Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
Aitareyabrāhmaṇa
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
Atharvaveda (Paippalāda)
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 32, 3.2 agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn //
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 5, 23, 10.2 agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn //
AVŚ, 18, 3, 15.1 kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobhary arcanānāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 2.0 dakṣiṇato 'gastyāya kalpayanti //
Gopathabrāhmaṇa
GB, 1, 2, 8, 10.0 agastyo 'gastyatīrthe tapati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 5.1 dakṣiṇataḥ prācīnapravaṇe 'gastyāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 15, 1.0 aham ity agastyaḥ //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 344, 6.0 vihavīyaṃ sajanīyam agastyasya kayāśubhīyam ity etāni śastrāṇi bhavanti //
JB, 1, 344, 9.0 agastyaṃ vai rakṣāṃsi anvasacanta //
Jaiminīyaśrautasūtra
JaimŚS, 25, 16.0 prākśvaḥsutyāṃ paścādeva gārhapatyam agner agastyasyātrer iti rākṣoghnāni sāmāni gāyet //
Kāṭhakasaṃhitā
KS, 10, 11, 83.0 agastyasyaitat sūktaṃ kayāśubhīyam //
KS, 10, 11, 86.0 agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 36.0 agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 1, 8, 37.0 agastyo vai marudbhya ukṣṇaḥ praukṣat //
Mānavagṛhyasūtra
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
Nirukta
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 17.0 sajanīyaṃ śasyam agastyasya kayāśubhīyaṃ śasyam //
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.2 agastyo varṣasāhasrike satre mṛgayāṃ cacāra /
Vārāhagṛhyasūtra
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
Ṛgveda
ṚV, 1, 117, 11.2 agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam //
ṚV, 1, 170, 3.1 kiṃ no bhrātar agastya sakhā sann ati manyase /
ṚV, 1, 179, 6.1 agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ /
ṚV, 1, 180, 8.2 agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 10, 60, 6.1 agastyasya nadbhyaḥ saptī yunakṣi rohitā /
Ṛgvedakhilāni
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
Arthaśāstra
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 149.0 sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ //
Buddhacarita
BCar, 4, 73.1 agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm /
BCar, 9, 26.1 saṃvardhayitrīṃ samavehi devīmagastyajuṣṭāṃ diśam aprayātām /
Carakasaṃhitā
Ca, Sū., 1, 9.1 agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau /
Ca, Sū., 6, 46.2 kālena pakvaṃ nirdoṣam agastyenāviṣīkṛtam //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 57, 69.25 agastyaśca vasiṣṭhaśca urvaśyāṃ janitāvubhau /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 109, 15.2 agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā //
MBh, 1, 179, 13.4 pītaḥ samudro 'gastyena agādho brahmatejasā /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 191, 6.3 lopāmudrā yathāgastye yathā rāme ca jānakī /
MBh, 1, 207, 2.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam /
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 11, 16.5 agastyaśca mahātejā mārkaṇḍeyaśca vīryavān /
MBh, 3, 12, 37.2 saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram //
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 85, 15.1 agastyasya ca rājendra tatrāśramavaro mahān /
MBh, 3, 86, 14.2 āśramo 'gastyaśiṣyasya puṇyo devasabhe girau //
MBh, 3, 86, 15.2 agastyasyāśramaś caiva bahumūlaphalodakaḥ //
MBh, 3, 93, 11.1 agastyo bhagavān yatra gato vaivasvataṃ prati /
MBh, 3, 94, 1.3 agastyāśramam āsādya durjayāyām uvāsa ha //
MBh, 3, 94, 2.2 agastyeneha vātāpiḥ kimartham upaśāmitaḥ //
MBh, 3, 94, 3.2 kimarthaṃ codgato manyur agastyasya mahātmanaḥ //
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 94, 14.1 yadi no janayethās tvam agastyāpatyam uttamam /
MBh, 3, 95, 1.2 yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti /
MBh, 3, 95, 6.2 prayaccha mām agastyāya trāhyātmānaṃ mayā pitaḥ //
MBh, 3, 95, 7.1 duhitur vacanād rājā so 'gastyāya mahātmane /
MBh, 3, 95, 8.1 prāpya bhāryām agastyas tu lopāmudrām abhāṣata /
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 95, 19.1 agastya uvāca /
MBh, 3, 95, 21.1 agastya uvāca /
MBh, 3, 95, 24.1 agastya uvāca /
MBh, 3, 96, 1.2 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu /
MBh, 3, 96, 4.1 agastya uvāca /
MBh, 3, 96, 9.1 agastya uvāca /
MBh, 3, 96, 12.2 agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ //
MBh, 3, 96, 15.1 agastya uvāca /
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 97, 6.1 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ /
MBh, 3, 97, 7.1 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ /
MBh, 3, 97, 9.1 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā /
MBh, 3, 97, 12.1 agastya uvāca /
MBh, 3, 97, 15.2 ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati /
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 97, 18.1 agastya uvāca /
MBh, 3, 97, 26.1 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ /
MBh, 3, 97, 26.2 prāhlādir evaṃ vātāpir agastyena vināśitaḥ //
MBh, 3, 98, 1.3 karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama //
MBh, 3, 98, 2.3 agastyasya mahārāja prabhāvam amitātmanaḥ //
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 101, 11.2 parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ //
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 102, 14.2 agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi //
MBh, 3, 102, 15.2 agastyād varam āsādya tan me nigadataḥ śṛṇu //
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 108, 19.3 agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 158, 47.1 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā /
MBh, 3, 158, 49.2 kathaṃ śapto 'si bhagavann agastyena mahātmanā /
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 159, 34.1 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā /
MBh, 3, 176, 14.1 so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca /
MBh, 3, 177, 9.2 imām agastyena daśām ānītaḥ pṛthivīpate //
MBh, 3, 177, 10.2 tasyaivānugrahād rājann agastyasya mahātmanaḥ //
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 4, 20, 11.2 agastyam anvayāddhitvā kāmān sarvān amānuṣān //
MBh, 5, 17, 1.4 tapasvī tatra bhagavān agastyaḥ pratyadṛśyata //
MBh, 5, 17, 7.1 agastya uvāca /
MBh, 5, 17, 11.1 agastya uvāca /
MBh, 5, 17, 20.2 hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā /
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 115, 12.1 agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā /
MBh, 5, 141, 41.1 agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana /
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 12, 160, 23.2 vasiṣṭhagautamāgastyāstathā nāradaparvatau //
MBh, 12, 201, 28.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 12, 236, 16.2 agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ //
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 13, 27, 4.2 aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān //
MBh, 13, 65, 22.2 tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ /
MBh, 13, 67, 6.2 agastyaṃ gotrataścāpi nāmataścāpi śarmiṇam //
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 46.1 agastya uvāca /
MBh, 13, 102, 3.3 nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā //
MBh, 13, 102, 13.2 paryāyaścāpyagastyasya samapadyata bhārata //
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 102, 16.1 agastya uvāca /
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 103, 19.1 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai /
MBh, 13, 103, 20.2 agastyasya tadā kruddho vāmenābhyahanacchiraḥ //
MBh, 13, 103, 26.1 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum /
MBh, 13, 103, 28.1 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ /
MBh, 13, 103, 31.3 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ //
MBh, 13, 116, 56.1 prajānāṃ hitakāmena tvagastyena mahātmanā /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 140, 4.2 dadṛśustejasā yuktam agastyaṃ vipulavratam //
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 9.1 dahyamānāstu te daityāstasyāgastyasya tejasā /
MBh, 13, 140, 13.2 agastyena tadā rājaṃstapasā bhāvitātmanā //
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 140, 14.2 bravīmyahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam //
MBh, 13, 151, 33.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 14, 95, 4.3 agastyasya mahāyajñe purāvṛttam ariṃdama //
MBh, 14, 95, 5.1 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm /
MBh, 14, 95, 11.1 evaṃvidhestv agastyasya vartamāne mahādhvare /
MBh, 14, 95, 12.1 tataḥ karmāntare rājann agastyasya mahātmanaḥ /
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
MBh, 14, 95, 15.2 agastyasyātitapasaḥ kartum arhantyanugraham //
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 95, 35.1 prasādayāmāsa ca tam agastyaṃ tridaśeśvaraḥ /
MBh, 14, 95, 36.2 agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi //
Manusmṛti
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
Rāmāyaṇa
Rām, Bā, 1, 33.2 sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā //
Rām, Bā, 1, 33.2 sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā //
Rām, Bā, 1, 34.1 agastyavacanāc caiva jagrāhaindraṃ śarāsanam /
Rām, Bā, 24, 9.1 sunde tu nihate rāma agastyam ṛṣisattamam /
Rām, Bā, 24, 10.2 agastyaḥ paramakruddhas tāṭakām api śaptavān //
Rām, Bā, 24, 12.2 deśam utsādayaty enam agastyacaritaṃ śubham //
Rām, Ay, 29, 12.1 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ār, 10, 29.1 asminn araṇye bhagavann agastyo munisattamaḥ /
Rām, Ār, 10, 31.2 agastyam abhigaccheyam abhivādayituṃ munim //
Rām, Ār, 10, 34.2 agastyam abhigaccheti sītayā saha rāghava //
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 10, 36.2 dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ //
Rām, Ār, 10, 40.1 tatrāgastyāśramapadaṃ gatvā yojanam antaram /
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 42.2 pratasthe 'gastyam uddiśya sānujaḥ saha sītayā //
Rām, Ār, 10, 45.2 agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ //
Rām, Ār, 10, 51.2 agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati //
Rām, Ār, 10, 59.1 agastyena tadā devaiḥ prārthitena maharṣiṇā /
Rām, Ār, 10, 61.2 abravīt prahasan dhīmān agastyo munisattamaḥ //
Rām, Ār, 10, 69.2 bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ //
Rām, Ār, 10, 77.1 agastya iti vikhyāto loke svenaiva karmaṇā /
Rām, Ār, 10, 84.2 agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ //
Rām, Ār, 10, 86.1 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 87.2 agastyaṃ niyatāhāraṃ satataṃ paryupāsate //
Rām, Ār, 11, 1.2 agastyaśiṣyam āsādya vākyam etad uvāca ha //
Rām, Ār, 11, 15.1 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan /
Rām, Ār, 11, 20.1 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 14, 12.1 yathākhyātam agastyena muninā bhāvitātmanā /
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ki, 40, 16.2 drakṣyathādityasaṃkāśam agastyam ṛṣisattamam //
Rām, Ki, 40, 20.2 agastyenāntare tatra sāgare viniveśitaḥ //
Rām, Ki, 40, 34.2 agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā //
Rām, Ki, 44, 5.2 agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ //
Rām, Ki, 51, 7.1 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām /
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Yu, 111, 22.2 agastyasyāśramo hyeṣa dṛśyate paśya maithili //
Rām, Utt, 1, 3.2 ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam //
Rām, Utt, 1, 7.1 pratihārastatastūrṇam agastyavacanād atha /
Rām, Utt, 1, 8.2 agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha //
Rām, Utt, 4, 1.1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ /
Rām, Utt, 4, 2.2 agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata //
Rām, Utt, 4, 8.2 īṣadvismayamānastam agastyaḥ prāha rāghavam //
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 31, 1.2 uvāca praṇato vākyam agastyam ṛṣisattamam //
Rām, Utt, 31, 4.1 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ /
Rām, Utt, 67, 6.1 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 70, 1.1 tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ /
Rām, Utt, 73, 3.1 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ /
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Agnipurāṇa
AgniPur, 7, 2.1 agastyabhrātaraṃ natvā agastyaṃ tatprasādataḥ /
AgniPur, 7, 2.1 agastyabhrātaraṃ natvā agastyaṃ tatprasādataḥ /
AgniPur, 11, 1.2 rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ /
AgniPur, 11, 6.1 ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /
Amarakośa
AKośa, 1, 108.1 dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 52.1 samantād apy ahorātram agastyodayanirviṣam /
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 6, 55.2 tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 369.2 agastyapītapānīyasāgarākāram āpaṇam //
Daśakumāracarita
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
Kūrmapurāṇa
KūPur, 1, 12, 10.1 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 82, 65.1 agastyaś ca vasiṣṭhaś ca aṅgirā bhṛgureva ca /
LiPur, 1, 98, 101.1 pulastyaḥ pulaho 'gastyo jātūkarṇyaḥ parāśaraḥ /
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
Matsyapurāṇa
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 61, 20.4 janma kumbhādagastyasya kathaṃ syātpurasūdana //
MPur, 61, 36.3 agastya iti śāntātmā babhūva ṛṣisattamaḥ //
MPur, 61, 40.1 agastya uvāca /
MPur, 61, 42.3 tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ //
MPur, 61, 43.3 vidhānaṃ yadagastyasya pūjane tadvadasva me //
MPur, 124, 97.1 uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam /
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 145, 92.1 utathyo vāmadevaśca agastyaḥ kauśikastathā /
MPur, 145, 113.2 agastyo'tha dṛḍhadyumna indrabāhustathaiva ca //
MPur, 163, 74.1 agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā /
MPur, 163, 79.1 kuñjaraḥ parvataḥ śrīmānyatrāgastyagṛhaṃ śubham /
Suśrutasaṃhitā
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 64, 19.1 śaraccandrāṃśunirdhautam agastyodayanirviṣam /
Viṣṇupurāṇa
ViPur, 1, 10, 9.2 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare //
ViPur, 2, 8, 85.1 uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Viṣṇusmṛti
ViSmṛ, 85, 33.1 agastyāśrame //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 18.1 samudram agastyavad vā pibet //
Yājñavalkyasmṛti
YāSmṛ, 3, 184.1 pitṛyāno 'javīthyāś ca yad agastyasya cāntaram /
Abhidhānacintāmaṇi
AbhCint, 2, 36.2 agastyo 'gastiḥ pītābdhir vātāpidviḍghaṭodbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 36.1 pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi /
Bhāratamañjarī
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1630.2 dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā //
BhāMañj, 13, 1756.2 agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ //
BhāMañj, 14, 207.1 agastyasya purā satre viprā dvādaśavārṣike /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 95.2 agastyo devalaścaiva nārado nāradapriyaḥ //
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.1 agastyaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 12.2 athāgastye vaṅgasenaḥ śukanāso munidrumaḥ //
Rasaratnasamuccaya
RRS, 3, 96.1 agastyapattratoyena bhāvitā saptavārakam /
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
Rasaratnākara
RRĀ, R.kh., 5, 26.2 kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, R.kh., 10, 16.1 putrajīvasya bījānāṃ cūrṇam agastyabījajam /
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 17, 13.1 agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /
Rasendracintāmaṇi
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
Rasendracūḍāmaṇi
RCūM, 11, 58.1 agastyapatratoyena bhāvitā saptavārakam /
Rasendrasārasaṃgraha
RSS, 1, 151.1 agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam /
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 282.1 bhujaṅgamam agastyaṃ ca piṣṭvā patraṃ pralepayet /
Rasārṇava
RArṇ, 6, 10.2 agastyapuṣpatoyena kumudānāṃ rasena ca //
RArṇ, 6, 22.1 agastyapuṣpatoyena piṣṭvā sūraṇakandake /
RArṇ, 6, 26.2 śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //
Ratnadīpikā
Ratnadīpikā, 1, 4.1 vyāsāgastyavarāhādimunayo ratnasāgare /
Rājanighaṇṭu
RājNigh, Kar., 2.1 punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte /
RājNigh, Kar., 46.1 agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ /
RājNigh, Kar., 48.1 agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 15.2 vakrapuṣpamagastye ca palāśe ca śvapucchakam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 24.1 devapriyaḥ agastyaḥ syād vacā śvetādipiccharī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.2 munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 46.1 lāmajjake brahmavṛkṣo raktāgastye palāśake /
Skandapurāṇa
SkPur, 2, 13.2 agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ //
Tantrāloka
TĀ, 8, 86.1 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya /
Ānandakanda
ĀK, 1, 7, 16.2 madanāgastyanirguṇḍī caiteṣāṃ svarasairyute //
ĀK, 2, 1, 79.2 jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
ĀK, 2, 8, 60.1 kulutthavetasāgastyasindhuvārākhukarṇikāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
Śyainikaśāstra
Śyainikaśāstra, 2, 15.1 etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate /
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Śyainikaśāstra, 3, 8.1 agastyaprokṣaṇāddhiṃsā mṛgavyāyāṃ na vartate /
Śyainikaśāstra, 3, 9.1 āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ /
Śyainikaśāstra, 7, 26.2 prajānāṃ hitakāmena hyagastyena mahātmanā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 245.1 śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 91.1 bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā /
GokPurS, 3, 11.2 agastyaṃ śaraṇaṃ yāce kṛpālo rakṣa mām iti //
GokPurS, 3, 12.1 agastyas tadvacaḥ śrutvā mā bhaiṣīr iti ca bruvan /
GokPurS, 3, 14.2 agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt //
GokPurS, 3, 21.1 agastyam abhivādyātha yato viṣṇus tato gataḥ /
GokPurS, 3, 24.1 agastyo'pi mahātejāḥ svanāmnā tīrtham uttamam /
GokPurS, 8, 47.2 tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam //
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
Haribhaktivilāsa
HBhVil, 3, 13.1 kāśīkhaṇḍe skandāgastyasaṃvāde /
HBhVil, 3, 38.1 skānde kārttikaprasaṅge śrīmadagastyoktau /
HBhVil, 3, 62.1 sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau /
HBhVil, 3, 120.1 skānde kārttikamāhātmye agastyoktau /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 63, 1.3 prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 134.1 viśvāmitro 'pyagastyaśca uddālakayamau tathā /
Yogaratnākara
YRā, Dh., 22.2 nirvāpitamagastyasya rase vāratrayaṃ śuci //
YRā, Dh., 402.1 agastyapatraniryāsamarditaṃ sūraṇasthitam /