvā svasainyam abhito 'nayat //
Rām, Utt, 34, 15.1 jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam /
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Rām, Utt, 36, 32.2 śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ //
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 54, 9.2 aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām //
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 76, 12.2 katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ //
Rām, Utt, 79, 16.2 śabdāpayata dharmātmā tāścainaṃ ca vavandire //
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 88, 13.2 svāgatenābhinandyainām āsane copaveśayat //
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ /
Saundarānanda
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 16, 66.2 na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 17.2 yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
Vaiśeṣikasūtra
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
Śvetāśvataropaniṣad
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
ŚvetU, 4, 19.1 nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat /
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
Agnipurāṇa
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
AgniPur, 13, 29.2 prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 17.2 tadahaś copavāsyainaṃ viriktavad upācaret //
AHS, Sū., 18, 33.1 athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam /
AHS, Sū., 18, 42.2 samyagviriktam enaṃ ca vamanoktena yojayet //
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 27, 25.1 tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu /
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Śār., 1, 43.2 navanītaghṛtakṣīraiḥ sadā cainām upācaret //
AHS, Śār., 1, 80.2 āvyo 'bhitvarayantyenāṃ khaṭvām āropayet tataḥ //
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Nidānasthāna, 9, 3.1 yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim /
AHS, Cikitsitasthāna, 9, 19.2 kṣudhitaṃ bhojayed enaṃ dadhidāḍimasādhitaiḥ //
AHS, Cikitsitasthāna, 10, 22.1 athainaṃ paripakvāmaṃ mārutagrahaṇīgadam /
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 13, 25.1 sarvaśo gulmavaccainaṃ yathādoṣam upācaret /
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 15, 1.4 sambhavatyudaraṃ tasmān nityam enaṃ virecayet //
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Cikitsitasthāna, 15, 54.2 bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā //
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Cikitsitasthāna, 21, 25.2 akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret //
AHS, Cikitsitasthāna, 21, 53.2 kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
AHS, Utt., 7, 36.1 tasmād rasāyanairenaṃ duścikitsyam upācaret /
AHS, Utt., 9, 25.2 abhayāpippalīdrākṣākvāthenaināṃ virecayet //
AHS, Utt., 16, 39.2 saṃdhāvenāñjite netre vigatauṣadhavedane //
AHS, Utt., 22, 72.2 asanādirajaścainaṃ prātar mūtreṇa pāyayet //
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /
Bhallaṭaśataka
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 8, 124.2 na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet //
BoCA, 8, 124.2 na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet //
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 150.1 paśyāmo muditās tāvac cirād enaṃ khalīkṛtam /
BoCA, 8, 163.2 nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya //
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 90.1 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ /
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 4, 60.1 kiṃtu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān /
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 5, 76.2 ityādibhir dvijāś cainaṃ mantravādyair avardhayan //
BKŚS, 5, 113.1 vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ /
BKŚS, 6, 23.2 yathainān kopayāmi sma tathaite mām akopayan //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
BKŚS, 10, 215.1 bruvāṇām ity asaṃbaddham ity enām aham abruvam /
BKŚS, 11, 86.2 gaṇikāśabdadoṣas tu nainām adyāpi muñcati //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 14, 100.1 āgantukau yadā caināṃ prītikrodhāv amuñcatām /
BKŚS, 14, 124.1 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai /
BKŚS, 15, 30.1 upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ /
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 17, 36.2 jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān //
BKŚS, 18, 219.1 prabhāte prasthitaś cainām abhivādyāham abravam /
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 20, 72.2 atrāsye maraṇād enam iṣṭvā krūragrahān iti //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 21, 47.1 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam /
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 22, 288.1 abravīc cainam āśvastam āste bhadravaṭāśrame /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 88.1 madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ /
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 63.2 balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama //
BKŚS, 27, 74.1 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt /
BKŚS, 27, 77.1 sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt /
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 83.2 āmucan mekhalām enāṃ mannitambe laghīyasi //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 61.3 tadenaṃ gṛhāṇetyuktvā daivānukūlyena mahyaṃ taṃ vyataran //
DKCar, 1, 1, 62.2 enamāyuṣmantaṃ pitṛrūpo bhavān abhirakṣatād iti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 19.2 no cedenāṃ smaraṇīyāṃ gatiṃ neṣyati mīnaketanaḥ /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
DKCar, 2, 3, 47.1 nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati //
DKCar, 2, 3, 49.1 pratibrūhyenām yadi syāttataḥ kim iti //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 4, 4.0 tatpṛccheyamenam //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 39.0 ādāya cainaṃ tīvrasnehān mama pitroḥ saṃnidhimanaiṣam //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 5, 36.1 kanyā cainaṃ kāmayate yuvānam //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 79.1 pratyavādiṣam enam sthāna evāhamāryeṇāsmi pṛṣṭaḥ //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 141.1 tatparīkṣyaināmudvaheyam //
DKCar, 2, 6, 190.1 saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam //
DKCar, 2, 6, 246.1 sā caināṃ nirbhartsayantī pratyācacakṣe //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
DKCar, 2, 8, 64.0 aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ //
DKCar, 2, 8, 108.0 api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ //
DKCar, 2, 8, 155.0 amunainaṃ durvinītamagrato vyatiśaktaṃ pṛṣṭhataḥ prāharema //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 166.0 nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt //
DKCar, 2, 8, 168.0 jīveyaṃ cedahamapyenamanusariṣyāmi //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
Divyāvadāna
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 600.0 yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti //
Divyāv, 3, 110.0 enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti //
Divyāv, 7, 61.0 yannvahamenaṃ piṇḍakena pratipādayeyam //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 14.1 yannvahamenamupasaṃkrameyamiti //
Divyāv, 11, 20.1 sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum //
Divyāv, 13, 104.1 niṣkāsayāma enamiti //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 204.1 niṣkāsayāma enamiti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 369.1 saṃkṣobhayāmyenamiti //
Divyāv, 13, 373.1 nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ //
Divyāv, 13, 488.1 tena pauruṣeyāṇāmājñā dattā bhavantaḥ niṣkāsayatainaṃ pravrajitamiti //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 405.1 jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Harivaṃśa
HV, 1, 16.1 yaś caināṃ dhārayet tāta śṛṇuyād vāpy abhīkṣṇaśaḥ /
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
HV, 6, 6.1 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram /
HV, 9, 18.2 kanyābhāvāc ca sudyumno nainaṃ guṇam avāptavān //
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
HV, 11, 15.1 sa bhavān kathayatv enāṃ kathām amitabuddhimān /
HV, 11, 41.2 enaṃ pṛccha mahābhāgam ity uktvāntaradhīyata //
HV, 13, 65.2 tasmād enaṃ svadharmeṇa śrāddhadevaṃ vadanti vai //
HV, 16, 12.2 pitṛbhyaḥ kalpayitvainām upayuñjanta bhārata //
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
HV, 19, 12.1 uvāca cainaṃ bhagavān sarvabhūtānukampakaḥ /
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 22, 28.1 evam uktvā yaduṃ tāta śaśāpainaṃ sa manyumān /
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
Harṣacarita
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 2, 16.1 so 'bravīd āyuṣman avilambitaṃ praveśayainam iti //
Kirātārjunīya
Kir, 3, 14.1 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ /
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 9, 39.2 ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Kir, 13, 41.2 hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam //
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kumārasaṃbhava
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 7, 10.2 āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ //
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
Kāmasūtra
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 5, 8.2 sā mayā saṃsṛṣṭā snehād enaṃ vyāvartayiṣyati //
KāSū, 2, 6, 43.1 eko dhārayed enām anyo niṣeveta /
KāSū, 2, 8, 5.3 sthiraliṅgaśca tatra tatraināṃ parispṛśet /
KāSū, 2, 8, 5.8 alake cumbanārtham enāṃ nirdayam avalambet /
KāSū, 2, 8, 6.1 ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta //
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 28.1 vidvadbhiḥ pūjitām enāṃ khalair api supūjitām /
KāSū, 3, 2, 17.6 krameṇa cainām utsaṅgam āropyādhikam adhikam upakramet /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 20.2 nivārite saṃvāhane ko doṣa ityākulayed enām /
KāSū, 3, 3, 1.2 bālyāt prabhṛti caināṃ svayam evānurañjayet /
KāSū, 3, 3, 3.14 yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 32.1 ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā vā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet /
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 3, 5, 4.1 dūṣayitvā caināṃ śanaiḥ svajane prakāśayet /
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 2, 4.1 āgatāṃ caināṃ bhaginīvad īkṣeta /
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 5, 2, 7.10 tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
KāSū, 5, 3, 2.1 mantram avṛṇvānāṃ dūtyaināṃ sādhayet //
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 4, 5.1 dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet /
KāSū, 5, 4, 7.6 pratiprābhṛtadāne caināṃ niyojayet /
KāSū, 5, 4, 17.4 kopam enāṃ grāhayet /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 4, 18.3 tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Kātyāyanasmṛti
KātySmṛ, 1, 483.2 rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam //
Kāvyālaṃkāra
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
Kūrmapurāṇa
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 14, 81.2 paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ //
KūPur, 1, 15, 62.2 gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam //
KūPur, 1, 15, 65.2 mā nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 1, 16, 41.2 asūta kaśyapāccainaṃ devamātāditiḥ svayam //
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
KūPur, 1, 40, 11.2 kambalāśvataraścaiva vahantyenaṃ yathākramam //
KūPur, 1, 40, 16.1 tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
KūPur, 1, 40, 18.2 gandharvāpsarasaścainaṃ nṛtyageyairupāsate //
KūPur, 1, 41, 42.2 bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ //
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 85.2 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 26, 59.2 sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet //
KūPur, 2, 31, 83.1 athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
KūPur, 2, 33, 140.1 gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama /
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 37, 30.3 nāhamenāmapi tathā vimuñcāmi kadācana //
KūPur, 2, 41, 4.2 pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam //
KūPur, 2, 44, 36.1 enameke vadantyagniṃ nārāyaṇamathāpare /
Liṅgapurāṇa
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 19, 13.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 41, 56.3 māṃ viddhi paramātmānam enāṃ māyāmajāmiti //
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 55, 42.1 gītairenamupāsante gandharvā dvādaśottamāḥ /
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 64, 86.2 rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam //
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 69, 22.2 provāca cainaṃ garbhasthā sā kanyā gāndinī tadā //
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 70, 127.2 upagamyojjahāraināmāpaścāpi samāviśat //
LiPur, 1, 70, 267.1 gatāsur bhagavān āsīt prītiś cainam aśiśriyat /
LiPur, 1, 70, 315.1 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 71, 77.2 puratrayavināśāya prāhainaṃ puruṣaṃ hariḥ //
LiPur, 1, 75, 39.2 te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam //
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
LiPur, 1, 88, 65.2 tadabhyāso haratyenaṃ tasmātkalyāṇamācaret //
LiPur, 1, 88, 78.1 tadenaṃ setumātmānamagniṃ vai viśvatomukham /
LiPur, 1, 89, 13.1 athainam avamanyante pare paribhavanti ca /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 76.2 dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
LiPur, 1, 92, 81.1 na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram /
LiPur, 1, 92, 92.2 dṛṣṭvainaṃ madhyameśānaṃ janma prati na śocati //
LiPur, 1, 92, 94.1 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ /
LiPur, 1, 92, 97.1 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt /
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 82.2 tato muniḥ praṇamyainaṃ tathātiśayasaṃyutam //
LiPur, 2, 5, 76.2 praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha //
LiPur, 2, 5, 100.3 padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam //
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 134.1 aṃbarīṣaṃ samāsādya śāpenainamayojayat /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 9, 7.1 nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ /
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
Matsyapurāṇa
MPur, 10, 6.2 śāpena mārayitvainam arājakabhayārditāḥ //
MPur, 24, 63.1 svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ /
MPur, 25, 31.1 gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ /
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 28, 11.1 ye nainamabhijānanti vṛttenābhijanena ca /
MPur, 29, 14.3 uvāca caināṃ subhage pratipannaṃ vacastava //
MPur, 30, 15.2 kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ /
MPur, 30, 36.2 saṃpūjyā satataṃ rājanna caināṃ śayane hvaya //
MPur, 38, 22.1 tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato'smi /
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 45, 14.1 tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum /
MPur, 45, 14.2 tatastuṣṭastu bhagavānvareṇainamarocayat //
MPur, 45, 17.1 dadau satrājitāyainaṃ sarvasātvatasaṃsadi /
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 8.2 yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 192.2 anugacchata māṃ daityāstyajatainaṃ bṛhaspatim //
MPur, 47, 194.1 bṛhaspatir uvācainān asambhrāntastapodhanaḥ /
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 54.2 nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca //
MPur, 48, 59.1 antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan /
MPur, 48, 68.1 punaścainām alaṃkṛtya ṛṣaye pratyapādayat /
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 21.1 dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame /
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 60, 11.2 trailokyasundarīm enām upayeme pinākadhṛk //
MPur, 62, 34.2 na caināṃ vittaśāṭhyena kadācidapi laṅghayet /
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 72, 2.2 abhigamya tadā cainaṃ praśnamekaṃ kariṣyati /
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 114, 15.2 ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ //
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 146, 28.2 upāsāmācarattasyāḥ sā cainamanvamanyata //
MPur, 146, 49.2 muñcainaṃ putra devendraṃ kimanena prayojanam //
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
MPur, 153, 3.1 uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam /
MPur, 153, 37.1 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam /
MPur, 153, 37.2 karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu //
MPur, 153, 37.2 karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu //
MPur, 154, 270.3 tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya //
MPur, 166, 20.2 na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Nāradasmṛti
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 2, 1, 218.1 yuktiṣv apy asamarthāsu śapathair enam ardayet /
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 16.2 na cānyat kārayet karma putravac cainam ācaret //
NāSmṛ, 2, 5, 19.2 śaktitaś cānumānyainam antevāsī nivartayet //
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 5, 30.2 athopagamayed enaṃ sa vikrītād anantaraḥ //
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
NāSmṛ, 2, 20, 11.1 samayaiḥ parigṛhyainaṃ punar āropayen naraḥ /
NāSmṛ, 2, 20, 24.2 tad enaṃ saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //
Nāṭyaśāstra
NāṭŚ, 1, 3.1 munayaḥ paryupāsyainam ātreyapramukhāḥ purā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.2 chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī //
PABh zu PāśupSūtra, 1, 9, 106.2 chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī //
PABh zu PāśupSūtra, 1, 9, 107.2 striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 20, 10.3 tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret //
PABh zu PāśupSūtra, 4, 7.1, 28.2 saṃcitvā naramevainaṃ kāmānāmavitṛptikam /
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
Suśrutasaṃhitā
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 11, 21.2 prapeṣya samabhāgāni tenainamanulepayet //
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 25, 44.1 visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate /
Su, Sū., 25, 44.2 tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak //
Su, Sū., 27, 11.2 śītalena jalenainaṃ mūrchantam avasecayet /
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 46, 507.1 laghukāyam ataścainaṃ laṅghanaiḥ samupācaret /
Su, Nid., 1, 91.1 enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm /
Su, Nid., 13, 57.2 saṃniruddhagudaṃ vyādhimenaṃ vidyāt sudustaram //
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Nid., 16, 52.2 jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam //
Su, Śār., 2, 27.2 karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Śār., 10, 52.1 śaktimantaṃ cainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet //
Su, Cik., 2, 70.2 hanyādenaṃ tato vāyustasmād evamupācaret //
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 3, 39.1 uttānaṃ śāyayeccainaṃ saptarātram atandritaḥ /
Su, Cik., 3, 50.2 bhagnasandhivimokṣeṣu vidhimenaṃ samācaret //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 9, 67.1 yavāgūṃ pāyayedenaṃ sādhitāṃ khadirāmbunā /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 18, 19.2 sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya //
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 19, 5.1 svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam /
Su, Cik., 20, 10.1 bandhenopacareccainamaśakyaṃ cāgninā dahet /
Su, Cik., 22, 48.2 śirovirekagaṇḍūṣadhūmaiścainamupācaret //
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 33, 10.1 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 61.2 sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ //
Su, Cik., 40, 30.2 kaphotkleśabhayāccainaṃ niṣṭhīved avidhārayan //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Utt., 18, 89.2 niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ //
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Su, Utt., 39, 42.1 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam /
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 40, 16.1 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Su, Utt., 56, 21.1 pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti /
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Su, Utt., 62, 19.3 pratudedārayā cainaṃ marmāghātaṃ vivarjayet /
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //
Tantrākhyāyikā
TAkhy, 1, 98.1 nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum //
TAkhy, 1, 144.1 enam api tāvad rasaviśeṣam āsvādayiṣyāmi //
TAkhy, 1, 207.1 taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 570.1 tatas ta evainaṃ ghātayiṣyanti //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
Viṣṇupurāṇa
ViPur, 1, 12, 48.3 stotuṃ tad aham icchāmi varam enaṃ prayaccha me //
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 1, 17, 50.1 tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa /
ViPur, 1, 18, 13.1 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām /
ViPur, 1, 19, 13.2 bhaktiyuktaṃ dadhārainam upagamya ca medinī //
ViPur, 1, 19, 15.2 māyāṃ vetti bhavāṃstasmānmāyayainaṃ niṣūdaya //
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 27.2 mene tadainaṃ tatpitre kathayāmāsa śikṣitam //
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 3, 8, 10.1 yajanyajñānyajatyenaṃ japatyenaṃ japannṛpa /
ViPur, 3, 8, 10.1 yajanyajñānyajatyenaṃ japatyenaṃ japannṛpa /
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 3, 7.1 sā cainaṃ rasātalaṃ nītavatī //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 25.1 athainaṃ bhagavān āha //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 7, 29.1 praṇipatya cainam āha //
ViPur, 4, 10, 22.1 tataś cainam agāyata //
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 12, 28.1 athainaṃ śaibyovāca //
ViPur, 4, 13, 13.1 tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 81.1 āha cainaṃ kṛtavarmā //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 102.1 janakarājaś cārghyapūrvakam enaṃ gṛhaṃ praveśayāmāsa //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 1, 34.3 samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam //
ViPur, 5, 3, 25.1 kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām /
ViPur, 5, 16, 8.2 vivṛtāsyastu so 'pyenaṃ daiteyāśva upādravat //
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 21, 11.1 kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
ViPur, 5, 21, 13.3 uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ //
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 26, 2.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
ViPur, 5, 30, 40.2 mauḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet //
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 30, 49.2 pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te //
ViPur, 5, 30, 75.3 prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ //
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 33, 19.2 vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ //
ViPur, 5, 34, 8.1 ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ /
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 37, 26.1 tadenaṃ sumahābhāramavatārya kṣiteraham /
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 74.2 vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ //
ViPur, 6, 6, 30.2 tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat //
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
Viṣṇusmṛti
ViSmṛ, 10, 11.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 11, 12.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 12, 8.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 13, 7.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 20, 40.1 dharma eko 'nuyātyenaṃ yatra kvacana gāminam /
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 20, 51.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
ViSmṛ, 20, 53.2 tasmād evaṃ viditvainaṃ nānuśocitum arhatha //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.2 vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet //
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
YāSmṛ, 2, 9.1 abhiyogam anistīrya nainaṃ pratyabhiyojayet /
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 296.2 jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Bhairavastava
Bhairavastava, 1, 4.1 antaka māṃ prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 35.1 mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi /
BhāgPur, 1, 17, 11.2 ata enaṃ vadhiṣyāmi bhūtadruham asattamam //
BhāgPur, 1, 19, 22.2 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ //
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 18, 24.1 mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam /
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 23.2 ta enaṃ lolupatayā maithunāyābhipedire //
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 4, 14, 13.2 evamadhyavasāyainaṃ munayo gūḍhamanyavaḥ /
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
BhāgPur, 4, 17, 16.2 dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham //
BhāgPur, 4, 19, 20.2 kapālakhaṭvāṅgadharaṃ vīro nainamabādhata //
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 20, 20.1 prasthānābhimukho 'pyenamanugrahavilambitaḥ /
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 23.2 athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam /
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 7, 3.2 samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati //
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Bhāratamañjarī
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 1, 782.2 naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa //
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 1, 942.2 kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ //
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 612.2 gṛhāṇaināṃ mama girā bhrāturarthe manasvinīm //
BhāMañj, 5, 614.2 kathaṃ kulakalaṅkāya gṛhṇāmyenāṃ bhavadgirā //
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 7, 103.2 gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam //
BhāMañj, 7, 339.2 prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam //
BhāMañj, 11, 85.1 jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 891.2 tyaktvainaṃ vismṛtācāram ucchiṣṭaspṛṣṭasarpiṣam //
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā //
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1432.3 vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ //
BhāMañj, 13, 1444.2 pratardano muniṃ prāha muñcainamiti durmadaḥ //
BhāMañj, 13, 1502.2 tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ //
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
Garuḍapurāṇa
GarPur, 1, 58, 22.1 vālakhilyās tathaivainaṃ parivārya samāsate /
GarPur, 1, 89, 4.2 tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam //
GarPur, 1, 94, 2.2 vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet //
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 114, 62.2 yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ //
Hitopadeśa
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 111.18 tad enāṃ gāndharvavivāhena pariṇayatu bhavān /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 4, 13.4 phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet //
Hitop, 4, 43.2 ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ //
Hitop, 4, 103.12 ṣaḍvargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ //
Kathāsaritsāgara
KSS, 1, 2, 6.2 kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare //
KSS, 1, 2, 19.1 saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
KSS, 1, 2, 22.1 tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ //
KSS, 1, 4, 32.2 agrahīdatha sāpyenamavocatpratibhāvatī //
KSS, 1, 4, 115.2 jñāto 'si śakaṭālena tadenaṃ cintayādhunā //
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 1, 5, 33.1 sampūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
KSS, 1, 6, 61.2 vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata //
KSS, 1, 6, 105.2 nāmnā cakāra kālena rājye cainaṃ nyaveśayat //
KSS, 1, 7, 92.1 tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
KSS, 1, 8, 8.1 tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye /
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 2, 1, 38.2 harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt //
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 61.2 tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata //
KSS, 2, 2, 77.2 lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ //
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 2, 132.2 vṛkṣāgramārurohaināmavekṣitum itastataḥ //
KSS, 2, 3, 22.2 uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ //
KSS, 2, 4, 28.1 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 94.2 tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ //
KSS, 2, 4, 140.1 sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
KSS, 2, 4, 154.2 enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi //
KSS, 2, 4, 170.1 evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
KSS, 2, 5, 99.1 pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 1, 109.1 āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 2, 60.1 tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 3, 44.1 bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 105.1 nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 3, 4, 339.1 tacchrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 3, 6, 83.2 tad arcayainaṃ yenāśu vahnau no janitā sutaḥ //
KSS, 3, 6, 86.2 gaṅgainam atyajanmerau vahnikuṇḍe harājñayā //
KSS, 3, 6, 94.2 tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ //
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 3, 6, 100.2 herambe 'narcite tasmāt pūjayainaṃ varārthinī //
KSS, 3, 6, 132.1 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 186.2 ābhāṣata punaś cainaṃ rājñī kuvalayāvalī //
KSS, 3, 6, 223.1 viveśa caināṃ paurastrīnayanotpalakānane /
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 192.2 nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham //
KSS, 4, 2, 224.2 nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ //
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 73.2 naravāhanadattaṃ ca jānīhyenam ihākhyayā //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 66.1 tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
KSS, 5, 2, 116.1 snānādinopacāreṇa tatra cainam upācarat /
KSS, 5, 2, 250.1 saśastraḥ so 'vadhīccainān anyān anye palāyya ca /
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 5, 3, 153.1 babhāṣe cainam abhyetya nivedyātmānam utsukā /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 236.2 kuryāṃ vidyādharībhūtam apyenaṃ prāpnuyāṃ katham //
KSS, 5, 3, 281.2 api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu //
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
KSS, 6, 1, 133.2 kaliṅgadattaḥ punarapyuvācaināṃ prasaṅgataḥ //
KSS, 6, 1, 197.1 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
KSS, 6, 2, 16.2 tadenenāpi dehena kurmaḥ sattvahitaṃ vayam //
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Kālikāpurāṇa
KālPur, 55, 60.2 saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ //
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 67.1 buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam /
Mātṛkābhedatantra
MBhT, 11, 4.2 tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.3 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
Rasamañjarī
RMañj, 6, 62.1 prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
Rasaprakāśasudhākara
RPSudh, 2, 98.2 bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //
RPSudh, 6, 60.2 yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
Rasaratnasamuccaya
RRS, 3, 123.1 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 12, 74.2 tāluni vṛścayitvātha rasamenaṃ vinikṣipet //
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 14, 65.2 dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet //
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
Rasendracūḍāmaṇi
RCūM, 4, 48.1 pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 5, 164.1 yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
RCūM, 11, 75.2 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //
RCūM, 13, 49.1 guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /
Rasādhyāya
RAdhy, 1, 330.2 piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //
Rājanighaṇṭu
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 4.2 muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya //
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Prabh, 156.2 vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam //
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
RājNigh, Māṃsādivarga, 87.1 itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam /
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 4.1 yataḥ śīlayatām enāṃ teneyamabhayā smṛtā /
Skandapurāṇa
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 7, 19.2 āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
SkPur, 8, 9.1 ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 22, 3.1 uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Dvāviṃśam āhnikam, 4.0 dvaye 'pi narake ghore tasmād enāṃ sthitiṃ bhajet //
Tantrāloka
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 3, 99.1 kathametāvatīmenāṃ vaicitrīṃ svātmani śritau /
TĀ, 4, 14.1 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
TĀ, 4, 176.1 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 5, 70.2 enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate //
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 205.2 te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ //
TĀ, 8, 309.2 kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm //
TĀ, 11, 66.2 te 'pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam //
TĀ, 11, 114.2 te nūnam enayā nāḍyā śūnyadṛṣṭyavalambinaḥ //
TĀ, 16, 182.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 104.1 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
TĀ, 19, 8.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 19, 24.1 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
Ānandakanda
ĀK, 1, 4, 358.1 saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 11, 35.1 divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
ĀK, 1, 12, 130.2 tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam //
ĀK, 1, 16, 70.2 āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet //
ĀK, 1, 21, 20.1 māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
Āryāsaptaśatī
Āsapt, 2, 191.1 kaulīnyādalamenāṃ bhajāmi nakulaṃ smaraḥ pramāṇayati /
Āsapt, 2, 274.1 dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ /
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Āsapt, 2, 522.1 vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa /
Āsapt, 2, 660.1 saṃvṛṇu bāṣpajalaṃ sakhi dṛśam uparajyāñjanena valayainām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 21.0 uvāca caināṃścaturaḥ iti //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 6.0 evaṃ pittaśleṣmaṇorapi enadenaṃ śabdayos tātparyaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 6.2, 6.0 evaṃ pittaśleṣmaṇorapi enadenaṃ śabdayos tātparyaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 11, 9.7 tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam /
Śusa, 13, 2.12 enāmutkṣipya gṛhāṇa tvam /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 27, 2.12 enaṃ grahīṣye tvaṃ dīpamānaya /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 5.2 patatyeṣa śuko 'pyenaṃ jambubhrāntyā jighāṃsati //
Gheraṇḍasaṃhitā
GherS, 5, 77.1 trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
Haribhaktivilāsa
HBhVil, 1, 175.5 tasmād enaṃ nityam abhyaset //
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 3.0 oṣadhe trāyasvainam ityetāvattvam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
KaṭhĀ, 2, 1, 34.0 tata enam anvamanyatām //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 76.0 yajñāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 1, 83.0 amuṣyaivainam ādityasya tejasā tapati //
KaṭhĀ, 2, 1, 88.0 rūpeṇaivainaṃ samardhayati //
KaṭhĀ, 2, 1, 97.0 mitrāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 1, 104.0 tejasaivainaṃ brahmavarcasena samardhayati //
KaṭhĀ, 2, 1, 109.0 ojasaivainaṃ vīryeṇa samardhayati //
KaṭhĀ, 2, 1, 112.0 ojasaivainaṃ vīryeṇa vyardhayati //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 125.0 sūryasyaivainaṃ cakṣuṣānvīkṣate //
KaṭhĀ, 2, 1, 128.0 vācaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 130.0 annādyenaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 2, 2, 3.0 tasmād enam āha yajuryuktam iti //
KaṭhĀ, 2, 2, 7.0 adhvaryur enam praṇayati //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 70.0 yajñāyaivainam prokṣati //
KaṭhĀ, 2, 2, 74.0 athaivainaṃ tris saṃmārṣṭi //
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 2, 4, 20.0 raśmibhir evainam pariśrayataḥ //
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //
KaṭhĀ, 2, 4, 36.0 hotrābhya evainam etat saṃprayaśchati //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 4, 42.0 brahmaṇaivainam upacarati //
KaṭhĀ, 2, 5-7, 4.0 te 'bruvan nirbhajāmainam iti //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 53.0 vāryavṛtaṃ hy enayoḥ //
KaṭhĀ, 2, 5-7, 60.0 diva evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 83.0 chandobhir evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 86.0 ābhyām evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 89.0 antarikṣa evainaṃ dhārayati //
KaṭhĀ, 2, 5-7, 96.0 devatā evainam abhidhyāyantīḥ //
KaṭhĀ, 2, 5-7, 97.0 tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 2, 5-7, 110.0 sa enān niradahat //
KaṭhĀ, 3, 1, 33.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 3.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 10.0 sarvābhir evaināṃ devatābhis samardhayati //
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 51.0 brahmaṇaivainam pracchādayati //
KaṭhĀ, 3, 4, 54.0 ūrjaivainaṃ pracchādayati //
KaṭhĀ, 3, 4, 56.0 āghātuka enaṃ rudro bhavati //
KaṭhĀ, 3, 4, 66.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 71.0 durmitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 74.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 81.0 naivainaṃ śucārpayanti //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 183.0 śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 267.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 269.0 tābhir evainaṃ samardhayati //
KaṭhĀ, 3, 4, 271.0 tābhir evainam abhiṣṭuvanti //
KaṭhĀ, 3, 4, 273.0 tābhir evainam abhivyāharanti //
KaṭhĀ, 3, 4, 322.0 tejasaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 326.0 tābhyām evainaṃ samardhayati //
KaṭhĀ, 3, 4, 329.0 svayaiva tanvainaṃ samardhayati //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 363.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 370.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 377.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 384.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 390.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 397.0 ūrdhva udumbara ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 399.2 ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 403.0 [... au1 letterausjhjh] ainān dādhāra //
KaṭhĀ, 3, 4, 407.0 brahmaṇaivaināṃ dādhāra //
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 2, 20.1 paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 5.3 dviyāmaṃ svedayedenaṃ rasotthāpanahetave //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 59.1 tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet //
SDhPS, 4, 64.1 enaṃ daridrapuruṣamevaṃ vadasva /
SDhPS, 4, 82.1 enaṃ vadet /
SDhPS, 5, 127.1 tamenamevaṃ vadeyuḥ /
SDhPS, 13, 122.1 nirvṛtyā cainān pralobhayati sma //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.2 ahamenāṃ grahīṣyāmi ahamenāmiti bruvan //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.1 rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam /
SkPur (Rkh), Revākhaṇḍa, 198, 14.2 saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //
Sātvatatantra
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 38.1 tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 14, 36.2 jātavedo vahasva enaṃ sukṛtāṃ yatra lokaḥ /
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 1, 15.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 1, 18.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 4.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 8.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 11.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 14.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 21.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 25.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 2, 29.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 15, 5, 1.3 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.5 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.7 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.9 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.11 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.13 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.15 sa enān anvabhavat //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 3, 10.2 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 4, 1.3 ity enāṃ hotā abhimethati //
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
ŚāṅkhŚS, 16, 4, 6.2 ūrdhvam enam /
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 11.0 tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 11, 33.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 12, 11.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 14, 8.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 14, 12.0 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 14, 14.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 14, 16.2 tad enaṃ svena rūpeṇa samardhayati //
ŚāṅkhŚS, 16, 18, 12.0 yadi cainaṃ yajamānena pṛṣṭhe 'bhimarśayeyur ahaṃ ca tvaṃ ceti japet //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //