Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Amaraughaśāsana
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Smaradīpikā
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 6, 32.2 avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat //
Carakasaṃhitā
Ca, Sū., 13, 70.2 bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā //
Mahābhārata
MBh, 1, 6, 12.2 bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai //
MBh, 1, 39, 7.1 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā /
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 3, 285, 5.2 mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ /
MBh, 9, 61, 14.2 bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ //
MBh, 11, 25, 33.2 acireṇaiva me putrā bhasmībhūtā janārdana //
Manusmṛti
ManuS, 3, 97.2 bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ //
ManuS, 4, 188.2 pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat //
Rāmāyaṇa
Rām, Bā, 58, 18.2 bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Liṅgapurāṇa
LiPur, 1, 9, 38.1 bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ /
Viṣṇupurāṇa
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Bhāratamañjarī
BhāMañj, 13, 24.1 rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 165.2 bhasmībhavati rājendra api janmaśatodbhavam //
Rasamañjarī
RMañj, 3, 29.2 bhasmībhavati tadbhuktaṃ vajravatkurute tanum //
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 5, 33.2 bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //
Rasaprakāśasudhākara
RPSudh, 4, 12.2 jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //
RPSudh, 4, 73.1 anena vidhinā samyag bhasmībhavati niścitam /
RPSudh, 5, 112.0 chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //
Rasaratnasamuccaya
RRS, 2, 65.3 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 2, 159.2 mardayellohadaṇḍena bhasmībhavati niścitam //
RRS, 5, 35.3 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 57.3 bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //
RRS, 11, 121.2 pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 5, 12.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RRĀ, R.kh., 5, 48.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
RRĀ, R.kh., 8, 60.1 svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /
RRĀ, R.kh., 8, 63.2 yāmaikaṃ tīvrapākena bhasmībhavati niścitam //
RRĀ, V.kh., 3, 108.2 cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
Rasendracintāmaṇi
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 7, 64.2 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
Rasendracūḍāmaṇi
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 125.1 bharjayellohadaṇḍena bhasmībhavati niścitam /
RCūM, 14, 36.1 puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
Rasendrasārasaṃgraha
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 138.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
Rasādhyāya
RAdhy, 1, 303.2 bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //
RAdhy, 1, 316.2 bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //
RAdhy, 1, 365.2 pītena vāriṇā tena bhasmībhavati pāradaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
Rasārṇava
RArṇ, 6, 115.2 puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 14, 59.2 mardayettaptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 14, 78.2 mardayet taptakhallena bhasmībhavati sūtakam //
RArṇ, 14, 82.2 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 94.2 mardayettaptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 14, 99.2 mardayettaptakhallena bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 134.2 mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //
RArṇ, 15, 63.6 bhāvayeccakrayogena bhasmībhavati sūtakam //
RArṇ, 15, 107.3 mārayeccakrayantreṇa bhasmībhavati sūtakam //
RArṇ, 18, 77.2 mardayet taptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 18, 86.2 ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ //
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Ānandakanda
ĀK, 1, 4, 227.1 vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet /
ĀK, 1, 7, 188.1 pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 20.2 bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ //
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 23, 46.1 bhasmībhavetsūtarājo yojyo yoge rasāyane /
ĀK, 1, 23, 48.2 kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ //
ĀK, 1, 23, 57.2 triyāmadhamanādevaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 1, 23, 84.2 vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 1, 23, 650.1 mardayettaptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 661.1 mardayet taptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 665.1 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt /
ĀK, 1, 23, 677.1 mardayettaptakhalvena bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 682.2 mardayettaptakhalvena bhasmībhavati tatkṣaṇāt //
ĀK, 1, 23, 714.1 mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
ĀK, 1, 24, 55.2 mārayeccakrayogena bhasmībhavati sūtakaḥ //
ĀK, 1, 24, 97.1 mārayeccakrayantreṇa bhasmībhavati sūtakaḥ /
ĀK, 2, 3, 22.2 puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Haribhaktivilāsa
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 5.0 drutamityatra mṛtam iti pāṭho mṛtaṃ bhasmībhūtam //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 56.2 bhasmībhūtaṃ patiṃ dṛṣṭvā krandantī kurarī yathā //
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 175, 7.1 bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ /
Yogaratnākara
YRā, Dh., 307.2 bhasmībhavati tadvajraṃ śaṅkhaśītāṃśusundaram //