Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 74.2 śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam //
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 2, 201.1 rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
ĀK, 1, 2, 220.1 svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 4, 141.1 tadabhrakaprabhāvena golakaḥ siddhido bhavet /
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 5, 60.2 dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 128.1 seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam /
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 10, 19.1 mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 44.2 vaktrasthā siddhidā nṝṇāṃ jarāmṛtyuviṣāpahā //
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 112.2 ayutāyuṣyadā divyā mahābalavivardhinī //
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 11, 1.3 rasāyanāni divyāni siddhidāni maheśvara //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 104.1 tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 72.1 rasāyane ca phaladā lohakarmaṇi pārvati /
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 512.1 patitāstebhya utpannā kukkuṭī nirjaratvadā /
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 21, 36.2 ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam //
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 22, 4.1 vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 1, 22, 87.1 madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam /
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 1, 219.2 saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /
ĀK, 2, 1, 294.1 aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
ĀK, 2, 8, 196.2 svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ //
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //