Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 8, 15.2 ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā //
Gautamadharmasūtra
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Kauśikasūtra
KauśS, 4, 1, 35.0 niśyulmuke saṃkarṣati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 5, 3, 8.0 niśyavamucyoṣṇīṣyagrataḥ prokṣan vrajati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 9, 1, 3.1 niśi śāmūlaparihito jyeṣṭho 'nvālabhate //
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
KauśS, 14, 5, 36.1 niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Kāṭhakasaṃhitā
KS, 10, 5, 32.0 amāvasyāṃ rātrīṃ niśi yajeta //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
Mānavagṛhyasūtra
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
Ṛgvedakhilāni
ṚVKh, 2, 1, 8.1 narmadāyai namaḥ prātar narmadāyai namo niśi /
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 63.0 paddannomāshṛnniśasanyūṣandoṣanyakañchakannudannāsañ chasprabhṛtiṣu //
Buddhacarita
BCar, 5, 45.1 tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam /
BCar, 5, 66.1 iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva /
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Carakasaṃhitā
Ca, Sū., 4, 7.5 dravyād āpothitāt toye pratapte niśi saṃsthitāt /
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Cik., 3, 64.1 sapratyanīko janayatyekakālamaharniśi /
Ca, Cik., 3, 207.1 pītvā niśi sthitaṃ janturjvarācchīghraṃ vimucyate /
Ca, Cik., 4, 77.1 niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā /
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Mahābhārata
MBh, 1, 2, 28.2 prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam //
MBh, 1, 2, 181.1 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ /
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 1, 55, 21.17 niśi samprādravan pārthā dhārtarāṣṭrabhayārditāḥ /
MBh, 1, 111, 34.1 puṣpeṇa prayatā snātā niśi kunti catuṣpathe /
MBh, 1, 136, 5.2 cakre niśi mahad rājann ājagmustatra yoṣitaḥ //
MBh, 1, 136, 6.2 jagmur niśi gṛhān eva samanujñāpya mādhavīm /
MBh, 1, 136, 9.1 atha pravāte tumule niśi supte jane vibho /
MBh, 1, 137, 18.1 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ /
MBh, 1, 143, 19.2 ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi /
MBh, 1, 145, 5.1 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 2, 5, 74.1 kacciccārānniśi śrutvā tat kāryam anucintya ca /
MBh, 3, 261, 15.1 adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati /
MBh, 3, 284, 8.1 svapnānte niśi rājendra darśayāmāsa raśmivān /
MBh, 3, 286, 18.1 yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayorniśi /
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 4, 21, 52.2 niśīthe paryakarṣetāṃ balinau niśi nirjane //
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 5, 73, 9.2 nānyaṃ niśi divā vāpi kadācid abhinandasi //
MBh, 5, 97, 9.2 mṛtā divasataḥ sūta punar jīvanti te niśi //
MBh, 5, 184, 1.2 tato 'haṃ niśi rājendra praṇamya śirasā tadā /
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 7, 1, 7.1 śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram /
MBh, 7, 56, 31.1 yathā tvam aprabhātāyām asyāṃ niśi rathottamam /
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 144, 35.2 babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 39.1 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi /
MBh, 7, 147, 18.2 niśi samprādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 147, 32.1 sa saṃprahārastumulo niśi pratyabhavanmahān /
MBh, 7, 148, 55.1 sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi /
MBh, 7, 148, 58.1 adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi /
MBh, 7, 148, 62.1 tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 158, 18.2 amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi //
MBh, 7, 158, 19.2 hate ghaṭotkace rājan karṇena niśi rākṣase /
MBh, 8, 1, 25.2 hate karṇe mahārāja niśi gāvalgaṇis tadā /
MBh, 8, 13, 14.2 tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ //
MBh, 8, 30, 29.2 nagare śākale sphīte āhatya niśi dundubhim //
MBh, 8, 33, 30.2 ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ //
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 9, 1, 13.2 saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān //
MBh, 9, 6, 41.2 babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi /
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 10, 1, 43.1 tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi /
MBh, 10, 3, 26.1 teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake /
MBh, 10, 3, 33.1 adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi /
MBh, 10, 3, 34.1 adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi /
MBh, 10, 3, 35.1 adya pāñcālasenāṃ tāṃ nihatya niśi sauptike /
MBh, 10, 5, 25.1 pitṛhantṝn ahaṃ hatvā pāñcālānniśi sauptike /
MBh, 10, 8, 139.1 yathaiva saṃsuptajane śibire prāviśanniśi /
MBh, 10, 10, 2.2 pramattā niśi viśvastāḥ svapantaḥ śibire svake //
MBh, 10, 10, 3.2 aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi //
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 83, 15.2 tam atikramya suptasya niśi kākam apothayan //
MBh, 12, 120, 13.1 prāvṛṣīvāsitagrīvo majjeta niśi nirjane /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 305, 17.2 niśi cāhani cātmānaṃ yojayet paramātmani //
MBh, 13, 52, 31.2 saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi //
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 136.1 na caikena parivrājyaṃ na gantavyaṃ tathā niśi /
MBh, 14, 51, 31.1 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān /
MBh, 14, 59, 31.1 tatastat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi /
MBh, 15, 39, 1.3 vadhūśca patibhiḥ sārdhaṃ niśi suptotthitā iva //
MBh, 15, 44, 33.2 avaśeṣāstu nihatā droṇaputreṇa vai niśi //
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /
Manusmṛti
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
ManuS, 11, 92.1 kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi /
ManuS, 11, 119.2 pākayajñavidhānena yajeta nirṛtiṃ niśi //
Rāmāyaṇa
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Su, 3, 2.1 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ /
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Yu, 22, 42.2 iha prahastenānītaṃ hatvā taṃ niśi mānuṣam //
Saundarānanda
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 14, 25.2 avikṣiptena manasā caṅkramyasvāsva vā niśi //
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
SaundĀ, 18, 57.2 bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam //
Agnipurāṇa
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
AgniPur, 13, 23.2 anyanāmnā bhīmasenaḥ kīcakaṃ cāvadhīnniśi //
Amarakośa
AKośa, 1, 131.1 āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.1 niśi cātyayike kārye daṇḍī maulī sahāyavān /
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 13, 37.2 grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham //
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Sū., 16, 13.2 niśy eva pitte pavane saṃsarge pittavaty api //
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 20, 14.1 prātaḥ śleṣmaṇi madhyāhne pitte sāyaṃ niśoścale /
AHS, Sū., 21, 4.1 śirasyabhihate pāṇḍuroge jāgarite niśi /
AHS, Sū., 23, 16.2 niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ //
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Utt., 3, 19.2 niśyahni pravilīyante pāko vaktre gude 'pi vā //
AHS, Utt., 4, 6.2 ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi //
AHS, Utt., 12, 24.1 nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi /
AHS, Utt., 13, 4.1 kārṣikair niśi tat pītaṃ timirāpaharaṃ param /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 19, 19.2 accho jalopamo 'jasraṃ viśeṣānniśi jāyate //
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
BhallŚ, 1, 15.2 ghanasaṃtamasamalīmasadaśadiśi niśi yad virājasi tad anyat //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 71.1 prasuptām eva dayitām āropya śibikāṃ niśi /
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 13, 32.2 ājñāpitās tava bhrātrā pānam āsevitaṃ niśi //
BKŚS, 19, 197.1 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi /
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 28, 104.2 draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām //
Daśakumāracarita
DKCar, 2, 2, 121.1 tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 6, 112.1 atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 68.0 tadetasyāṃ niśi galadardhāyāṃ gāhanīyam //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
Divyāvadāna
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Kumārasaṃbhava
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
KumSaṃ, 5, 27.1 mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā /
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kāmasūtra
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 5, 5, 19.2 mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṃ rājānam upagacchanti vātsagulmakānām /
Kāvyālaṃkāra
KāvyAl, 4, 49.2 naravāhanadattena veśyāvān niśi pīḍitaḥ //
Kūrmapurāṇa
KūPur, 2, 19, 27.2 sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi //
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
Liṅgapurāṇa
LiPur, 1, 4, 37.1 niśānte sṛjate lokān naśyante niśi jantavaḥ /
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 70, 220.1 prāṇebhyo niśijanmāno balino niśi tena te /
LiPur, 1, 83, 28.1 goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret /
Matsyapurāṇa
MPur, 56, 6.3 pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi //
MPur, 61, 44.2 pratyūṣasamaye vidvānkuryādasyodaye niśi /
MPur, 75, 2.3 upavāsavrataṃ kṛtvā brahmacārī bhavenniśi //
MPur, 79, 3.1 viprān sampūjayitvā tu mandāraṃ prāśayenniśi /
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 127, 20.1 yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati /
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 163, 35.1 ayogataścāpyacaranmārgaṃ niśi niśācaraḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 48.2 na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi //
Suśrutasaṃhitā
Su, Sū., 46, 530.2 annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi //
Su, Śār., 4, 45.2 drākṣāsitekṣudravyāṇām upayogo bhavenniśi //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 31, 22.1 śītakāle divā snehamuṣṇakāle pibenniśi /
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 60, 18.2 rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca //
Viṣṇupurāṇa
ViPur, 2, 5, 8.2 śaśinaśca na śītāya niśi dyotāya kevalam //
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 46.2 uttare prakrame śīghrā niśi mandā gatirdivā //
ViPur, 2, 12, 30.1 yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate /
ViPur, 3, 11, 14.1 udaṅmukho divā mūtraṃ viparītamukho niśi /
ViPur, 3, 12, 13.2 duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā //
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 24, 105.2 tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi /
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
Yājñavalkyasmṛti
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 7, 35.2 yo 'sāv anāgasaḥ suptān avadhīn niśi bālakān //
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 2, 7, 29.1 tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne /
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
Bhāratamañjarī
BhāMañj, 1, 631.2 nirdīpe niśi bhuñjāno mukhaṃ dīpamamanyata //
BhāMañj, 1, 746.2 nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi //
BhāMañj, 1, 752.2 ityaśrugadgadagiro niśi paurāḥ pracukruśuḥ //
BhāMañj, 1, 763.2 hiḍimbāṃ bhaginīmāha hṛṣṭo niśi niśācaraḥ //
BhāMañj, 1, 1092.2 niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti //
BhāMañj, 13, 532.2 bhakṣyaṃ niśi cacārākhurvilikhannakharairmahīm //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 705.2 anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi //
Garuḍapurāṇa
GarPur, 1, 20, 9.2 ekaviṃśativārāṇi kṣetre tu nikhanenniśi //
GarPur, 1, 42, 16.2 nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 117, 5.1 caitre yajet surūpāya karpūraṃ prāśayenniśi /
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 124, 12.1 prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 128, 10.1 nakṣatradarśanān naktam anaktaṃ niśi bhojanam /
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 145, 33.2 aśvatthāmā gato drauṇiḥ suptasainyaṃ tato niśi //
GarPur, 1, 147, 12.2 taducchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
Gītagovinda
GītGov, 2, 19.1 nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam /
GītGov, 5, 6.2 manasi valitavirahe niśi niśi rujam upayāti //
GītGov, 5, 6.2 manasi valitavirahe niśi niśi rujam upayāti //
GītGov, 7, 5.1 yat anugamanāya niśi gahanam api śīlitam /
Hitopadeśa
Hitop, 2, 111.30 rajanīcaranāthena khaṇḍite timire niśi /
Kathāsaritsāgara
KSS, 1, 3, 27.2 so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi //
KSS, 1, 3, 70.2 gūḍhamantaḥpure tatra niśi nārīmavekṣitum //
KSS, 1, 4, 8.2 niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā //
KSS, 1, 4, 37.1 tasyāpi tatraiva dine tadvadeva tayā niśi /
KSS, 1, 4, 49.2 āyayau prathame yāme kumārasacivo niśi //
KSS, 1, 5, 20.1 tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
KSS, 1, 5, 43.2 sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi //
KSS, 1, 5, 50.2 bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi //
KSS, 1, 6, 137.2 tenāhaṃ kṛtavānadya svapnamāṇavakaṃ niśi //
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 1, 7, 30.2 tvadāgamo mayā jñāto yathādya niśi tacchṛṇu //
KSS, 1, 7, 33.1 tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
KSS, 1, 7, 35.2 yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi //
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 2, 2, 130.2 cakravākavadutkūjaṃstāṃ nināya niśāṃ vane //
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 4, 154.2 enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi //
KSS, 2, 4, 161.1 sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi /
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 2, 5, 148.2 nītvā so 'śucisampūrṇe kṣipto 'bhūtkhātake niśi //
KSS, 2, 5, 172.1 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
KSS, 3, 1, 109.2 nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi //
KSS, 3, 3, 102.2 niryayau guhacandrasya bhāryā somaprabhā niśi //
KSS, 3, 3, 117.2 pratyāgatyāgrato gehe pūrvavattasthaturniśi //
KSS, 3, 4, 105.2 bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi //
KSS, 3, 4, 111.1 sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
KSS, 3, 4, 168.2 praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām //
KSS, 3, 4, 190.2 ityālocya sa tatraiva tasthāvantaḥpure niśi //
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 210.1 suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi /
KSS, 3, 4, 262.1 sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
KSS, 3, 4, 346.1 ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
KSS, 3, 6, 32.1 atha cintāvinidrasya sthitasyaikākino niśi /
KSS, 3, 6, 126.2 tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi //
KSS, 3, 6, 135.1 iti sundarakas tatra dhyāyan dasyubhayān niśi /
KSS, 3, 6, 145.2 ākāśena saśiṣyā sā niśi svagṛham āyayau //
KSS, 3, 6, 159.2 tad eva śūnyagovāṭaharmyaṃ niśi punar yayau //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 4, 1, 64.1 tadbhītyā tasya tanayo jananyā nijayā niśi /
KSS, 4, 1, 70.2 akāle nāśakaccātra praveṣṭuṃ lajjayā niśi //
KSS, 4, 2, 99.2 mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ //
KSS, 4, 3, 3.1 adya taccintayā cāhaṃ suptā niśi kathaṃcana /
KSS, 5, 2, 180.1 niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
KSS, 5, 2, 216.1 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
Kṛṣiparāśara
KṛṣiPar, 1, 48.2 pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi /
Narmamālā
KṣNarm, 2, 123.1 nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā /
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
Rasamañjarī
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
Rasaprakāśasudhākara
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
Rasaratnasamuccaya
RRS, 14, 45.2 īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi //
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
RRS, 17, 6.2 gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, Ras.kh., 2, 45.1 ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi /
Rasendracintāmaṇi
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
Rasendracūḍāmaṇi
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 2.0 tathā ahni vāsare na niśi //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
Skandapurāṇa
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 17, 7.3 piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam /
SkPur, 17, 12.2 gatvā niśi mahārājam idaṃ vacanamarthavat //
Tantrāloka
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 208.1 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 8, 299.2 aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 449.2 bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau //
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
Ānandakanda
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 170.2 annodakena saṃpeṣya kāntapātre lihenniśi //
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 1, 15, 552.2 yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 108.2 niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam //
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 17, 48.1 śālmalī tūlaśayyā ca niśi nidrā yathāsukham /
ĀK, 1, 17, 54.2 vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā //
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
Āryāsaptaśatī
Āsapt, 2, 26.2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āsapt, 2, 223.1 capalabhujaṅgībhuktojjhita śītalagandhavaha niśi bhrānta /
Āsapt, 2, 293.2 rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu //
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
Śukasaptati
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
ŚdhSaṃh, 2, 12, 120.2 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
Caurapañcaśikā
CauP, 1, 32.1 adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Dhanurveda
DhanV, 1, 2.2 ataḥ svapne niśi prāpte śivatattvavicāraṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 84.1 śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram /
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
Haribhaktivilāsa
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
Kokilasaṃdeśa
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 42.1 niśi bandhaniruddheṣu sarpavyāghrahateṣu ca /
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
Rasasaṃketakalikā
RSK, 4, 26.2 deyaṃ dadhyodanaṃ pathyaṃ vijayā saguḍā niśi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 14.2 apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi /
SkPur (Rkh), Revākhaṇḍa, 51, 10.2 niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 40.2 niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /
SkPur (Rkh), Revākhaṇḍa, 209, 141.2 yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām //
Sātvatatantra
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 10, 1.3 kāmātureṇa cittena niśi mantraṃ japet sadā /