Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
Gautamadharmasūtra
GautDhS, 1, 2, 24.1 arcite śreyasi caivam //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 21, 11.0 tasya dakṣiṇe rohiṇīgaṇaṃ vāme cānāvṛṣṭigaṇamarcayati //
Ṛgveda
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
Arthaśāstra
ArthaŚ, 1, 11, 15.1 vaidehakāntevāsinaścainaṃ samiddhayogair arcayeyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Buddhacarita
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 2, 51.1 svāyaṃbhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ /
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Lalitavistara
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 4, 7.1 tasminn adhyāsati gurāvāsanaṃ paramārcitam /
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 57, 68.65 apadātis tato gatvā vadhūjñātibhir arcitaḥ /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 65, 6.1 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā /
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 105, 7.17 pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ /
MBh, 1, 114, 11.12 daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā /
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 134, 8.1 arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 160, 18.1 yathārcayanti cādityam udyantaṃ brahmavādinaḥ /
MBh, 1, 192, 7.71 dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye /
MBh, 1, 204, 29.2 tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ /
MBh, 1, 206, 14.2 kauravyasyātha nāgasya bhavane paramārcite //
MBh, 1, 210, 11.1 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ /
MBh, 1, 212, 1.93 uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ /
MBh, 1, 213, 56.6 vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ /
MBh, 2, 2, 10.1 arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ /
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 2, 5, 3.4 jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat //
MBh, 2, 5, 5.3 arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit /
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 5, 39.4 kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte /
MBh, 2, 12, 4.1 yudhiṣṭhirastataḥ sarvān arcayitvā sabhāsadaḥ /
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 19, 18.2 arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam //
MBh, 2, 34, 5.2 arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ //
MBh, 2, 34, 9.2 dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitastvayā //
MBh, 2, 34, 10.2 arcitaśca kuruśreṣṭha kim anyat priyakāmyayā //
MBh, 2, 35, 20.2 arcyam arcitam arcārhaṃ sarve saṃmantum arhatha //
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 46, 11.2 uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 68, 17.2 arcayāmāsa vaidarbhī dhanenātīva bhāminī //
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 87.1 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira /
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 81, 9.1 tatra snātvārcayitvā ca trilokaprabhavaṃ harim /
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 39.2 arcayitvā pitṝn devān upavāsaparāyaṇaḥ /
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 71.1 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam /
MBh, 3, 81, 79.2 tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ /
MBh, 3, 81, 87.1 tatra viṣṇupade snātvā arcayitvā ca vāmanam /
MBh, 3, 81, 113.2 saptasārasvate snātvā arcayiṣyanti ye tu mām //
MBh, 3, 81, 141.2 tam arcayitvā deveśaṃ gamanād eva sidhyati //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 68.2 koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa /
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 3, 82, 88.2 tatrārcayitvā rājendra brahmāṇam amitaujasam /
MBh, 3, 82, 111.1 vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam /
MBh, 3, 96, 14.1 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ /
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 117, 18.1 arcayitvā jāmadagnyaṃ pūjitastena cābhibhūḥ /
MBh, 3, 131, 20.2 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita /
MBh, 3, 135, 19.2 dvijānām anadhītā vai vedāḥ suragaṇārcita /
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 151, 7.2 gandharvair apsarobhiś ca devaiś ca paramārcitām //
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 204, 13.3 tau svāgatena taṃ vipram arcayāmāsatus tadā //
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 217, 12.2 ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 242, 18.1 te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam /
MBh, 3, 266, 68.2 samprāpta iti taṃ rāmaḥ priyavādinam arcayat //
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 27, 3.3 bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām //
MBh, 4, 32, 36.2 arcayāmāsa vittena mānena ca mahārathān //
MBh, 4, 63, 23.2 puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ //
MBh, 5, 66, 1.2 arjuno vāsudevaśca dhanvinau paramārcitau /
MBh, 5, 82, 13.2 arcyate madhuparkaiśca sumanobhir vasupradaḥ //
MBh, 5, 82, 19.2 arcayāmāsur arcyaṃ taṃ deśātithim upasthitam //
MBh, 5, 83, 1.3 dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam //
MBh, 5, 87, 21.1 so 'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ /
MBh, 5, 87, 23.2 arcayāmāsa dāśārhaṃ sarvakāmair upasthitam //
MBh, 5, 88, 14.1 arcitair arcanārhaiśca stuvadbhir abhinanditāḥ /
MBh, 5, 121, 5.2 arcitaścottamārgheṇa daivatair abhinanditaḥ //
MBh, 5, 176, 19.2 arcitaśca yathāyogaṃ niṣasāda sahaiva taiḥ //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 11.2 sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam //
MBh, 5, 192, 16.2 arcayasva yathākāmaṃ daivatāni viśāṃ pate //
MBh, 6, 61, 58.2 arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram //
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 172, 86.2 tābhyāṃ liṅge 'rcito devastvayārcāyāṃ yuge yuge //
MBh, 7, 172, 87.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MBh, 7, 172, 90.1 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum /
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 11, 23, 33.2 gomāyavo vikarṣanti pādau śiṣyaśatārcitau //
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 38, 31.2 arcayāmāsa devāṃśca brāhmaṇāṃśca sahasraśaḥ //
MBh, 12, 47, 63.2 vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ //
MBh, 12, 52, 22.3 ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan //
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 63, 20.1 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi /
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 109, 21.2 guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā //
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 221, 80.2 tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ //
MBh, 12, 282, 11.1 tam arcayitvā vaiśyastu kuryād atyartham ṛddhimat /
MBh, 12, 308, 190.1 sāham āsanadānena vāgātithyena cārcitā /
MBh, 12, 313, 4.2 pradadau guruputrāya śukāya paramārcitam //
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 12, 327, 43.2 svāgatenārcya vaḥ sarvāñśrāvaye vākyam uttamam //
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 328, 27.2 arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 331, 42.1 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ /
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 20, 26.2 arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara //
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 51, 3.1 arcayāmāsa taṃ cāpi tasya rājñaḥ purohitaḥ /
MBh, 13, 62, 11.2 arcayed bhūtim anvicchan gṛhastho gṛham āgatam //
MBh, 13, 65, 59.1 arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet /
MBh, 13, 80, 33.2 arcayeta sadā caiva namaskāraiśca pūjayet /
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
MBh, 13, 89, 7.2 svātiyoge pitṝn arcya vāṇijyam upajīvati //
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 100, 21.2 arcayenmadhuparkeṇa parisaṃvatsaroṣitān //
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 118, 26.2 mātā ca pūjitā vṛddhā brāhmaṇaścārcito mayā //
MBh, 13, 119, 18.2 arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā /
MBh, 13, 133, 19.1 arghārhānna ca satkārair arcayanti yathāvidhi /
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 135, 5.1 tam eva cārcayannityaṃ bhaktyā puruṣam avyayam /
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 14, 14, 5.1 arcayāmāsa devāṃśca brāhmaṇāṃśca yudhiṣṭhiraḥ /
MBh, 14, 27, 15.2 arciteṣu pralīneṣu teṣvanyad rocate vanam //
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
MBh, 14, 51, 33.1 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ /
MBh, 14, 51, 34.2 dharmarājasya bhavanaṃ jagmatuḥ paramārcitau /
MBh, 14, 56, 28.1 evaṃvidhe mamaite vai kuṇḍale paramārcite /
MBh, 14, 57, 52.2 prāyacchan kuṇḍale divye pannagāḥ paramārcite //
MBh, 14, 62, 18.2 arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram //
MBh, 14, 64, 10.2 arcayitvā dvijāgryān sa svasti vācya ca vīryavān //
MBh, 14, 65, 7.1 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ /
MBh, 14, 67, 3.2 arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi //
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
MBh, 14, 84, 1.2 māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ /
MBh, 14, 84, 3.1 śarabheṇārcitastatra śiśupālātmajena saḥ /
MBh, 14, 84, 4.1 tatrārcito yayau rājaṃstadā sa turagottamaḥ /
MBh, 14, 84, 10.2 arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam //
MBh, 14, 89, 24.1 taiḥ sametyārcitastān sa pratyarcya ca yathāvidhi /
Manusmṛti
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 3, 27.1 ācchādya cārcayitvā ca śrutaśīlavate svayam /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 146.1 eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
ManuS, 3, 209.2 gandhamālyaiḥ surabhibhir arcayed daivapūrvakam //
ManuS, 4, 30.2 haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet //
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 6, 7.2 ammūlaphalabhikṣābhir arcayed āśramāgatān //
Rāmāyaṇa
Rām, Bā, 2, 25.1 athopaviśya bhagavān āsane paramārcite /
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 65, 2.1 tam arcayitvā dharmātmā śāstradṛṣṭena karmaṇā /
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 29, 4.2 suyajñam abhicakrāma rāghavo 'gnim ivārcitam //
Rām, Ay, 29, 12.2 arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ //
Rām, Ay, 44, 16.2 arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam //
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ār, 1, 5.2 balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 11, 23.1 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ /
Rām, Ki, 5, 7.2 pratigṛhyārcayasvemau pūjanīyatamāv ubhau //
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 6, 7.1 nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam /
Rām, Su, 33, 12.1 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ /
Rām, Yu, 12, 11.2 arcitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Utt, 23, 13.1 arcitastair yathānyāyaṃ saṃvatsarasukhoṣitaḥ /
Rām, Utt, 31, 39.2 arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ //
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Saundarānanda
SaundĀ, 4, 46.2 daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam //
SaundĀ, 8, 27.1 api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 44.3 arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam /
Agnipurāṇa
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 10, 28.2 indro 'rcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān //
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
AgniPur, 12, 35.1 vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat /
AgniPur, 13, 29.1 viśvarūpaṃ darśayitvā adhṛṣyaṃ vidurārcitaḥ /
Amarakośa
AKośa, 2, 17.1 atipanthāḥ supanthāś ca satpathaścārcite 'dhvani /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.1 arcayed devagovipravṛddhavaidyanṛpātithīn /
AHS, Utt., 1, 22.2 kārayet sūtikotthānaṃ nāma bālasya cārcitam //
Bodhicaryāvatāra
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 13, 28.1 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau /
BKŚS, 17, 57.2 nayanotpalamālābhir arcyamānaś ca yātavān //
BKŚS, 17, 143.1 sānudāsas tato vīṇāṃ sugandhikusumārcitām /
BKŚS, 19, 30.2 nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ //
BKŚS, 20, 364.1 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ /
BKŚS, 21, 154.2 nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam //
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Harivaṃśa
HV, 8, 30.1 tvaṣṭā tu taṃ yathānyāyam arcayitvā vibhāvasum /
HV, 24, 6.1 sa tatra vāsayāmāsa śvaphalkaṃ paramārcitam /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 58.1 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
KumSaṃ, 1, 58.1 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 7, 27.1 tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭhāṃ praṇamayya mātā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.1 artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā /
Kūrmapurāṇa
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 51.1 so 'rcayāmāsa bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 59.1 ye 'rcayantīha bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 86.2 pravṛttiṃ cāpi me jñātvā mokṣārthīśvaram arcayet //
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 2, 20.2 arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet //
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 46.2 yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam //
KūPur, 1, 26, 11.1 ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 32, 5.2 madhyameśvaramīśānamarcayāmāsa śūlinam //
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 32, 26.1 namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ /
KūPur, 1, 32, 29.2 arcayanti mahādevaṃ madhyameśvaramīśvaram //
KūPur, 1, 47, 30.1 arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
KūPur, 1, 51, 29.2 tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ //
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 11, 95.2 yatra kvacana talliṅgamarcayanti maheśvaram //
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 11, 97.2 tasmālliṅge 'rcayed īśaṃ yatra kvacana śāśvatam //
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 26, 42.2 so 'rcayed vai virūpākṣaṃ prayatneneśvareśvaram //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 31, 40.2 arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate //
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 38, 40.2 tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 25.1 kārtike māsi deveśamarcayet pārvatīpatim /
KūPur, 2, 44, 46.1 atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet /
Liṅgapurāṇa
LiPur, 1, 27, 19.1 pārśvato devadevasya nandinaṃ māṃsamarcayet /
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 44, 34.2 arcayitvā tato brahmā svayamevābhyaṣecayat //
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
LiPur, 1, 73, 9.1 arcayitvā liṅgamūrti saṃsiddhā nātra saṃśayaḥ /
LiPur, 1, 73, 25.3 te'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram //
LiPur, 1, 75, 32.1 arcayanti muhuḥ kecitsadā sakalaniṣkalam /
LiPur, 1, 76, 48.2 arcamānena devena cārcitaṃ netrapūjayā //
LiPur, 1, 77, 106.1 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum //
LiPur, 1, 79, 25.1 arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 81, 11.2 tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ //
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 92, 89.2 arcayet saṃgameśvaraṃ tasya janmabhayaṃ kutaḥ //
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 92, 186.1 arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam /
LiPur, 1, 95, 8.2 māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā //
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 1, 104, 15.1 pañcadhā pañcakaivalyadevairarcitamūrtaye /
LiPur, 1, 105, 27.2 vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ //
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 13.1 arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ /
LiPur, 2, 14, 28.1 athārcitatayā khyātamaghoraṃ dahanātmakam /
LiPur, 2, 21, 4.2 arcayetsarvayatnena yathāvibhavavistaram //
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 21, 81.2 ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ //
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 23, 1.3 trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ //
LiPur, 2, 25, 80.1 tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca //
LiPur, 2, 30, 10.1 arcayeddevadeveśaṃ lokapālasamāvṛtam /
LiPur, 2, 36, 4.1 tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet /
LiPur, 2, 36, 4.2 arcayitvā vidhānena śrīsūktena sureśvarīm //
LiPur, 2, 36, 5.1 arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim /
LiPur, 2, 36, 8.1 praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet /
LiPur, 2, 40, 3.1 bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
LiPur, 2, 43, 6.2 gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt //
Matsyapurāṇa
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 7, 21.2 upavāsī trayodaśyāmarcayedviṣṇumavyayam //
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 55, 5.1 umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 56, 3.2 jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet //
MPur, 57, 3.2 tasminnārāyaṇasyārcāmarcayad indunāmabhiḥ //
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 60, 16.1 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet /
MPur, 60, 17.2 snāpayitvārcayed gaurīm induśekharasaṃyutām //
MPur, 60, 22.1 śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet /
MPur, 60, 23.2 saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet /
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 63, 7.1 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet /
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 64, 3.2 bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ /
MPur, 70, 34.3 arcayetpuṇḍarīkākṣamanaṅgasyānukīrtanaiḥ //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 81, 20.2 abhigamya ca viprāṇāṃ mithunāni tadārcayet //
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 82, 10.3 ityevaṃ racayitvā tau dhūpadīpairathārcayet //
MPur, 91, 4.2 kaladhautamayāṃstadvallokeśānarcayedbudhaḥ //
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 93, 113.2 ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam /
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 95, 25.2 ekaikena caturdaśyorarcayetpārvatīpatim //
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
MPur, 141, 7.2 pracaskanda tataḥ somamarcayitvā pariśramāt //
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
Nāṭyaśāstra
NāṭŚ, 3, 40.2 arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Sūryaśataka
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 14, 8.2 dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ //
ViPur, 3, 18, 100.2 haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet //
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 7, 64.2 nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 65.2 na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 66.2 yamarcayanti dhyānena so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 66.2 yamarcayanti dhyānena so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
ViPur, 5, 10, 46.1 gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam /
ViPur, 5, 10, 48.2 adhiruhyārcayāmāsa dvitīyāmātmanastanum //
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 19, 21.2 dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ //
ViPur, 5, 30, 3.1 sa devairarcitaḥ kṛṣṇo devamāturniveśanam /
ViPur, 6, 1, 49.2 nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ //
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
ViPur, 6, 8, 36.2 arcayiṣyati govindaṃ mathurāyām upoṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 67, 29.1 sāyam atithiṃ prāptaṃ prayatnenārcayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
Śatakatraya
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 2.1 vṛṣabhaṃ vṛṣabhaṃ vande vṛṣabhāṅkaṃ vṛṣārcitam /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 29, 9.2 arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ //
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 29, 25.1 arcādāv arcayet tāvad īśvaraṃ māṃ svakarmakṛt /
BhāgPur, 4, 1, 57.2 labdhāvalokair yayatur arcitau gandhamādanam //
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 9, 26.2 ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam /
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 11, 2, 3.2 arcitaṃ sukham āsīnam abhivādyedam abravīt //
BhāgPur, 11, 3, 49.2 piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet //
BhāgPur, 11, 3, 51.2 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet //
BhāgPur, 11, 4, 12.2 darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ //
BhāgPur, 11, 6, 10.2 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya //
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
BhāgPur, 11, 11, 14.2 arcyate vā kvacit tatra na vyatikriyate budhaḥ //
Bhāratamañjarī
BhāMañj, 1, 873.2 pratiparva dvijair indorarcitevādhidevatā //
BhāMañj, 13, 911.2 snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ //
BhāMañj, 13, 1659.1 yudhiṣṭhiro 'rcayitvā taṃ prayāto bhīṣmaśāsanāt /
BhāMañj, 16, 26.1 dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 22.1 arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
GarPur, 1, 8, 1.2 bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 9, 9.2 tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca //
GarPur, 1, 10, 1.5 kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet //
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 23, 10.2 arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ saḥ sūryamarcayet //
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 24, 1.3 gaṇāsanaṃ gaṇamūrti gaṇādhipatimarcayet //
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 28, 13.2 kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet /
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
GarPur, 1, 32, 23.2 āgneyādiṣvarcayedvai adharmādicatuṣṭayam //
GarPur, 1, 34, 14.2 dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 34, 19.2 anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 39, 9.1 āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara /
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 42, 20.1 ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet /
GarPur, 1, 43, 29.1 tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava /
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 45, 34.1 ete 'rcitāḥ sthāpitāśca prāsāde vāstupūjite /
GarPur, 1, 48, 33.2 abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet //
GarPur, 1, 50, 63.1 svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
GarPur, 1, 50, 75.1 pūjayedatithiṃ nityaṃ namasyed arcayeddvijam /
GarPur, 1, 51, 16.2 dvādaśyām arcayed viṣṇum upoṣyāghapraṇāśanam //
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 52, 20.2 saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ //
GarPur, 1, 86, 19.1 jagannāthaṃ ye 'rcayanti subhadrāṃ balabhadrakam /
GarPur, 1, 86, 38.1 vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam /
GarPur, 1, 89, 16.1 namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi /
GarPur, 1, 89, 17.1 namasye 'haṃ pitṝn martyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 18.1 namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā /
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
GarPur, 1, 89, 51.2 arcitānāmamūrtānāṃ pitṝṇāṃ dīptatejasām /
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 116, 3.2 poṣya brahmo pratipadyarcitaḥ śris tathāśvinī //
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 117, 3.1 māghe naṭeśvarāyārcya kundairmauktikamālayā /
GarPur, 1, 117, 11.2 khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet //
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 123, 9.1 skandhā bilvajavābhiśca pañcame 'hni śiro 'rcayat /
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
GarPur, 1, 129, 20.1 somavāre caturthyāṃ ca samupoṣyārcayedgaṇam /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 137, 16.2 dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ //
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 1.2 ācchādya cārcayitvā ca śrutaśīlavate svayam /
GṛRĀ, Brāhmalakṣaṇa, 2.1 ācchādya vastrayugaṃ paridhāpya arcayitvā arccanāṃ kṛtvā /
Hitopadeśa
Hitop, 2, 78.2 janaṃ janapadā nityam arcayanti nṛpārcitam /
Kathāsaritsāgara
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 3, 4, 295.1 arcite 'pyarṇave ratnairyadā na vicacāla tat /
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 3, 6, 83.2 tad arcayainaṃ yenāśu vahnau no janitā sutaḥ //
KSS, 3, 6, 100.2 herambe 'narcite tasmāt pūjayainaṃ varārthinī //
KSS, 4, 1, 32.1 purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
Kālikāpurāṇa
KālPur, 55, 100.1 ūṣare kṛmisaṃyukte sthāne mṛṣṭe'pi nārcayet /
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
Kṛṣiparāśara
KṛṣiPar, 1, 9.1 tenārcitaṃ jagat sarvamatithiryena pūjitaḥ /
KṛṣiPar, 1, 9.2 arcitāstena devāśca sa eva puruṣottamaḥ //
KṛṣiPar, 1, 218.2 arcito gandhapuṣpābhyāṃ medhiḥ śasyasukhapradaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.1 arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ /
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 9.1 arcite sarvadeveśe śaṅkhacakragadādhare /
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
Maṇimāhātmya
MaṇiMāh, 1, 57.2 tārkṣyatulyamahātejāḥ pūjanīyo yathārcitaḥ //
Mātṛkābhedatantra
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
Rasaratnasamuccaya
RRS, 6, 21.2 āgneyyāṃ śrīghoreṇa mantrarājena cārcayet //
RRS, 11, 123.1 arcayitvā yathāśakti devagobrāhmaṇānapi /
Rasaratnākara
RRĀ, Ras.kh., 3, 204.2 tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet //
RRĀ, V.kh., 1, 32.3 vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //
RRĀ, V.kh., 1, 41.2 gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //
Rasārṇava
RArṇ, 2, 105.2 maṇḍape pūrvavaddevīmarcayitvā rasāṅkuśīm //
RArṇ, 2, 119.2 arcayed yakṣagandharvān piśācān rākṣasāṃstathā //
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
RArṇ, 12, 239.0 tatrāpyudakamālokya parīkṣyeta surārcite //
RArṇ, 12, 293.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
RArṇ, 12, 342.1 tadbhasma jārayate sūte triguṇe tu surārcite /
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
Skandapurāṇa
SkPur, 5, 5.1 taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam /
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
SkPur, 10, 18.2 śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham //
SkPur, 11, 23.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ /
SkPur, 20, 40.2 sukhāsīnau samālakṣya āsane paramārcitau //
SkPur, 23, 45.2 arcayitvā tato brahmā svayamevābhyaṣiñcata //
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 21.0 arcyamānāḥ saspṛham īkṣyamāṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Tantrasāra
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Viṃśam āhnikam, 13.0 paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
Tantrāloka
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 16, 78.1 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
TĀ, 16, 95.2 śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam //
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Ānandakanda
ĀK, 1, 2, 143.1 niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 3, 55.1 dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 11, 15.2 arcayeddaśadikpālān yoginīśca kumārikām //
ĀK, 1, 12, 100.2 varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam //
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
ĀK, 1, 15, 356.1 arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca /
ĀK, 1, 15, 629.1 arcayitvā gurūnviprānprāśnīta hutaśeṣakam /
ĀK, 1, 21, 91.2 iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ //
Āryāsaptaśatī
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Dhanurveda
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 2, 83.2 snātvā rudrapade caivam arcayitvā mahābalam //
GokPurS, 2, 86.1 tatra sthaṃ cārcayel liṅgaṃ tīrthanāmāni me śṛṇu /
GokPurS, 3, 63.2 koṭitīrthe vidhānena snātvārcaya mahābalam //
GokPurS, 4, 26.1 divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ /
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //
GokPurS, 5, 29.2 arcayantī svatanujair aryamādibhir anvitā //
GokPurS, 6, 45.1 tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan /
GokPurS, 6, 51.2 tīrthe guhodake snātvā kumāreśvaram arcayet /
GokPurS, 7, 15.2 tīrtham etan mahābhāgā liṅgaṃ yuṣmābhir arcitam //
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 19.1 snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet /
GokPurS, 9, 78.1 rāvaṇenārcitaṃ liṅgaṃ kumbhakarṇena pūjitam /
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
GokPurS, 10, 18.1 taddine tāṃ samādāya bhaktyā yaś cārcayec chivam /
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
Haribhaktivilāsa
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 35.1 bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ /
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 78.2 ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ //
HBhVil, 2, 85.2 agrato lekhyavidhinārcayed bhojyārpaṇāvadhi //
HBhVil, 2, 92.2 retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet //
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
HBhVil, 2, 209.3 adhaḥpatre tathā viṣṇum arcayet parameśvaram //
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 2, 245.2 śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 4, 111.1 vanamālāparivṛtaṃ nāradādibhir arcitam /
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 4, 357.2 pitur ādhikyabhāvena ye'rcayanti guruṃ sadā /
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 10.4 vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet //
HBhVil, 5, 11.2 āgneye koṇe gaṇeśam arcayet /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 351.3 tam arcya labhate svargaṃ viṣayāṃś ca samīhitān //
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
HBhVil, 5, 397.2 tenārcito 'haṃ satataṃ yugānām ekaviṃśatim //
HBhVil, 5, 398.1 kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ /
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 401.1 sakṛd apy arcite bimbe śālagrāmaśilodbhave /
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 459.2 pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet /
Kokilasaṃdeśa
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 146.1 ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.1 manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 30.2 arcayantīrvarārohā daśa tāḥ pramadottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.1 paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 28, 80.2 arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho //
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 5.1 arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 34, 14.2 arcayanti jagannātha teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 36, 16.3 upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 9.2 arcayitvā mahāpuṣpaiḥ sugandhair madanena ca //
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
SkPur (Rkh), Revākhaṇḍa, 65, 8.1 vidhivaccārcayed devaṃ sugandhena vilepayet /
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 83, 95.1 arcayet parayā bhaktyā hanūmanteśvaraṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 94, 3.1 pañcopacārapūjāyām arcayen nandikeśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 148.2 arcayetparayā bhaktyā dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 105, 2.1 arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 117, 2.1 tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 172, 41.2 ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 16.2 nairantaryeṇa ṣaṇmāsaṃ yo 'rcayed gautameśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 36.1 samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat /
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 194, 23.1 yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 21.2 pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 218, 52.2 yāhyarcito ratnanidhe parvatān pārvaṇottama /
SkPur (Rkh), Revākhaṇḍa, 220, 17.1 saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet /
SkPur (Rkh), Revākhaṇḍa, 220, 53.1 api dvādaśayātrāsu somanāthe yadarcite /
SkPur (Rkh), Revākhaṇḍa, 232, 49.2 vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.1 hastināpurasaṃkarṣī kauravārcitasatpadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.1 sudarśanārcitapado duṣṭāriṣṭavināśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 144.2 kaṃsasainyasamucchedī vaṇigvipragaṇārcitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.2 sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.1 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.1 dharārcitapadāmbhojo bhagadattabhayāpahā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 176.1 sahadeveritapado nakulārcitavigrahaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 86.1 sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ /
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //