Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 51.1 so 'rcayāmāsa bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 59.1 ye 'rcayantīha bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 86.2 pravṛttiṃ cāpi me jñātvā mokṣārthīśvaram arcayet //
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 2, 20.2 arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet //
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 46.2 yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam //
KūPur, 1, 26, 11.1 ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 32, 5.2 madhyameśvaramīśānamarcayāmāsa śūlinam //
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 32, 26.1 namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ /
KūPur, 1, 32, 29.2 arcayanti mahādevaṃ madhyameśvaramīśvaram //
KūPur, 1, 47, 30.1 arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
KūPur, 1, 51, 29.2 tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ //
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 11, 95.2 yatra kvacana talliṅgamarcayanti maheśvaram //
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 11, 97.2 tasmālliṅge 'rcayed īśaṃ yatra kvacana śāśvatam //
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 26, 42.2 so 'rcayed vai virūpākṣaṃ prayatneneśvareśvaram //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 31, 40.2 arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate //
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 38, 40.2 tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 25.1 kārtike māsi deveśamarcayet pārvatīpatim /
KūPur, 2, 44, 46.1 atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet /