Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
Aitareyabrāhmaṇa
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 1, 7, 26.0 athaine adbhir abhyukṣyāgnāv apyarjayet //
Jaiminīyabrāhmaṇa
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
Taittirīyasaṃhitā
TS, 6, 2, 9, 2.0 varuṇapāśād evaine muñcati //
TS, 6, 2, 9, 4.0 medhye evaine karoti //
TS, 6, 2, 9, 6.0 savitṛprasūta evaine pravartayati //
Vārāhagṛhyasūtra
VārGS, 6, 24.0 na caine kuryāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 4.0 athaine adhvaryuḥ saṃsrāveṇābhijuhoti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
Ṛgveda
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /