Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Kauṣītakyupaniṣad
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 10, 2.0 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyayā vā vidyām anvicchaṃs tāni tīrthāni brahmaṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 2, 6, 7, 5.0 rāṣṭradāḥ stha //
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
Mānavagṛhyasūtra
MānGS, 1, 7, 1.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vā vidyayānveṣyan //
MānGS, 2, 8, 6.2 vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ /
Vaitānasūtra
VaitS, 6, 4, 9.8 yadā rāghaṭī varado vyāghraṃ maṅgīradāsa gauḥ /
Vasiṣṭhadharmasūtra
VasDhS, 29, 8.1 toyadaḥ sarvakāmasamṛddhaḥ //
Vārāhagṛhyasūtra
VārGS, 8, 12.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyaḥ vidyayā vā vidyām anvicchan //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 22.0 abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.3 saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
Ṛgveda
ṚV, 1, 53, 1.2 nū ciddhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate //
ṚV, 10, 107, 2.1 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
Ṛgvidhāna
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
Arthaśāstra
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 2, 1, 8.1 karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
Aṣṭasāhasrikā
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
Buddhacarita
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Indr., 10, 20.1 tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ /
Ca, Cik., 2, 4, 22.2 harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau //
Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 24.6 na tathā phaladaṃ sūte nārāyaṇakathā yathā /
MBh, 1, 2, 139.5 varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama /
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 20, 14.2 mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 1, 44, 22.1 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 54, 12.1 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam /
MBh, 1, 57, 75.1 prabhur variṣṭho varado vaiśaṃpāyanam eva ca /
MBh, 1, 78, 3.3 sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 96, 53.68 anantaseno bhagavān kumāro varadaḥ prabhuḥ /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 111, 21.8 apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ /
MBh, 1, 111, 31.1 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ /
MBh, 1, 117, 23.16 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ /
MBh, 1, 137, 16.34 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam /
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 153, 11.2 dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ /
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 158, 38.2 nivedayiṣye tām adya prāṇadāyā mahātmane //
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 179, 15.3 īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā /
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 1, 209, 24.25 yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam //
MBh, 2, 5, 10.2 vibhajya kāle kālajña sadā varada sevase //
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 28, 3.2 jigāya karadaṃ caiva svarājye saṃnyaveśayat //
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 3, 3, 25.2 maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ //
MBh, 3, 32, 28.1 phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve /
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 3, 82, 107.1 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 82, 109.1 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 107, 16.3 pitāmahā me varade kapilena mahānadi /
MBh, 3, 107, 23.1 taṃ toṣaya mahābāho tapasā varadaṃ haram /
MBh, 3, 130, 19.1 jijñāsamānau varadau mahātmānam uśīnaram /
MBh, 3, 184, 10.2 dhuraṃdharaṃ balavantaṃ yuvānaṃ prāpnoti lokān daśa dhenudasya //
MBh, 3, 186, 112.2 vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca //
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 221, 6.2 pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam //
MBh, 3, 238, 13.1 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ /
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 264, 4.1 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada /
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 284, 19.1 kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada /
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 4, 5, 24.17 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau /
MBh, 4, 19, 1.3 śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt //
MBh, 4, 44, 3.1 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet /
MBh, 4, 62, 6.3 āyuḥkīrtiyaśodābhistam āśirbhir anandayan //
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 112, 19.2 tāvato vājidā lokān prāpnuvanti mahīpate //
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 5, 131, 7.2 amitrānnandayan sarvānnirmāno bandhuśokadaḥ //
MBh, 5, 183, 21.1 tatastasminnipatite rāme bhūrisahasrade /
MBh, 5, 192, 25.1 dhaneśvarasyānucaro varado 'smi nṛpātmaje /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, 61, 48.2 asaṃkhyeyātmabhāvajña jaya gambhīra kāmada //
MBh, 6, 61, 53.2 ātmabhūta mahābhūta karmātmañ jaya karmada //
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 100, 6.1 āhṇikeṣu samūheṣu tava sainyasya mānada /
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 119, 16.1 tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ /
MBh, 7, 130, 5.1 ke ca taṃ varadaṃ vīram anvayur dvijasattamam /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 170, 19.1 caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 24, 6.2 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān //
MBh, 8, 24, 94.1 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī /
MBh, 8, 24, 112.1 tato 'dhirūḍhe varade prayāte cāsurān prati /
MBh, 8, 31, 41.1 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam /
MBh, 9, 39, 27.2 amanyata mahātejā varado varam asya tat //
MBh, 9, 43, 32.2 ṛbhavo nāma varadā devānām api devatāḥ /
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 10, 7, 2.3 giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam //
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 24, 5.1 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam /
MBh, 12, 12, 4.1 anāstikān āstikānāṃ prāṇadāḥ pitaraśca ye /
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 98, 8.2 dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ //
MBh, 12, 98, 8.2 dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ //
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 149, 60.3 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MBh, 12, 149, 107.1 tatastān āha manujān varado 'smīti śūlabhṛt /
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 272, 33.1 te samāsādya varadaṃ vāsavaṃ lokapūjitam /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 324, 30.1 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam /
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 83.1 mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ /
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 328, 46.1 pūrvāgato 'haṃ varada nārhasyambāṃ prabādhitum /
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 330, 2.3 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ //
MBh, 12, 330, 60.1 mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ /
MBh, 12, 330, 61.3 śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim //
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 331, 7.2 na tathā phaladaṃ cāpi nārāyaṇakathā yathā //
MBh, 12, 333, 8.3 tataste mantradāḥ putrāḥ pitṛtvam upapedire //
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 69.2 paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram //
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 337, 20.2 praṇamya varadaṃ devam uvāca harim īśvaram //
MBh, 12, 348, 4.1 vandanīyāśca varadā vayam apyanuyāyinaḥ /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 16, 31.1 prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ /
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 17, 12.1 varadasya vareṇyasya viśvarūpasya dhīmataḥ /
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 17, 81.1 svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ /
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 24, 94.1 sahasrapariveṣṭārastathaiva ca sahasradāḥ /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 61, 4.1 yāvad bhūmer āyur iha tāvad bhūmida edhate /
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 24.2 ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam //
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 45.2 śūlapāṇiśca bhagavān pratinandanti bhūmidam //
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 62, 12.2 annadaḥ prāpnute rājan divi ceha ca yat sukham //
MBh, 13, 62, 19.1 annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ /
MBh, 13, 62, 25.2 annadaḥ paśumān putrī dhanavān bhogavān api //
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 62, 35.1 annadasya manuṣyasya balam ojo yaśaḥ sukham /
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 62, 50.3 tān annadāḥ prapadyante tasmād annaprado bhava //
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 63, 19.1 viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām /
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 65, 52.1 daśagosahasradaḥ samyak śakreṇa saha modate /
MBh, 13, 65, 52.2 akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ //
MBh, 13, 65, 62.1 sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret /
MBh, 13, 66, 10.2 gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam //
MBh, 13, 66, 17.2 śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 71, 4.2 tattvataḥ śrotum icchāmi godā yatra viśantyuta //
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 72, 43.2 halasya voḍhāram anantavīryaṃ prāpnoti lokān daśadhenudasya //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 79, 5.2 gandharvāpsaraso yatra tatra yānti sahasradāḥ //
MBh, 13, 79, 6.2 vahanti yatra nadyo vai tatra yānti sahasradāḥ //
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 90, 28.1 upapanno gurukule satyavādī sahasradaḥ /
MBh, 13, 97, 17.2 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam /
MBh, 13, 99, 18.2 taḍāgadasya tat sarvaṃ pretyānantyāya kalpate //
MBh, 13, 99, 30.2 vṛkṣadaṃ putravad vṛkṣāstārayanti paratra ca //
MBh, 13, 102, 16.3 varadena varo datto bhavato viditaśca saḥ //
MBh, 13, 103, 36.3 pūrṇacandrapratīkāśā dīpadāśca bhavantyuta //
MBh, 13, 103, 37.2 rūpavān dhanavāṃścāpi naro bhavati dīpadaḥ //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 128, 20.3 pinākapāṇe varada saṃśayo me mahān ayam //
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
MBh, 14, 8, 13.1 kapardine karālāya haryakṣṇe varadāya ca /
MBh, 14, 8, 25.2 triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram //
MBh, 14, 79, 11.2 sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi //
MBh, 14, 93, 26.2 putrapradānād varadastasmāt saktūn gṛhāṇa me //
MBh, 15, 37, 16.1 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ /
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //
MBh, 15, 43, 4.2 mamāpi varado vyāso darśayet pitaraṃ yadi /
Manusmṛti
ManuS, 2, 109.1 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
ManuS, 2, 109.2 āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //
ManuS, 2, 146.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 4, 229.2 tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam //
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 4, 230.2 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //
ManuS, 4, 230.2 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //
ManuS, 4, 231.1 vāsodaś candrasālokyam aśvisālokyam aśvadaḥ /
ManuS, 4, 231.1 vāsodaś candrasālokyam aśvisālokyam aśvadaḥ /
ManuS, 4, 231.2 anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
Rāmāyaṇa
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 54, 13.2 darśayāmāsa varado viśvāmitraṃ mahāmunim //
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Ay, 2, 34.2 hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi //
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 33, 18.1 mayā vihīnāṃ varada prapannāṃ śokasāgaram /
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 39, 15.1 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
Rām, Ay, 58, 37.2 bhūmidasyāhitāgneś ca ekapatnīvratasya ca //
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 6, 21.1 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat /
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 22, 10.2 bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara //
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Yu, 18, 23.1 vihārasukhado nityaṃ bhrātuste rākṣasādhipa /
Rām, Yu, 56, 18.1 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ /
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 108, 7.2 golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada //
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Utt, 5, 11.2 sukeśaputrān āmantrya varado 'smītyabhāṣata //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 61, 22.1 ūcuśca devadeveśaṃ varadaṃ prapitāmaham /
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 78, 18.2 prajāpatisutaṃ vākyam uvāca varadaḥ svayam //
Rām, Utt, 78, 22.1 īśe varāṇāṃ varade lokānām asi bhāmini /
Rām, Utt, 78, 24.1 ardhasya devo varado varārdhasya tathā hyaham /
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Saundarānanda
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
Śira'upaniṣad
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
Śvetāśvataropaniṣad
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
Agnipurāṇa
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 5, 1.3 vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //
AgniPur, 14, 26.1 bhīṣmāc chāntanavāc chrutvā dharmān sarvāṃś ca śāntidām /
AgniPur, 16, 1.2 vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam /
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 4, 29.1 hṛdyadīpanabhaiṣajyasaṃyogād rucipaktidaiḥ /
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 13, 32.1 dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ /
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
AHS, Nidānasthāna, 2, 34.2 asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā //
AHS, Nidānasthāna, 7, 36.1 dāhapākajvarasvedatṛṇmūrchārucimohadāḥ /
AHS, Nidānasthāna, 7, 41.1 klaibyāgnimārdavacchardirāmaprāyavikāradāḥ /
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 9, 5.1 prāṇadā prāṇadā doṣe vibaddhe sampravartinī /
AHS, Cikitsitasthāna, 13, 46.2 sarvakālopayogena kāntilāvaṇyapuṣṭidam //
AHS, Cikitsitasthāna, 16, 19.1 ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām /
AHS, Kalpasiddhisthāna, 4, 43.1 cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam /
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 34, 29.2 yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
Bodhicaryāvatāra
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 9, 118.2 kasmāc cetphalado hetuḥ pūrvahetuprabhāvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 92.1 sindhudeśaṃ parityajya de /
BKŚS, 27, 30.1 tasmiñ jāte mahārājaḥ svātmajād api harṣade /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 10, 80.2 śrāddhadevasya devasya prajānāṃ puṣṭidasya ca /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
Kirātārjunīya
Kir, 5, 25.2 iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kumārasaṃbhava
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
KumSaṃ, 6, 78.2 vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ //
Kāmasūtra
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 704.1 palāyite tu karade karapratibhuvā saha /
KātySmṛ, 1, 704.2 karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 14.1 sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām /
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 82.2 jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam //
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 9, 1.3 praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitāḥ //
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 10, 80.2 māheśvarī trinayanā yogināṃ śāntidā sadā //
KūPur, 1, 11, 147.1 poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
KūPur, 1, 11, 182.1 kāmukī lalitā bhāvā parāparavibhūtidā /
KūPur, 1, 11, 186.2 dīrghā kakudminī hṛdyā śāntidā śāntivardhinī //
KūPur, 1, 13, 47.1 sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 21, 40.1 kiṃtu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām /
KūPur, 1, 28, 49.2 kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam //
KūPur, 1, 30, 4.2 sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam //
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 1, 32, 24.2 dadau kṛṣṇasya bhagavān varado varamuttamam //
KūPur, 1, 35, 32.2 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 5, 47.1 sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 14, 39.1 ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 21, 7.2 brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ //
KūPur, 2, 26, 44.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
KūPur, 2, 26, 44.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
KūPur, 2, 26, 44.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 26, 46.1 vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
KūPur, 2, 26, 46.1 vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
KūPur, 2, 26, 46.2 anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
KūPur, 2, 26, 47.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām //
KūPur, 2, 26, 47.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 32, 57.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 37, 92.1 tataḥ praṇamya varadaṃ brahmāṇamamitaujasam /
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Liṅgapurāṇa
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 15.1 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca /
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 18, 21.1 suvāhāya vivāhāya vivādavaradāya ca /
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 21, 27.2 varadāya vareṇyāya puruṣāya mahātmane //
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 35.1 varadāya vareṇyāya puruṣāya mahātmane /
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 37, 39.2 praṇematuś ca varadaṃ bahumānena dūrataḥ //
LiPur, 1, 38, 6.2 vareṇyaṃ varadaṃ rudramastuvatpraṇanāma ca //
LiPur, 1, 42, 1.2 gate puṇye ca varade sahasrākṣe śilāśanaḥ /
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 54, 57.1 pauṇḍrāstu vṛṣṭayaḥ sarvā vaidyutāḥ śītaśasyadāḥ /
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 65, 54.2 oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ //
LiPur, 1, 65, 143.1 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ /
LiPur, 1, 65, 163.1 udgatastrikramo vaidyo varado 'varajo 'mbaraḥ /
LiPur, 1, 69, 54.2 rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram //
LiPur, 1, 70, 151.1 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ /
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
LiPur, 1, 71, 156.1 sarvadāya śaraṇyāya sarvajñāyārtihāriṇe /
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 126.2 dhavalaśyāmaraktānāṃ muktidāyāmarāya ca //
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 72, 174.2 sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara //
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 77, 71.2 pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param //
LiPur, 1, 79, 4.2 bhāvānurūpaphalado bhagavāniti kīrtitaḥ //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 82, 9.1 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 15.1 aparṇā varadā devī varadānaikatatparā /
LiPur, 1, 82, 99.2 tretāgninayano devastrailokyābhayadaḥ prabhuḥ //
LiPur, 1, 82, 104.1 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā /
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 1, 85, 29.1 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam /
LiPur, 1, 85, 63.1 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 85, 113.2 paścimaṃ dhanadaṃ vidyāduttaraṃ śāntikaṃ bhavet //
LiPur, 1, 85, 114.1 aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī /
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 91, 75.2 avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā //
LiPur, 1, 92, 151.2 amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam //
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 1, 95, 24.1 yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ /
LiPur, 1, 96, 87.2 varadāyāvatārāya sarvakāraṇahetave //
LiPur, 1, 96, 91.1 varadāyaikapādāya namaścandrārdhamauline /
LiPur, 1, 96, 122.1 viṣṇumāyānirasanaṃ devatāparamārthadam /
LiPur, 1, 98, 29.1 varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 1, 98, 44.2 pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā //
LiPur, 1, 98, 76.1 vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ /
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 98, 148.2 parārthavṛttir varado viviktaḥ śrutisāgaraḥ //
LiPur, 1, 98, 173.2 yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ //
LiPur, 1, 98, 179.1 varado 'haṃ varaśreṣṭha varānvaraya cepsitān /
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 104, 14.1 pañcamāya mahāpañcayajñināṃ phaladāya ca /
LiPur, 2, 1, 55.1 padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
LiPur, 2, 1, 58.1 padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
LiPur, 2, 7, 5.1 sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 13, 12.2 sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ //
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 19, 18.2 brahmāsanasthaṃ varadaṃ dharmajñānāsanopari //
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 19, 30.2 āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 19, 36.2 padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni //
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 22, 46.1 madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 28, 2.1 dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram /
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
LiPur, 2, 28, 5.2 namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam //
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 2, 4.1 tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ /
MPur, 7, 6.2 vrataṃ saubhāgyaphaladam ihaloke paratra ca //
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 22, 60.2 tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet //
MPur, 22, 84.2 tasmādanantaphaladastadārambho viśiṣyate //
MPur, 47, 128.1 kapardine karālāya haryakṣṇe varadāya ca /
MPur, 47, 138.1 dundubhyāyaikapādāya ajāya buddhidāya ca /
MPur, 47, 153.1 kṣipreṣave sadaśvāya śivāya mokṣadāya ca /
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
MPur, 57, 6.2 somāya varadāyātha viṣṇave ca namo namaḥ //
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 61, 39.1 tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ /
MPur, 62, 1.2 saubhāgyārogyaphaladamamutrākṣayyakārakam /
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 62, 36.1 imāmanantaphaladāṃ yastṛtīyāṃ samācaret /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
MPur, 71, 6.2 gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 71, 9.1 lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ /
MPur, 74, 3.2 mandārasaptamīṃ tadvacchubhadāṃ śubhasaptamīm //
MPur, 74, 20.1 imāmanantaphaladāṃ yastu kalyāṇasaptamīm /
MPur, 76, 11.1 imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm /
MPur, 81, 6.1 viśokāya namaḥ pādau jaṅghe ca varadāya vai /
MPur, 81, 17.1 viśokā duḥkhanāśāya viśokā varadāstu me /
MPur, 82, 14.2 lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me //
MPur, 86, 4.2 yasmādanantaphaladastasmātpāhi śiloccaya //
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 93, 91.2 mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet /
MPur, 93, 110.2 annahīnaḥ kṛto yasmāddurbhikṣaphalado bhavet //
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 94, 5.2 daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū //
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 101, 77.2 samānte dhenudo yāti bhavānīvratamucyate //
MPur, 101, 83.1 daśamyām ekabhaktāśī samānte daśadhenudaḥ /
MPur, 106, 53.3 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 121, 68.2 puṇḍarīkātpayodācca tasmād dve samprasūyatām //
MPur, 129, 14.2 varado'haṃ hi vo vatsāstapastoṣita āgataḥ //
MPur, 133, 13.2 uvāca devāndeveśo varado vṛṣavāhanaḥ //
MPur, 133, 57.1 tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ /
MPur, 134, 11.1 dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param /
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 134, 13.2 muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram //
MPur, 138, 44.2 takṣayāmāsa vai takṣā candanaṃ gandhado yathā //
MPur, 140, 43.1 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ /
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 149, 16.2 nadyaśca rudhirāvartā harṣadāḥ piśitāśinām /
MPur, 154, 17.2 amarānvaradenāha vāmahastena nirdiśan //
MPur, 154, 51.2 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu //
MPur, 154, 75.1 ekānaṃśeti lokastvāṃ varade pūjayiṣyati /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 94.2 janmadāyā jaganmātuḥ krameṇa jaṭharāntare //
MPur, 154, 189.1 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu /
MPur, 154, 488.2 tasthau sābharaṇo devo harṣadaḥ sarvadehinām //
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
MPur, 162, 27.1 paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā /
MPur, 172, 26.1 tridaśodāraphaladaṃ svargastrīcārupallavam /
MPur, 172, 37.2 devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam //
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.1 pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
Nāradasmṛti
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
Suśrutasaṃhitā
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 46, 247.1 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca /
Su, Sū., 46, 361.2 āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ //
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Cik., 24, 58.1 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam /
Su, Cik., 24, 63.1 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 40, 160.1 viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā /
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 62, 29.2 khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam //
Viṣṇupurāṇa
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 1, 6, 28.2 upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam //
ViPur, 1, 8, 23.1 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 9, 133.2 varadā yadi me devi varārho yadi cāpy aham /
ViPur, 1, 12, 42.3 varado 'ham anuprāpto varaṃ varaya suvrata //
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 14, 48.1 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ /
ViPur, 1, 15, 66.3 praṇāmanamrām utthāpya varadaḥ parameśvaraḥ //
ViPur, 1, 17, 77.2 tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ //
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 2, 4, 28.2 nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ //
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 11, 125.2 paradāraratiḥ puṃsām ubhayatrāpi bhītidā //
ViPur, 3, 16, 3.2 śastāni karmaṇyatyantatṛptidāni nareśvara //
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 5, 16, 19.2 nihato 'yaṃ tvayā keśī kleśadastridivaukasām //
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 6, 7, 38.2 viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ //
ViPur, 6, 7, 38.2 viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 11.1 garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca //
ViSmṛ, 30, 44.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ViSmṛ, 50, 48.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam /
ViSmṛ, 78, 37.1 kanyāṃ varadāṃ dvitīyāyām //
ViSmṛ, 92, 11.1 aśvadaḥ sūryasālokyam āpnoti //
ViSmṛ, 92, 12.1 vāsodaścandrasālokyam //
ViSmṛ, 92, 21.1 annadaḥ sarvam //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 279.1 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
Śatakatraya
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 7, 6.2 kujasūryau daśamasthau jayadau bhaṅgapradaḥ sauriḥ //
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 8.2 duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.2 vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam /
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 3, 17, 13.1 gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ /
BhāgPur, 3, 20, 27.2 tvam ekaḥ kleśadas teṣām anāsannapadāṃ tava //
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 51.2 niyatenaikabhūtena manasā varadarṣabham //
BhāgPur, 4, 13, 45.2 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 40.2 varāndaduste varadā ye tadbarhiṣi tarpitāḥ //
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 4, 21, 22.2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak //
BhāgPur, 4, 22, 57.2 titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 24, 38.2 tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane //
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 4, 24, 53.2 yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām //
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
BhāgPur, 11, 2, 8.1 ahaṃ kila purānantaṃ prajārtho bhuvi muktidam /
BhāgPur, 11, 3, 19.1 nityārtidena vittena durlabhenātmamṛtyunā /
BhāgPur, 11, 3, 22.2 amāyayānuvṛttyā yais tuṣyed ātmātmado hariḥ //
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 10, 20.2 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ //
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 15, 2.3 kati vā siddhayo brūhi yogināṃ siddhido bhavān //
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 907.1 gṛhāṇa cākṣuṣīṃ vidyāṃ prāṇadastvaṃ sakhā mama /
BhāMañj, 5, 166.1 janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ /
BhāMañj, 5, 399.2 varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ //
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 41.1 viṣayendriyasaṃyogānkṣayino harṣaśokadān /
BhāMañj, 7, 260.2 bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ //
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 10, 44.2 mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 96.1 svapnamāyāvilasitaiḥ paryante śokamohadaiḥ /
BhāMañj, 13, 655.2 svecchāvihārī varadastaṃ bālakamajīvayat //
BhāMañj, 13, 789.2 dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ //
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 13, 1532.2 jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ //
BhāMañj, 13, 1533.1 annaṃ śarīriṇāṃ prāṇāstasmātprāṇaprado 'nnadaḥ /
BhāMañj, 13, 1594.2 kṛtyāmutpādya bhayadāmādideśa munikṣaye //
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1744.2 stuto nāmasahasreṇa mokṣado garuḍadhvajaḥ //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 43.1 jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam /
DhanvNigh, 1, 49.2 vīryagarbhapratānaśca kuṣṭhahā kāsamuktidaḥ //
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, Candanādivarga, 32.2 vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā //
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
DhanvNigh, 6, 47.1 amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam /
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 43.1 ratnado ratnahartā ca rūpī rūpavivarjitaḥ /
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 73.1 śarmadaścaiva gāṅgeyo hṛṣīkeśo bṛhacchravāḥ /
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 122.2 śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ //
GarPur, 1, 18, 5.1 dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃkare /
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
GarPur, 1, 24, 10.1 śuklāṃ varadākṣasūtrapustābhayasamanvitām /
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 46, 33.1 vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ /
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 51, 22.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
GarPur, 1, 51, 22.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
GarPur, 1, 51, 22.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 51, 24.1 vāsodaś cāndrasālokyam aśvisālokyamaśvadaḥ /
GarPur, 1, 51, 24.1 vāsodaś cāndrasālokyam aśvisālokyamaśvadaḥ /
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 65, 5.1 vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau /
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 65, 76.2 anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām //
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 67, 30.1 vāmācārasamo vāyurjāyate karmasiddhidaḥ /
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
GarPur, 1, 81, 2.2 prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 4.1 kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 81, 20.2 virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam //
GarPur, 1, 81, 21.1 nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 6.1 ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ /
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 39.2 pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 83, 78.1 evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn /
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 86, 7.1 tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 86, 38.2 śrāddhena piṇḍadānena annadānena vāridaḥ //
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
GarPur, 1, 89, 43.2 bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava //
GarPur, 1, 89, 44.1 kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ /
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 107, 27.1 aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 116, 3.1 vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ /
GarPur, 1, 116, 4.1 dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 120, 3.1 karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt /
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 124, 23.1 vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt //
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 135, 3.2 daśamyāmekabhaktāśī samānte daśadhenudaḥ /
GarPur, 1, 137, 16.2 dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ //
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 147, 7.1 lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
GarPur, 1, 156, 36.2 dāhaśokajvarasvedatṛṇmūrchārucimohadāḥ //
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 169, 13.2 cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam //
Gītagovinda
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
Hitopadeśa
Hitop, 3, 97.2 athavā dānamānābhyāṃ vāsitaṃ dhanadaṃ hi tat //
Hitop, 3, 134.3 nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā //
Kathāsaritsāgara
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 4, 87.2 ārādhito mayā devo varadaḥ pārvatīpatiḥ //
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 6, 55.2 dṛṣṭaprabhāvo varado devadevo vināyakaḥ //
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 6, 2, 9.2 arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ //
KSS, 6, 2, 9.2 arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ //
Kālikāpurāṇa
KālPur, 55, 35.2 caturvargastvayi nyastas tasmānme siddhidā bhava //
KālPur, 56, 66.1 anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 143.1 ekā jayakarī rekhā tṛtīyā cārthasiddhidā /
KṛṣiPar, 1, 239.2 vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 95.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
KAM, 1, 106.1 hariṇā muktidānīha muktisthānāni sarvaśaḥ /
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 11.1 nṛṇāmabhayadā yasmādabhayā tatprakīrtitā /
MPālNigh, Abhayādivarga, 161.1 nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ /
MPālNigh, Abhayādivarga, 217.1 vidārī madhurā snigdhā bṛṃhaṇī stanyaśukradā /
MPālNigh, Abhayādivarga, 249.1 kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā /
MPālNigh, Abhayādivarga, 269.2 putrajīvo gurur vṛṣyo garbhadaḥ śleṣmavātakṛt //
MPālNigh, Abhayādivarga, 315.2 lakṣmaṇā garbhadā śītā sarā vṛṣyā doṣanut //
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
Mahācīnatantra
Mahācīnatantra, 7, 1.3 yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam //
Maṇimāhātmya
MaṇiMāh, 1, 18.2 bhogadā mokṣadāś caiva rogadoṣavighātakāḥ //
MaṇiMāh, 1, 18.2 bhogadā mokṣadāś caiva rogadoṣavighātakāḥ //
MaṇiMāh, 1, 33.1 kṛṣṇabindudharaḥ śuklaḥ sa maṇiḥ sarvakāmadaḥ /
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Mukundamālā
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mātṛkābhedatantra
MBhT, 3, 1.2 sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam /
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 6, 41.1 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet /
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 12, 18.2 lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake //
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Narmamālā
KṣNarm, 1, 11.1 tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata /
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 508.3 piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam //
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
Rasamañjarī
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 5, 16.1 vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
RMañj, 6, 32.1 khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 159.1 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 6, 39.2 sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 9, 38.2 nārācī kāñcanī cājagandhā sūtendrasiddhidāḥ //
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 1, 74.2 so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ //
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RRS, 4, 30.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, R.kh., 5, 21.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 54.2 jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
RRĀ, V.kh., 20, 137.1 taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 79.2 balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 260.1 dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /
Rasendracūḍāmaṇi
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RCūM, 15, 15.2 ānīyate sa vijñeyaḥ pārado gadapāradaḥ //
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 15, 45.2 tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 10.2 abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
Rasendrasārasaṃgraha
RSS, 1, 257.2 hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci //
RSS, 1, 258.1 āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam /
RSS, 1, 299.2 niruttho jāyate lauho yathoktaphalado bhavet //
Rasādhyāya
RAdhy, 1, 288.2 taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
Rasārṇava
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 6, 55.1 sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 11, 152.2 dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Ratnadīpikā, 1, 39.2 māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ //
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.2 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam //
Ratnadīpikā, 1, 50.1 śarīrakāntijanakā bhogadā bahuyoṣitaḥ /
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Ratnadīpikā, 3, 21.1 ūrdhāvatiśratāvena sa maṇir dhanadaḥ śuciḥ /
Ratnadīpikā, 3, 22.1 komaladrumayantraśca sa maṇirdoṣado bhavet /
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 12.2 dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ //
RājNigh, 2, 33.2 saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti //
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Guḍ, 97.2 bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ //
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Guḍ, 133.2 grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā //
RājNigh, Parp., 42.2 baladā vraṇahantrī ca kiṃcid dīpanakāriṇī //
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 132.2 śvetātimadhurā śītā stanyadā rucikṛt parā //
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 54.1 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Pipp., 234.2 aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam //
RājNigh, Pipp., 252.1 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śat., 27.2 yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā //
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Śat., 196.2 kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam //
RājNigh, Mūl., 16.2 durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru //
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 172.2 īṣad vātakarī pathyā rucikṛd balavīryadā //
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Mūl., 221.1 kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā /
RājNigh, Śālm., 13.2 balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 103.2 raktapittapraśamano dīpano vīryavṛddhidaḥ //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Śālm., 124.2 ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ //
RājNigh, Śālm., 128.2 śilpikā madhurā śītā tadbījaṃ balavṛṣyadam //
RājNigh, Prabh, 62.2 tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ //
RājNigh, Prabh, 139.1 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
RājNigh, Prabh, 139.1 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
RājNigh, Kar., 39.1 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ //
RājNigh, Kar., 128.2 cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā //
RājNigh, Kar., 138.1 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 31.2 hṛdyā saṃgrāhihṛtkaṇṭhadoṣaghnī vīryapuṣṭidā //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 56.2 pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī //
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 249.2 vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca //
RājNigh, Āmr, 257.2 śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā //
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 13.2 śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā //
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 38.2 tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ //
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 71.1 javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam /
RājNigh, 12, 73.2 śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ //
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, 12, 123.2 kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ //
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 110.1 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, 13, 164.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
RājNigh, 13, 175.3 nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, 13, 207.2 kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.1 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 24.2 rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu //
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 35.1 malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ /
RājNigh, Pānīyādivarga, 35.2 malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam //
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 36.2 kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Kṣīrādivarga, 14.2 sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam //
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 62.2 ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam //
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 110.2 pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam //
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Śālyādivarga, 9.2 dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam //
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 65.1 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
RājNigh, Śālyādivarga, 65.2 śiśiro madhuro vṛṣyo doṣaghno balapuṣṭidaḥ //
RājNigh, Śālyādivarga, 67.2 guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ //
RājNigh, Śālyādivarga, 68.2 āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 70.2 aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 75.2 laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Śālyādivarga, 108.2 śiśirā vātulā balyāpy ādhmānagurupuṣṭidā //
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 114.0 palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam //
RājNigh, Śālyādivarga, 135.0 nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ //
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Śālyādivarga, 144.1 pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 148.0 dugdhabījā sumadhurā durjarā vīryapuṣṭidā //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 38.2 nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 54.0 tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam //
RājNigh, Māṃsādivarga, 56.0 tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam //
RājNigh, Māṃsādivarga, 58.0 tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam //
RājNigh, Māṃsādivarga, 64.1 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
RājNigh, Māṃsādivarga, 72.2 nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ //
RājNigh, Māṃsādivarga, 74.2 matsyo mahiṣanāmāsau dīpano balavīryadaḥ //
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //
RājNigh, Māṃsādivarga, 77.2 alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Māṃsādivarga, 79.0 dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Manuṣyādivargaḥ, 95.2 śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
RājNigh, Miśrakādivarga, 52.2 śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.1 saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
Skandapurāṇa
SkPur, 1, 17.2 sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam //
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 3, 16.1 pradhānacodakāyaiva guṇināṃ śāntidāya ca /
SkPur, 3, 16.2 dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 4, 5.3 mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
SkPur, 4, 35.3 tan no vadasva deveśa varadaṃ cābhidhatsva naḥ //
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 9, 8.3 varadāya variṣṭhāya śmaśānarataye namaḥ //
SkPur, 9, 16.2 eṣa no dīyatāṃ deva varo varasahasrada //
SkPur, 9, 20.2 brahmāṇaṃ devi varadamārādhaya śucismite //
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 14, 13.2 namaḥ śmaśānarataye śmaśānavaradāya ca //
SkPur, 14, 22.2 kṛtākṛtasya saṃvettre phalasaṃyogadāya ca //
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
SkPur, 16, 4.2 tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 20, 13.2 varadāya ca bhaktānāṃ namaḥ sarvagatāya ca //
SkPur, 20, 20.2 prasādaṃ paramālambya varado bhava viśvakṛt //
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
SkPur, 21, 13.2 śailāde varado 'haṃ te tapasānena toṣitaḥ /
SkPur, 21, 34.1 kumāragurave caiva kumāravaradāya ca /
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 21, 38.1 antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca /
SkPur, 25, 16.2 anugraheṇa yuktena yoktumarhasi kāmada //
SkPur, 25, 25.3 etadicchāmi deveśau varaṃ varasahasradau //
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
SkPur, 25, 34.2 asmākaṃ varadaścaiva bhava bhūteśvara prabho //
Smaradīpikā
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 30.1 tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /
Tantrāloka
TĀ, 1, 32.2 taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam //
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 4, 58.2 samprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 11, 33.2 dhārikāpyāyinī boddhrī pavitrī cāvakāśadā //
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 307.1 svatāratamyāśrayaṇādadhvamadhye prasūtidam /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 19, 26.2 yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ //
TĀ, 19, 28.2 sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.2 tanmadhye parameśāni mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.2 merumadhyasthitā nāḍī mahādhīrā ca muktidā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.1 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.1 kālikādyā mahāvidyā muktidā siddhidā sadā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.1 kālikādyā mahāvidyā muktidā siddhidā sadā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 bindunirvāṇadaṃ nādaṃ mahāmokṣapradaṃ sadā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.1 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 etasyāḥ sadṛśī vidyā phaladā nāsti yogini /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.4 kālikā mokṣadā nityā tāriṇī bhavavāridhau //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
ToḍalT, Navamaḥ paṭalaḥ, 42.1 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 74.2 śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam //
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 2, 201.1 rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
ĀK, 1, 2, 220.1 svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 4, 141.1 tadabhrakaprabhāvena golakaḥ siddhido bhavet /
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 5, 60.2 dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 128.1 seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam /
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 10, 19.1 mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 44.2 vaktrasthā siddhidā nṝṇāṃ jarāmṛtyuviṣāpahā //
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 112.2 ayutāyuṣyadā divyā mahābalavivardhinī //
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 118.1 mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 11, 1.3 rasāyanāni divyāni siddhidāni maheśvara //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 104.1 tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 72.1 rasāyane ca phaladā lohakarmaṇi pārvati /
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 512.1 patitāstebhya utpannā kukkuṭī nirjaratvadā /
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 21, 36.2 ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam //
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 22, 4.1 vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 1, 22, 87.1 madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam /
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 1, 219.2 saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /
ĀK, 2, 1, 294.1 aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
ĀK, 2, 8, 196.2 svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ //
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
Śukasaptati
Śusa, 4, 6.26 dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 23, 26.2 mṛtyudo 'rthaḥ prāṇadaśca /
Śusa, 23, 26.2 mṛtyudo 'rthaḥ prāṇadaśca /
Śyainikaśāstra
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 6, 30.2 cīcīkucīravonneyagrahaṇād rasapuṣṭidā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.3 jārito janmajarāvināśanaḥ krāmito rañjito bhaktimuktidaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.2 pārāpāram apārapāradaṃ tasmāt kaḥ karuṇākaro 'paraḥ //
Abhinavacintāmaṇi
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
AgRPar, 1, 24.1 māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ /
AgRPar, 1, 24.2 putradaḥ pavanaḥ pūjyaḥ śatrughnaḥ samarābhayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 225.1 bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ /
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
BhPr, 6, Karpūrādivarga, 79.2 gorocanā himā tiktā varṇyā maṅgalakāntidā /
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, Guḍūcyādivarga, 24.2 pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ //
BhPr, 6, Guḍūcyādivarga, 46.1 madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ /
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 184.4 mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
BhPr, 7, 3, 197.1 smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Dhanurveda
DhanV, 1, 26.2 sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
Gheraṇḍasaṃhitā
GherS, 1, 21.3 vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā //
GherS, 2, 6.2 dvātriṃśad āsanāny eva martyaloke ca siddhidā //
GherS, 2, 11.2 śirogrīvāsame kāye muktāsanaṃ tu siddhidam //
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 5, 8.2 yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 1, 21.1 śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam /
GokPurS, 1, 43.2 rudrabhūmir iti khyātā mokṣadā dahanān nṛṇām //
GokPurS, 1, 45.2 gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape /
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 2, 82.2 pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet //
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 37.1 iti tasmai varaṃ datvā talliṅge 'ntaradhāt prabhuḥ /
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 57.3 kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam /
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 27.2 iti datvā varaṃ bhūmyai śaṅkaro 'ntaradhīyata //
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 8, 11.1 ato me tadvaraṃ datvā labhasva upayamaṃ sukham /
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 11, 82.1 pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ /
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
GokPurS, 12, 12.1 iti datvā varaṃ tasmai tatraivāntardadhe haraḥ /
GokPurS, 12, 43.2 adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham //
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
Gorakṣaśataka
GorŚ, 1, 55.2 bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā //
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 148.3 gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam //
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 1, 151.1 mantreṣv aṣṭasv anāyāsaphalado 'yaṃ ṣaḍakṣaraḥ /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 2, 46.3 anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet //
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam /
HBhVil, 2, 210.3 pūjayed vāsudevaṃ tu sarvapātakaśāntidam //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 88.2 sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam /
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 3, 300.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
HBhVil, 4, 109.2 śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 221.3 aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 264.2 nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 321.3 brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet //
HBhVil, 5, 323.2 brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ //
HBhVil, 5, 335.3 tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet //
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
HBhVil, 5, 473.1 nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ //
HBhVil, 5, 474.3 asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.2 āsane sukhade yogī baddhvā caivāsanaṃ tataḥ //
HYP, Dvitīya upadeśaḥ, 66.1 kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.1 balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /
KaiNigh, 2, 87.1 gorocanā himā tiktā rūkṣā maṅgalakāntidā /
KaiNigh, 2, 125.1 dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 2, 6.2, 5.0 kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
Rasasaṃketakalikā
RSK, 1, 1.2 karoti rasasaṃketakalikām iṣṭasiddhidām //
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 2, 9.2 vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
RSK, 5, 40.4 rasasaṃketakalikāṃ kṛtavān iṣṭasiddhidām //
Rasārṇavakalpa
RAK, 1, 73.2 kūpīmadhye sthitā raktā guṭikā rasavīryadā //
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.1 tatkāle yugasāhasraṃ saha rudreṇa mānada /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 13, 17.2 narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam //
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 13, 26.1 tatra sarvānnayiṣyāmi prasannā varadā hyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 15.3 narmadā dharmadā nṝṇāṃ svargaśarmabalapradā //
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 34, 11.2 smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 14.2 arcayanti jagannātha teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 36, 11.2 mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 45, 23.2 yadi tuṣṭo 'si me deva varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 51, 7.1 manvantarādayaścaite anantaphaladāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 118.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 119.1 gṛhado rogarahito rūpyado rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 56, 119.1 gṛhado rogarahito rūpyado rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 60, 35.1 tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 68, 7.1 trijanmajanitaṃ pāpaṃ varadasya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 7.2 svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 68, 7.2 svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 68, 8.1 annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani /
SkPur (Rkh), Revākhaṇḍa, 72, 2.3 kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 83, 26.1 evaṃ stuto mahādevo varado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 85, 25.2 sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 86, 6.2 tāvattuṣṭo mahādevo varado jātavedasaḥ /
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 25.1 karadāste kṛtāstena saputrabalavāhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 98, 2.3 svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 115, 4.1 varado 'smi mahābhāga durlabhaṃ tridaśair api /
SkPur (Rkh), Revākhaṇḍa, 133, 10.2 varadaṃ prārthayāmāsur devaṃ varam anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 28.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 142, 66.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 30.2 prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 155, 6.1 mokṣadāni na sarvatra śuklatīrthamṛte nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 31.1 tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 156, 25.1 vārddhuṣye paṅktigarade devabrāhmaṇadūṣake /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 69.1 agnido garadaścaiva rājagāmī ca paiśunī /
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 167, 9.1 tatastau varadau devau samāyātau yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 167, 10.2 bhavantau prārthayāmi sma varārhau varadau śivau //
SkPur (Rkh), Revākhaṇḍa, 168, 23.2 varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 24.1 yadi tuṣṭo mahādeva varado 'si sureśvara /
SkPur (Rkh), Revākhaṇḍa, 172, 8.2 bho māṇḍavya mahāsattva varadāste 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 181, 44.2 praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam /
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 56.2 uvāca varado 'smīti devyā saha varottamam //
SkPur (Rkh), Revākhaṇḍa, 184, 9.2 kṛttamātre tu śirasi brahmahatyābhaktadā //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 26.1 patis tasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye /
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 198, 37.2 dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 44.2 tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 198, 55.1 yadi tuṣṭo 'si deveśa hyumā me varadā yadi /
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 221, 15.1 namonamo vareṇyāya varadāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 13.2 tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 26.2 viśvasūr viśvaphalado viśvago viśvanāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 nāraikaphalado nāramuktido nāranāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.1 saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 ṛbhavo nābhisukhado merudevīpriyātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.1 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.1 niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 87.2 kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.1 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.2 vipradarpapraśamano viprapatnīprasādadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.2 pārthabāṇagataprāṇavīrakaivalyarūpadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 174.1 duryodhanādidurvṛttadahano bhīṣmamuktidaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 180.1 tātātmajñānasaṃdātā devakīmṛtaputradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.2 svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.1 viśvaikasukhado viśvasajjanānandapālakaḥ /
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
SātT, 9, 40.2 sa ca ācārato nṝṇām abhīṣṭaphalado bhavet //
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.3 tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti /
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 9, 74.1 uoṃ hīṃ sarvakāmade manohare svāhā /
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
YRā, Dh., 343.3 aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ //