Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 24.6 na tathā phaladaṃ sūte nārāyaṇakathā yathā /
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 4, 44, 3.1 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 331, 7.2 na tathā phaladaṃ cāpi nārāyaṇakathā yathā //
MBh, 12, 335, 69.2 paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram //
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
Rāmāyaṇa
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 13, 46.2 sarvakālopayogena kāntilāvaṇyapuṣṭidam //
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 34, 29.2 yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
Kūrmapurāṇa
KūPur, 1, 1, 82.2 jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam //
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 30, 4.2 sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam //
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Liṅgapurāṇa
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 85, 29.1 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam /
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 92, 151.2 amareśvaraṃ ca varadaṃ devaiḥ pūrvaṃ pratiṣṭhitam //
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 71, 6.2 gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 93, 91.2 mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet /
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
Suśrutasaṃhitā
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Cik., 24, 58.1 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam /
Su, Cik., 24, 63.1 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 62, 29.2 khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam //
Viṣṇupurāṇa
ViPur, 1, 6, 28.2 upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam //
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
Śatakatraya
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 8.2 duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.2 vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam /
Bhāratamañjarī
BhāMañj, 10, 44.2 mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 43.1 jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam /
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 47.1 amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam /
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 65, 76.2 anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām //
GarPur, 1, 81, 2.2 prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 4.1 kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 81, 20.2 virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam //
GarPur, 1, 81, 21.1 nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 147, 7.1 lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
GarPur, 1, 169, 13.2 cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam //
Kṛṣiparāśara
KṛṣiPar, 1, 239.2 vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
Madanapālanighaṇṭu
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
Mahācīnatantra
Mahācīnatantra, 7, 1.3 yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam //
Mātṛkābhedatantra
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 5, 16.1 vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RRS, 4, 30.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
Rasendracintāmaṇi
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
RCint, 8, 79.2 balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //
RCint, 8, 260.1 dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
Rasendrasārasaṃgraha
RSS, 1, 257.2 hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci //
RSS, 1, 258.1 āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam /
Rasārṇava
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Ratnadīpikā
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.2 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam //
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 33.2 saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti //
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Pipp., 234.2 aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam //
RājNigh, Pipp., 252.1 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śat., 196.2 kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam //
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Śālm., 128.2 śilpikā madhurā śītā tadbījaṃ balavṛṣyadam //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 257.2 śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 13.2 śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā //
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 71.1 javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam /
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 164.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
RājNigh, 13, 207.2 kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.1 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 24.2 rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu //
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 35.2 malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam //
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 36.2 kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Kṣīrādivarga, 14.2 sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam //
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 62.2 ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam //
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 110.2 pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam //
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Śālyādivarga, 9.2 dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam //
RājNigh, Śālyādivarga, 114.0 palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam //
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Māṃsādivarga, 38.2 nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 54.0 tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam //
RājNigh, Māṃsādivarga, 56.0 tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam //
RājNigh, Māṃsādivarga, 58.0 tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
Smaradīpikā
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Tantrāloka
TĀ, 1, 32.2 taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam //
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 4, 58.2 samprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam //
TĀ, 16, 307.1 svatāratamyāśrayaṇādadhvamadhye prasūtidam /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
Ānandakanda
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 1, 294.1 aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
Śukasaptati
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
Abhinavacintāmaṇi
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
Bhāvaprakāśa
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 184.4 mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //
Gheraṇḍasaṃhitā
GherS, 2, 11.2 śirogrīvāsame kāye muktāsanaṃ tu siddhidam //
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 21.1 śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam /
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
GokPurS, 6, 57.3 kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam /
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
Haribhaktivilāsa
HBhVil, 1, 148.3 gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam //
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 46.3 anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet //
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam /
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.1 balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /
Mugdhāvabodhinī
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
Rasasaṃketakalikā
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 2, 9.2 vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 7.2 svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 68, 7.2 svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 68, 8.1 annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani /
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 85, 25.2 sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
Sātvatatantra
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //