Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 1, 9, 37.2 agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ //
LiPur, 1, 13, 6.1 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm /
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
LiPur, 1, 17, 77.2 kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe //
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 21, 48.2 namaḥ kamalahastāya digvāsāya kapardine //
LiPur, 1, 21, 82.1 kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī /
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 36, 2.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ /
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 40, 13.2 āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ //
LiPur, 1, 43, 31.2 tata eva samādāya hastena parameśvaraḥ //
LiPur, 1, 44, 1.3 sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ //
LiPur, 1, 44, 40.2 cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā //
LiPur, 1, 54, 65.1 sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ /
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 76, 28.1 kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam /
LiPur, 1, 76, 31.1 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam /
LiPur, 1, 76, 36.1 varadābhayahastaṃ ca śūlapadmadharaṃ prabhum /
LiPur, 1, 76, 43.1 bibhrato vāmahastena kapālaṃ brahmaṇo varam /
LiPur, 1, 77, 70.1 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ /
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 82, 79.1 hastacitrā tathā svātī viśākhā cānurādhikā /
LiPur, 1, 82, 101.2 vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ //
LiPur, 1, 84, 58.2 devasya dakṣiṇe haste śūlaṃ tridaśapūjitam //
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā //
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 89, 69.1 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi /
LiPur, 1, 94, 21.2 kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 98, 165.2 varādabhayahastaṃ ca dvīpicarmottarīyakam //
LiPur, 1, 100, 19.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
LiPur, 1, 100, 26.1 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
LiPur, 2, 21, 2.1 ekahastapramāṇena maṇḍalaṃ parikalpayet /
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 18.2 vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ //
LiPur, 2, 22, 23.2 raktacandanatoyena hastamātreṇa maṇḍalam //
LiPur, 2, 22, 45.2 athavā padmahastā vā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 68.1 ekahastapramāṇena nitye naimittike tathā /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 3.1 śivārcanā tena hastena kāryā //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 3.2 catustridvyaṅgulāyāmā mekhalā hastamātrataḥ //
LiPur, 2, 25, 4.1 hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ /
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 25, 24.1 pṛthagādāya hastābhyāṃ pravāheṇa yathākramam /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 26, 21.1 varadābhayahastaṃ ca vareṇyaṃ parameśvaram /
LiPur, 2, 27, 19.1 kamalaṃ cālikhettatra hastamātreṇa śobhanam /
LiPur, 2, 28, 16.2 viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca //
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena vā punaḥ /
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena vā punaḥ /
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 28.1 ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam /
LiPur, 2, 28, 28.2 dvayoś caturhastakṛtam antaraṃ staṃbhayorapi //
LiPur, 2, 28, 29.1 ṣaḍḍhastam antaraṃ jñeyaṃ staṃbhayorupari sthitam /
LiPur, 2, 28, 45.2 dvihastamātramavaṭe sthāpanīyau prayatnataḥ //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 32, 3.2 ekahastā prakartavyā caturasrā suśobhanā //
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 48, 20.1 vaivasvatāya vidmahe daṇḍahastāya dhīmahi /
LiPur, 2, 48, 21.1 niśācarāya vidmahe khaḍgahastāya dhīmahi /
LiPur, 2, 48, 22.1 śuddhahastāya vidmahe pāśahastāya dhīmahi /
LiPur, 2, 48, 22.1 śuddhahastāya vidmahe pāśahastāya dhīmahi /
LiPur, 2, 48, 23.1 sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi /
LiPur, 2, 48, 24.1 yakṣeśvarāya vidmahe gadāhastāya dhīmahi /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //