Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
KūPur, 1, 1, 64.1 ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 11, 59.1 aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
KūPur, 1, 11, 68.2 triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam //
KūPur, 1, 11, 70.1 kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
KūPur, 1, 11, 136.1 candrahastā vicitrāṅgī sragviṇī padmadhāriṇī /
KūPur, 1, 14, 39.2 daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam //
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
KūPur, 1, 15, 201.2 tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 25, 89.2 sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ //
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 22, 52.1 nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 22, 77.1 prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 68.2 kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ //
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
KūPur, 2, 44, 9.2 sahasrahastacaraṇaḥ sahasrārcir mahābhujaḥ //